Friday, July 31, 2015

बहुलग्रहणस्य तात्पर्यम्

एषः श्लोकः बहुत्र उद्धृतः व्याकरणग्रन्थेषु । अत्र पाठद्वयं दृश्यते । तद्यथा -

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । 
शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलग्रहे तु ॥

अर्थः - बहुलं चतुर्धा भवति, शिष्टप्रयोगान् दृष्ट्वा बहुलज्ञानं प्राप्तव्यम् इत्यर्थः ।

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । 
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥

अर्थः - बहुत्र सूत्रेषु विहितं परिशील्य बहुलशब्दस्य अर्थः चतुर्धा ज्ञेयः ।

एतस्य श्लोकस्य कर्त्ता कः इति क्वापि न दृश्यते । सर्वत्र श्लोकः एव उद्धृतः । केवलं बालमनोरमाकारेण एव "तथा चोक्तम् अभियुक्तैः" इति निर्देशः कृतः । प्रायः पूर्ववैयाकरणानां भवितुमर्हति ।

तत्पुरुषे कृति बहुलम् (६-३-१४) इति सूत्रम् । तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति इति सूत्रार्थः । उदाहरणं यथा - स्तम्बेरमः (अलुक् भवति​), कुरुचरः (अलुक् न भवति) । अत्र वार्त्तिककारः "तत्पुरुषे कृति बहुलम् अकर्मधारये" इति आह । तात्पर्यं - कर्मधारये समासे बहुलं अलुक् न भवति इति वक्तव्यम्, यतः कर्मधारये "परमे कारके=परमकारके" इत्यत्र अलुक् न अपेक्ष्यते, नित्यं लुक् इष्यते । तत्र भाष्यकारः वार्त्तिकम् इदं मास्तु सूत्रे "बहुलम्" इति वर्तते, तेन सिद्ध्यति इति समाधानं दर्शयति । तत्र कैयटः वदति - सर्ववेदसाधारणत्वेन अनेन शब्दानां प्रतिपादनं क्रियते, तच्च प्रतिपदपाठस्य अशक्यत्वात् बहुलादिग्रहणेन कर्तव्यम् इति । तस्मिन् प्रसङ्गे नागेशः व्याख्याति - क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा इत्येव बहुलग्रहणेन लभ्यते ... मन्दबुद्धीनां विषविभागज्ञानार्थं लुग्-अलुग्-अनुक्रमणं प्रपञ्चेन क्रियते इति वार्त्तिकार्थः इति ।

एषः प्रपञ्चः "बहुलम्" इत्यस्य एव । तदेव - क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः ... इति कारिकया सङ्गृहीतम् । एतस्य कारिकायाः प्रपञ्चः एतादृशेषु बहुषु स्थलेषु भाष्ये प्रकारान्तरेण दृश्यते । तस्य एव सङ्ग्रहरूपा इयं कारिका केनचिद् अभियुक्तेन कृता ।

क्वचित्प्रवृत्तेः उदाहरणं यथा - स्तम्बेरमः (सप्तम्याः अलुक्), क्वचिद् अप्रवृत्तिः यथा - कुरुचरः (सप्तम्याः अलुक् न भवति अर्थात् लुक् भवति), क्वचिद् विभाषा (भवति, न भवति इति उभयथा) यथा- सरसिजम् (अलुक्), सरोजम् (अलुक् न​), क्वचिद् अन्यद् एव यथा - ब्राह्मणाच्छंसी (ब्राह्मणात्+शंसी=सन्धिकार्ये ब्राह्मणाच्छंसी) सप्तम्याः अलुक् विहितम्, अत्र तु पञ्चम्याः अलुक् दृश्यते इति सर्वं समञ्जसम् ॥

