Monday, November 14, 2016

Chandra Ashtakam

कृष्णचन्द्र चन्द्रकृष्ण शङ्करस्य केशभूष​। कृष्णवंशमूलभूत कृष्णनेत्रशीतकार​॥१॥
प्रेमिकासुबोधचन्द्र राधिकाप्रियेश देव​। शीतकृन्मनोविलास शोभसेऽत्र पूर्णिमेश​॥२॥
सर्वदेवशीर्षराड्ढि सूर्यदीप्तिदीप्यमान​। वेदवाक्षु कीर्त्तिताभ सागरस्य पुत्त्ररूप​॥३॥
अत्रिनेत्रसम्भवाद्धि देवताऽपि देहिताऽसि। दीर्घकालजीविताय सर्वमानवास्यनिष्ठ​॥४॥
दैनिके हि जीवने च सर्वतोषहेतुभूत​। ब्रह्ममानसाद्धि जात मानसाधिदेवरूप​॥५॥
ओषधीश तारकेश रात्रिदेव चन्दिरोऽसि। रोहिणीश कान्त सिप्र यज्वनाम्पते च सोम​॥६॥
श्वेतवाहनाधिरूढ सिन्धुतोषणे प्रवीण​। शुभ्ररश्मिनाथ पक्षकृद्धि कौमुदीकरोऽसि॥७॥
तुङ्गिपर्व्वधीप विश्वपाल शुभ्रघोटरूढ​। पूर्णिमा च पूर्णता हि याति ते जगद्धिताय​॥८॥

Thursday, November 3, 2016

Variation in Reading

As far as 'mantra' (Vedic, tantric, bIjAkshar etc.) is concerned there should not be any change in letters or even in svara. Because change of svara change the meaning. For example, in यथेन्द्रशत्रुर्वर्धस्व​ svara has been wrongly pronounced, so the negative has happened. In tantric mantra or BijAkshara also there should not be any change even a minute change. 

However, in common language (laukika bhasha) there is no such restriction. As far as possible one must try to recite without variations. In olden days, even svara etc., were in practice in laukika samkrita also. Gradually they are disappeared and not in use now except 'hrasva' and 'dirgha' ('pluta' is also in use rarely).

Some shlokas have 'mantras' being hidden in shlokas. Such shlokas are to be recited as got from the elders as 'upadesha'. Some believe that mantras hidden in shlokas are to be recited as it is written by the writer. However, the purpose of writing shlokas interwoven with mantras is to enable all the persons who are deprived of reciting mantrs. Hence, the writers of such shlokas generally take care that even if slight variation is there, it would not affect the mantra or the reciter adversely.

For example, Ramayana is considered as the representation of 'gayatri mantra' (representing each letter with one thousand shlokas). In such works, the variations would not affect as long as the meaning remains unchanged entirely against the spirit of context and meaning.

However, in such situation and also in the case of mantras as well as such 'upadesha granthas' (the texts that are to be got from a teacher or elder who got it through a tradition), the 'uadeshaka' (who imparts mantras or texts) is treated as an authority. As Ramayana being one of the texts to be got from a teacher or upadeshaka duly observing the laid down formalities, the version as of the text as it is got from is considered as 'prAmANika'. However, for the purpose research one is free to study the variations of readings as the purpose is neither sacred nor parAyaNa. 

******  

Wednesday, November 2, 2016

Digambara

Digambara. 1) Among the substances ‘dig’ (direction) and ‘ambaram’ (either) are two substances that could not be perceived. To perceive that one needs special eyes and concentration. So symbolically to have darshan of ‘shiva’ one has to be with the power of eyes. Hence, ‘digambara’ is a symbolic name to ‘shiva’ meaning one who could be perceived within himself/herself. 2) दिशति इति दिग् (दिश अतिसर्जने), अम्ब शब्दे स्वर्थे औणादिकः र-प्रत्ययः। So we get दिग्+अम्बर=दिगम्बरः। Meaning one who teaches through words (sounds/mantras) is called ‘digambara’. 3) दिग् एव अम्बरं यस्य सः=दिगम्बरः। one who has दिग् direction as cloth. Meaning not ‘naked’ but ‘formless’. Suggesting that the ‘formless’ is to be obtained by the ‘jivas’ who have forms. 4) The root दिश् also means त्यागः। Thus, we get the meaning ‘jivas has to renounce their ‘aham’ and to engage themselves in chanting ‘shabda’ (mantra). 5) Digambara is the source of ‘advaitic’ concept. ‘Hallow’ towards which one has to move leaving all belongings i.e. ‘aham’, ‘mama’ etc. Neither ‘I’ is true nor ‘world’ is true, everything has no forms and diffuse in a formless. This ‘advaitic’ concept is symbolized by the word ‘digambara’.

Thus, we can construe many meanings for the word ‘digambara’.


******

शिवः - Meaning


शिवः। Let us see the process of derivation of this word. There are several definition of the word शिवः। 1) शिवं मङ्गळमछ अस्ति अस्य इति शिवः, meaning one who has welfare, (or bliss or happiness). It could be interpreted as “as He has bliss, He gives bliss/happiness to us”. 2) श्यति अशुभम इति शिवः, meaning one who removes inauspicious/evil/misfortune. 3) शेरते अवतिष्ठन्ते अस्मिन् (सर्वे गुणाः/अणिमादिसिद्धयः वा) इति शिवः meaning ‘in whom all the qualities remain or the eight Siddhis such as ‘aNimA’. Thus, we have discussed the etymology of the शिवः as a whole.

There are etymologies that concentrate on each letter of the शिवः, i.e. शि and व। 1) शि is considered as a word though there one letter (consonant + vowel). This word शि is derived from the root शिञ् निशाने (meaning sharpening). So शिः means one who sharpens (our knowledge/intelligence etc.). The next letter वः is derived from the root वा गति-गन्धन-सुख-सेवनेषु meaning to move, to spread, to be happy and to serve. So वः means one who moves or spreads or is happy (and makes others happy) or serves. Comning these two words शिः and वहः we will get शिवः meaning one who sharpens our knowledge thereby makes us to move towards Him. 2) Another explanation