&&&&&&&

Wednesday, July 29, 2015

SUPREMACY OF SAMA VEDA

First let me give an account of available traditional important commentaries.
1) Ramanujacharya’s Bhashyam - वेदानाम् ऋग्यजुःसामाथर्वणां उत्कृष्टः सामवेदः सोऽहम् इति
2) Swami Desikan’s Tatparyachandrika - वेदान्तदेशिकस्य तात्पर्यचन्द्रिकायाम् - गीतिर्हि सामशब्दार्थः; तस्य वेदेषु निर्धारणं कथं? इति शङ्काव्युदासाय "सामवेदोऽस्मि" इति निर्देश इति प्रदर्शयति "ऋग्यजुरिति सामवेदस्योत्कर्षो गीतिप्रधानत्वसहस्रशाखत्वादिभिः; अन्येषां तु तदभावात्तावन्मात्रेणापकर्षः; तु प्रामाण्यतारतम्यात्। "ऋक् वा इदमग्रे साम चास्तां सैव नाम ऋगासीदमो नाम साम वा ऋक्सामो वावदन्मिथुनं सम्भवाव प्रजात्या इति नेत्यब्रवीत् साम ज्यायान्वा अतो मम महिमा" ..ब्रा.३।२३ इति गीतिरूपस्य साम्नः प्राधान्याद्गीतात्मकस्य सामवेदस्य प्राधान्यम्। "ऋग्भ्यो जातं वैश्यं वर्णमाहुः यजुर्वेदं क्षत्रियस्याहुर्योर्नि सामवेदो ब्राह्मणानां प्रसूतिः" यजुःका (३।९।५०) इति च॥
3) नीलकण्ठव्याख्यायाम् - सामवेदो गानेन रमणीयत्वात् इति
4) मधुसूदनीव्याख्यायाम् - चतुर्णां वेदानां मध्ये गानमाधुर्येण अतिरमणीयः सामवेदोऽस्मि इति
5) गानात्मकमाधुर्यरसवत्वेन आधिक्यं तत्रेति भावः - अमृततरङ्गिणी पुरुषोत्तमः
6) सामवेदो गानेन रमणीयत्वात् नीलकण्ठभावदीपिका

All the other available five commentaries did not quote any reason for the phrase “I am Sama Veda among Vedas”.

In the above commentaries except No.2 other commentators gave the reason for the supremacy of Sama Veda is that Sama Veda is in the form of Song and beautiful to hear than the other Vedas. Hence, Shri Krishna said “I am Sama Veda among Vedas”
.
In Tatparyachandrika Swami Desikan gave the following reasons for the supremacy of Sama Veda than the other Vedas. They are :

    1)  It is in the form of Song and beautiful to hear
    2)  It has 1000 branches, the heist number of branches than the other Vedas
    3)  It is heard in Itareya Brahman that Sama Veda is supreme.
    4)  As Brahmin Varna is originated from Sama Veda, it is supreme.

However, here Desikan categorically states that the supremacy of Sama Veda is in no way reduces the authority of other Vedas and all Vedas are equally authoritative.

In addition to this my views are :

         1)      Sama Veda is related both to Yagas and people due to its musical aspect
       2)      Sama Veda is related both to habitats and forests as it has two varieties of Ganas via Grama Geya (to be sung in habitats) and Aranya Geya (to be sung in the forests)
         3)      Taittiriya Upanishad says that Brahman rests at ultimate bliss singing Sama Gana
       4)      It is heard in Chandogya “वागेव ऋक् प्राणः समः” (छांदोग्य- -) and also in Yajurveda (shukla) “ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं प्रपद्ये”  that Sama Veda is Prana.
       5)      It is heard in Shatapatha Brahmanam “सर्वेषां वा एष वेदानां रसो यत् साम" (..ब्रा. १२...२३) that Sama is the essence of all Vedas
&&&&&&&

Sunday, July 26, 2015

Dashavatara Stotram of Shri Svami Desikan

॥ श्रीस्वामिवेदान्तदेशिकैः अनुगृहीतं दशावतारस्तोत्रम् ॥

देवो नश्शुभमातनोतु  दशधा निर्वर्तयन्भूमिकां
रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।
यद्भावेषु पृथग्विधेष्वनुगुणान्भावान् स्वयं बिभ्रती
यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका॥१॥

निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैरीक्षणै-
रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम्।
निष्प्रत्यूहतरङ्गरिङ्गणमिथःप्रत्यूढपाथच्छटा-
डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः॥२॥

अव्यासुर्भुवत्रयीमनिभृतं कण्डूय़नैरद्रिणा
निद्राणस्य परस्य कूर्मवपुषो निःश्वासवातोर्मयः
यद्विक्षेपणत्संस्कृतोदधिपयःप्रेङ्खोलपर्यङ्किका-
नित्यारोहणनिर्वृतो विहरते देवः सहैव श्रिया॥३॥

गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृत-
ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः।
यद्दंष्ट्राङ्कुरकोटिगाढघटनानिष्कंपनित्यस्थितिः
ब्रह्मस्तंबमसौदसौ भगवती मुस्तेव विश्वंभरा ॥४॥

प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजैः
पायात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः।
यद्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां
या काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥५॥

व्रीडाविद्धवदान्यादानवयशोनासीरधाटीभटः
त्रय्यक्षंमकुटंपुनन्नवतु नस्त्रैविक्रमो विक्रमः।
यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभि-
स्स्रोतोभिस्सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥६॥

क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा-
दक्षत्रामपि सन्ततक्ष य इमां त्रिस्सप्तकृत्वः क्षितिम्।
दत्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वस-
न्नब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः  ॥७॥

पारावारपयोविशोषणकलापारीणकालानल-
ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः।
सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती
धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वीत नः ॥८॥

फक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्रलंबादयः
तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः
क्षिरं शर्करयैव याभिरपृथग्भूता प्रभूतैर्गुणैः
आकौमारकमस्वदन्त जगते कृष्णस्य ता खेलय: ॥९॥

नाथायैव नमःपदं भवतु नश्चित्रैश्चरित्रक्रमै-
र्भूयोऽपिर्भुवानान्यमूनि कुहनागोपाय गोपायते।
कालिन्दीरसिकाय कालियफणिस्फारस्फटावाटिका
रङ्गोत्सङ्गविशङ्कचंक्रमधुरापर्यायचर्याय ते ॥१०॥

भाविन्या दशया भवन्निह भवध्वंसाय नः कल्पतां
कल्की विष्णुयशस्सुतः कलिकथाकालुष्यकूलङ्कषः।
निश्शेषक्षतकण्टकेक्षितितले धाराजलौघैर्ध्रुवं
धर्म्यं कार्तयुगं प्ररोहयति यन्निस्त्रिंश धाराधर:॥११॥

इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छा हरे
रक्षावामन रोषराम करुणाकाकुत्स्थ हेला हलिन्
क्रीडावल्लव कल्कवाहनदशा कल्किन्निति प्रत्यहं
जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ॥१२॥

विद्योदन्वति वेङ्कटेश्वरकवौ जातं जगन्मङ्गळं
देवेशस्य दशावतारविषयं स्तोत्रं विवक्षेत यः ।
वक्त्रे तस्य सरस्वती बहुमुखी भक्तिः परामानसे
शुद्धिः कापि तनुर्दिशासु दशसु ख्यातिः शुभा जृम्भते ॥१३॥

$$$$$$$$$

MEANING OF DASHAVATARA STOTRAM

May Lord Vishnu who played ten various roles in the stage of the world which was enjoyed by the devotees shower happiness on us. His Divine consort Lakshmi takes appropriate roles in each incarnation and follows the Dharma of the Lord. (1)

In search of drowned Vedas with attentive looks and created a vision of lotus forest in the waters of the ocean with rapid movement under the ocean that created the rise and fall of the waves wherein the Lord looks like enjoying the swing in the ocean and that Great Form of Fish protect us all. (2)

May the waves of breathing of the tortoise form who sleeps by the repeated churning of Mountain Manthara as if it scratches the itching protect the entire three worlds. By the breathing the waters raise and create a rocking cradle on the ocean wherein the Lord with Tortoise Form rests and sports along with His consort Lakshmi. (3)

May the Lord Mayavi Boar who by his Ghur Ghur sound of his nostrils which was like the sound of giant waves at the time of final deluge by the Universe was cleansed always protect the worlds. By holding firmly and unshakingly the canine teeth of His (Varaha’s) Lord the Goddess of Earth like a gigantic rhizome created all things from Grass to Brahma. (4)

Leaving all His usual (old) weapons, the Lord who appeared in Man-lion form using His nails killed Hiranyakashipu. He made the pillar of the house of Hiranyakashipu as the paternal grandmother of Brahma (son of Vishnu) by taking birth (appearing) from that pillar. That Lord Man-Lion protect all the three worlds. (5)

May the feet of Trivikrama protect us which made Mahabali feel ashamed and the feet of the Lord Vamana when reached space worshipped by Brahma by making Abhishekaam from his Kamandalu and that water fell on the matted hair of Shiva and its flow furling like flag on all the eight directions. (6)

The Lord Parashuram doused his anger ignited as a result of his father Jamadagni’s killing, by slaying the clans of Kings of 21 generations and gave away the Earth acquired from the Kings in a Yaga as Dakshina, hence decided not to reside on the Earth given away as Dakshina lived on the Earth created between the oceans. May that Lord remove all the inauspiciousness from the small insect to the great Brahma. (7)

The arrows of Ram have the power to dry up the ocean and they appear to have stolen unimaginably destructive fire. Sri Ram has a vow that He never abandons anyone who surrenders to him even once. That Lord Sri Ram the best archer the embodiment of Dharma may remove all the Adharmas in us. (8)

May the sports of Sri Balaram who once pulled Hastinapuram the city of Kauravas by his plough, Killed Pralambasura and who has Palm tree as his flag shower auspiciousness on us. The sports of Sri Balaram and Sri Krishna from their childhood are to be experienced together as the sugar added to milk increases the sweetness. (9)

In disguise of cowherd by his wondrous actions who protected these worlds, who danced on the hook of the Kalindi snake and made the waters sweet. May our word of salute belong to that Krishna. (10)

Let the Lord of Kalki, an incarnation yet to betaken as son of Vishnu Yasha: going to remove all Dharmas of Kali Yuga be the destroyer of our bondage of this life. Kalki will cut off all the thorns of Earth by his cloud like sword and help to reestablish Dharma of Krita Yuga. (11)

O willfully taken the form of Fish, O Sporting Tortoise, O the Great Boar, O unexpected Man-Lion Form, O Protective Vamana, O Angry Parashu Ram, O Merciful Ram, O Playing (with plough) Bala Ram, O Playful Krishna, O Kalki sitting on the white horse! Those men who recite these names daily will purify this world as a shop of Good deeds. (12)

Who recites this world auspicious Stotra (prayer) of Lord of Lords came out from the ocean of Vidyas - the poet Venkateshvara, Goddess Sarasvati would stay in various forms, devotion would grow in his mind, his body would become pure and his fame would spread in all the ten directions. (13)
*******

 


        

REFERENCE OF GANGA IN RIG VEDA

REFERENCE OF GANGA IN RIG VEDA

In Rigveda we could find four references related to Ganga. They are like this: -

1)   Rig Veda 1-116-19
रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं नासत्या वहन्ता । 
आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम् ॥ 

2)   Rig Veda 3-58-6
पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् । 
पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥ 


3)   Rig Veda 6-45-31
अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात् । उरुः कक्षो न गाङ्ग्यः ॥ 


4)   Rig Veda 10-75-5
इमं मे गङगे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या । 
असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्यासुषोमया ॥ 

   
Let us see the word meaning of 1-116-19.

Rishi of this Sukta – Kakshovaan, Chandas – Trishtup, Devata – Ashwinau. There are 25 Riks in this Sukta.

नासत्यौ = O Ashvins (twins)
सुक्षत्रम् = with power (rule)
रयिम् = wealth
स्वपत्यम् = with auspicious children
सुवीर्यम् = with good powerful
आयुः = food
वहन्ता = bearing
समनसा = with equal thoughts
जह्नावीम् = children related to Rishi Jahnu
आ अयातम् = went facing them
उप वाजैः = who possess the food to be offered
अह्नः = of Soma Yaga
त्रिः = thrice everyday
दधतीम् = offering.

Meaning :- O Ashwins, having borne good power, wealth, the food with qualities of giving good children, and power having equal thoughts  went towards the children of Jahnu, who possess and offer food (Havish) of Soma Yaga thrice a day.

Ashwins approached the children of Jahnu who offer Havish in Soma Yaga thrice a day. What are the qualities of Ashwins? Ashwins have good power, wealth and food with the qualities of giving good children and power and have equal thoughts.   

My view: This reference of जह्नावीम् can not be a reference of Ganga for the reasons 1) Here, the word जह्नावीम् is defined as the children of Rishi Jahnu (जह्नोः प्रजाम्). Hence, there is no scope of concluding that this word refers to Ganga. It is a common reference and not particular reference of the River Ganga. Here जह्नावीम् derived from the word जह्नु with suffix अण्. It should be जाह्नवीम्, however, in Vedas VarNavyatya (exchange of letters) is common. 2) Further, here it is said that the children of Jahnu used to offer Havish thrice a day in the Soma Yaga, hence it cannot be the River Ganga, it must be other children or descendents of Jahnu.

Now, let us see the word meaning of 3-58-6

Rishi – Vishvamitra, Chandas – Trishtup, Devata – Ashwins. This Sukta has Nine Riks.

वाम् = (O Ashwins) Your
पुराणम् = old
सख्यम् = friendship (is)
ओकः = to be nurtured
शिवम् = and good
नरा = (further) leader of our deeds
युवाः = your
द्रविणम् = wealth
जह्नाव्याम् = is with the daughter of Jahnu
शिवानि = (your) good
सख्या = friendship
पुनः = again
कृण्वानाः = rebuilding
समाना = we by offering Havish become one (we together)
मध्वा = with invigorating  Soma Juice
वाम् = you
सह = simultaneously
नु = at once
मदेम = please (we)

Meaning : We please you with invigorating Soma Juice simultaneously offering Havish at once. We rebuild your good friendship. O Ashwins, leader of our deeds, your old friendship is to be nurtured and good. Your wealth is with the girl related to (daughter of) Jahnu.

My views : Here, the word जह्नाव्याम् refers to the girl related to Rishi Jahnu (daughter of Jahnu). Apart from this word जह्नाव्याम्, there is no sufficient evidence to conclude that जह्नाव्याम् refers to Ganga, except that Ganga is released by Jahnu thereby become his daughter. This जह्नाव्याम् may also refer to the daughter of Jahnu. Here, Sayana gives meaning for जह्नाव्याम् as जह्नुकुलजातायाम् meaning the girl born in the race of Jahnu. However, in the previous Rik (1-116-19) Sayana defined जह्नावीम् as प्रजाम् meaning children not specifically mentioning girl or boy. So there is a chance that this word जह्नाव्याम् may also be taken as the reference towards Ganga. There is a possibility for such conclusion, however, no clear or assertive evidence is found except Sayanas definition as जह्नुकुलजातायाम्.

Let us now see the meaning of 6-45-31

There are 33 Riks in this Sukta. Rishi – Shamyu:, Chandas – 29th Rik = AtinicRt, 33rd Rik = Anushtup, other Riks = Gayatri, Devata – first 30 Riks = Indra, Last 3 Riks = BRbu Taksha.

For this particular Rik (6-45-31) Rishi = Shamyu:, Chandas = Gayatri, Devata = BRbu Taksha.

पणीनाम् = of businessmen or of demons
बृबुः = BRbu by name - Taksha
वर्षिष्ठे = showered
मूर्धन् = over the highest head
अधि अस्थात् = well established
गाङ्ग्यः = on the highest bank of Ganga
कक्षो न = like the bush
उरुः = extended

Meaning :- In this Rik BRbu - Takshaa (carpenter) of businessmen (or demons) has established himself over the highest head of PaNis (businessmen or demons) like the bush on the highest bank of Ganga. Here the BRbu is praised though he is belonged to the group of demons having acknowledging his Daanam (philanthropy).

My views : Here the banks of Ganga is referred as गाङ्ग्यः. Though this word गाङ्ग्यः is used as an example, it directly refers to the banks of Ganga. Sayana defines the word गाङ्ग्यः as गङ्गायाः कूले उन्नते भवः meaning which is on the highest banks of Ganga. Hence, anybody can easily conclude that this word गाङ्ग्यः refers to Ganga only. Though it refers to the banks of Ganga, it could be established as a reference to Ganga.

Now let us see 10-75-5.

There are Nine Riks (10.75.1-9) in this Sukta having the following Rishi Chandas and Devata. 1) Sinhdukshita Rishi, 2) Jagatii Chandas and 3) Nadii Devataa. Here the fifth Rik is mention-worthy as it enumerates the Seven Major Rivers along with their three tributaries. Here, seven major Rivers and their three tributaries are prayed. 

Word by word meaning is given under –

 गङ्गे = O Ganga,
यमुने = O Yamunaa
सरस्वति = O Sarasvati
शुतुद्रि = O Shutuduri
परुष्णि = O ParuSNi
असिक्न्या मरुद्वृधे = O Marudvridhe with the tributary Asiknii
वितस्तया सुषोमया आर्जिकीये = O Arjikiiye with the two tributaries Vitastaa and Sushomaa
मे = (You all) my
इमम् = this
स्तोमम् = prayer
आ सचत = appreciate
आ शृणुहि = and hear.

Meaning - O Ganga, O Yamuna, O Saraswati, O Shutudri, O Parushni, O Marudvridh  along with tributary Asikni, O Arjikiyaa along with two tributaries Vitasta and Sushomaa, You all appreciate and hear my this prayer. Here Sayana quotes निरुक्त (९-२६) "गङ्गा गमनात्" ॥

My views : These seven Riks under this 75th Sukta pray Nadiis. Hence, these Riks are known as Nadii-Devataakas, having Nadis (Rivers) as Goddesses. Sayana gives meaning as Ganga and quotes in support of his explanation from Nirukta (9-26) गङ्गा गमनात्.

Here, in the first Rik, general information is given about seven Rivers which flow in the Earth, Space and Heaven. Particularly the River Sindhu is prayed. The second Rik also praises the qualities of Sindhu. In the third Rik the sound of Sindhu is described. In the Fourth Rik, Sindhu is parised as other Rivers approach Sindhu as if their mother. Fifth Rik describes seven Rivers and their three tributaries. Sixth Rik also describes about Sindhu along with other three Rivers – Gomati, Kubha and Mehatnu. Seventh Rik describes the speed of Sindhu that flows rapidly without hurting anybody among the rapid flow rivers and is to be seen as a beautiful woman. Eighth Rik praises Sindhu as Rich in good steeds, cars, robes, gold, and rich in wealth. Ninth Rik praises Sindhu about power, mighty and unrestrained, her roar as she runs.

Thus this 75th Sukta of 10th Mandala describes the River Sindhu in particular and mentions seven names of other Rivers along with their tributaries. Here, Ganga is directly referred and Sayana and other commentators also give the same meaning.

Thus, the Riks 6-45-31 and 10-75-5 directly mention Ganga and the other two references do not directly mention Ganga and those Riks could not be concluded as the reference to Ganga except these two Riks

&&&&&&&&



Friday, July 24, 2015

सितासिते

सितासिते

सितासिते सरिते यत्र सङ्गते तत्राप्लुतासो दिवमुत्पतन्ति । 
ये वै तन्वं विसृजन्ति धीरास्ते जनासो अमृतत्वं भजन्ते ॥

This verse is treated as Rik Mantra by Tirthachintamani. But, this is not found in RV. However, few recite this Mantra after RV.10-75. Few opine that this belongs to Rig Veda Khilapatha. However, this verse is found in Skandapurana.

Meaning of this verse : There two Rivers one is white in colur and the other is Block in colour. (They are known now as Sindhu and Kumbha (modern-day Kabul) Who having taken bath in that Sangama will go to heaven. There they leave their body and become immortal.

888888

GANGA

GANGA

These seven Suktas (10.75.1-7) have the following Rishi Chandas and Devata. 1) Sinhdukshita Rishi, 2) Jagatii Chandas and 3) Nadii Devataa. Here the fifth Rik is mention-worthy as it enumerates the Seven Major Rivers along with their three tributories. The Rik is as below:

इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या ।
असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥ (ऋ.वे.१०.७५.५)

Here, seven major Rivers and their three tributaries are prayed.  The words are formed like this –
इमम् । मे । गङ्गे । यमुने । सरस्वति । शुतुद्रि । स्तोमम् । सचत । परुष्णि । आ । असिक्न्या । मरुत्ऽवृधे । वितस्तया । आर्जिकीये । शृणुहि । आ । सुऽसोमया ॥

Anvaya order is as under –
गङ्गे । यमुने । सरस्वति । शुतुद्रि । परुष्णि । असिक्न्या । मरुद्वृधे । वितस्तया । सुषोमया । आर्जिकीये । मे । स्तोमम् । इमम् । आ । सचत । आ ।  शृणुहि ॥

Word by word meaning is given under –
 गङ्गे = O Ganga,
यमुने = O Yamunaa
सरस्वति = O Sarasvati
शुतुद्रि = O Shuduri
परुष्णि = O ParuSNi
असिक्न्या मरुद्वृधे = O Marudvridhe with the tributary Asiknii
वितस्तया सुषोमया आर्जिकीये = O Arjikiiye with the two tributaries Vitastaa and Sushomaa
मे = (You all) my
इमम् = this
स्तोमम् = prayer
आ सचत = appreciate
आ शृणुहि = and hear.

Meaning - O Ganga, O Yamuna, O Saraswati, O Shatadri, O Parushni, O Marudvridh  along with tributary Asikni, O Arjikiyaa along with two tributaries Vitasta and Sushomaa, You all appreciate and hear my this prayer.

Here Sayana quotes निरुक्त (९-२६) "गङ्गा गमनात्" ॥

******


Saturday, July 18, 2015

हैमाष्टकम् Explained as Vishnu Stuti by श्लेष​

The Same हैमाष्टकम्  is explained as Vishnu Stuti here by श्लेष​

 हैमाष्टकम् 

स्वयम्भू राजते शिवः धृत्वा हैमम् अलौकिकम् ।
स्वयञ्च लुप्यते यश्च स्मारयन् जीवितं क्षुद्रम् ॥१॥

स्वयम्भूः=स्वतः उत्पन्नः न केनापि प्रतिष्ठापितः, शिवः=शिवं कल्याणं अस्ति अस्मिन्, श्यति अशुभम् इति वा शिवः विष्णुः, अलौकिकं=अप्राकृतिकं, हैमं=हिममयं नरनारायणाख्यं हिमरूपं, धृत्वा=धारयन्, राजते=प्रकाशते । स्वयं च=स्वयमेव​, लुप्यते=अन्तर्दधाति, यः च​=यः विष्णुः (मासषट्कं बदरिकाश्रमे म्थित्वा ततः मासषट्कं लुप्यते, ज्योतिर्मठं प्रति गमनात्), जीवितं=जीवनं, क्षुद्रं=क्षणिकम् इति, स्मारयन्=बोधयन् (जनान् लोकान्) ॥१॥

विभूतिं दर्शयन् स्वस्य भक्तानाकर्षति स्वयम् ।
पर्वते चापि पाषाणे नयत्यप्राकृतं शुभम् ॥२॥

स्वस्य​=स्वकीयस्य​, विभूतिं=विभवहेतुभूतां लक्ष्मीं, तथा च उक्तं कूर्मे - "ऐश्वर्य्यं तस्य यन्नित्यं विभूतिरिति गीयते" इति । अपि च "विभूतिरस्तु सूनृता" इति ऋग्वेदभाष्ये "विभूतिः=लक्ष्मीः" इति सायणः । दर्शयन्=प्रकाशयन्, भक्तान्=भागवतान्, स्वयं=स्वयमेव, आकर्षति=वशीकरोति ।पर्वते च​=नरनारायणाख्ये पर्वतविशेषे, पाषाणे अपि=शालग्रामादिशिलास्वपि, अप्राकृतं=अलौकिकं, शुभं=कल्याणं, नयति=प्रापयति ॥२॥

नद्या धावितौ चरणौ तस्यामेकीभवन्मरो ।
बोधयन् मायाऽस्थिरतां जायते ह्यमरो नाथः ॥३॥

नद्या=अन्तर्वाहिनीसरस्वतीयुतया अलकनन्दया नद्या, धावितौ=प्रक्षालितौ, चरणौ=पादौ तव​, तस्याम्=तस्याम् अलकनन्दायाम्, एकीभवन्=लयं प्राप्नुवन् (जलरूपं धारयन्, विष्णुः मन्त्ररूपी बद्रिकाश्रमे, वनरूपी नैमिशारण्ये, अन्नरूपी श्रीजगन्नाथे तद्वद् जलरूपेण सर्वत्र जलेषु), मरः=मर्त्यलोकः अर्थात् भूमिः (स्वयं मर्त्यः जायते सौलभ्यात्) जायते । तेन मायाऽस्थिरतां=मायाजीवनस्य क्षणिकतां, बोधयन्=स्मारयन्, हि, अमरः नाथः=देवनाथः, जायते=भवति । अर्थात् मररूपेण विद्यमानोऽपि अमरनाथः जायते इति चमत्कृतिः ॥३॥

सेव्यमानः कपोताभ्यां सुखदुःखे श्वेतनीले ।
जीवनस्य क्रमागते पक्वं करोति मानसम् ॥४॥

कपोताभ्यां=कं च पोतः च​=कपोतौ ताभ्यां अर्थात् केन​=जलेन​, पोतेन​=पोतरूपेण आदिशेषेण च​, सेव्यमानः=भजमानः, जीवनस्य​=जीवितस्य​, क्रमागते=क्रमेण आगते, श्वेतनीले=क्षीरसागरस्य श्वेतत्वं, आदिशेषस्य कृष्णत्वं च​, सुखदुःखे=सुखस्य दुःखस्य च प्रतीके (इति दर्शयन्), मानसं=जनमानसम् अर्थात् भक्तमानसं, पक्वं=स्थिरं, करोति=कुरुते ॥४॥

ददद् श्रान्तिं गते मार्गे शीतं करोति सन्निधौ ।
पीडां विस्मृत्य ते रूपे हैमे मज्जति मानवः ॥५॥

गते=अतीते, मार्गे=जीविते, श्रान्तिं=श्रमेण उत्पन्नं कष्टं, ददत्=ददानः, सन्निधौ=तव समीपे आगते सति, शीतं=सुखमयं, करोति=कुरुते, मानवः=मनुष्यः, पीडां=संसारवेदनां, विस्मृत्य​=अविचिन्त्य​, ते=तव​, हैमे=सुवर्णमये हिममये वा, रूपे=मूर्तौ "आप्रणखात् सर्व एव सुवर्णः" इति छान्दोग्ये (१-६-६) श्रूयमाणत्वात् हैमो विष्णुः तद्रूपे, मज्जति=निमग्नः जायते ॥५॥

शिखरे च समासीनः सर्वं पश्यति शीतलम् ।
घर्मं करोति देहं च शीतले हिमपर्वते ॥६॥

शिखरे=नरनारायणाख्ये हिमशिखरे, समासीनः=स्थितः च​, सर्वं=निखिलं लोकं, शीतं=शान्तं, पश्यति=अवलोकयति, तव दर्शनाय आगते सति शीतले=शीतयुक्ते, हिमपर्वते=हिमालये, देहं च​=अस्माकं शरीरं हि, घर्मं=औष्ण्यं, करोति=कुरुते । अर्थात् शीतले अपि हिमालये अस्माकं शरीरं तप्तकुण्डेन औष्ण्यं रक्षति ॥६॥

झराणां प्रवहद्धाराऽनुकम्पारसस्य ते ।
दयाऽक्षयाऽस्तु ते पूर्णा शैवं भवतु ते वरम् ॥७॥

ते=तव​, अनुकम्पारसस्य​=करुणारसस्य​, यथा देशिकैराह - प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया इक्षुसारस्रवन्त्येव यन्मूर्त्या शर्करायितम् इति तद्वत् । झराणां=निर्झराणां, प्रवहद्धारा=प्रवहन्ती धारा, दया=करुणामयी, अक्षया=ह्रासरहिता, पूर्णा=परिपूर्णा च​, अस्तु=भवतु । ते=तव​, वरं=प्रसादः, शैवं=मङ्गलकारि, भवतु=अस्तु ॥७॥

कैलासे राजते नित्यं योगमुद्रां ददत्सदा ।
शीतलं चक्षुरुन्मील्य मासस्द्वौ पश्यति भृशम् ॥८॥

कैलासे=के=जले, लसः=लसनं दीप्तिः अस्य इति केलसः हलन्तात् सप्तम्या इति अलिक्समासः । केलसः आदिशेषः केलसः एव कैलासः, तस्मिन्, अर्थात् क्षीरसागरे आदिशेषे, नित्यं=सर्वदा, योगमुद्रां=परमयोगमुद्रां, अर्थात् उपायरूपां मुद्रां शरणागतानां रक्षणे तत्परमुद्रां प्रपतीरूपां मुद्रां वा धारयन्, ददत्=धारयन्, सदा=सर्वदा, राजते=विराजते । शीतलं=शीतयुतं, लक्ष्मी-भूदेवीसमेतत्वात् शीतलत्वं, चक्षुः=नेत्रं, उन्मील्य​=उद्घाट्य​, द्वौ=उभौ, मासः=चन्द्र​-सूर्यौ, माति परिच्छिनत्ति कालम् इति मास् चन्द्रः सूर्यः च​, तथा च अदधुर्मास्यक्तून् इति ऋग्भाष्ये "मासि=चन्द्रमसि" इति सायणः । भृशं=अतिशयं, पश्यति=विलोकयति सर्वदा मेघाच्छन्नत्वात् हिमाच्छन्नत्वाद्वा चन्द्र​-सूर्ययोः दर्शनम् अतिशयेन एव जायते ॥८॥

य इदमष्टकं भक्त्या पठेत्प्रतिदिनं नरः ।
यात्रायाः फलमाप्नोति हैमो देवः प्रसीदति ॥९॥

यः नरः=यः मानवः, इदम्=एतत्, अष्टकं=अस्टौ पद्यानि, भक्त्या=भक्तिपूर्वकं, प्रतिदिनं=प्रतिदिवसं, पठति=जपति, सः यात्रायाः=बद्रिकाश्रमयात्रायाः, फलं=पुण्यं, आप्नोति=प्राप्नोति, हैमः=सुवर्णबिन्दुः अक्षोभ्यः इत्युक्तः हिममयः, देवः=भगवान् नारायणः, प्रसीदति=तस्मिन् प्रसन्नो भवति ॥९॥

*****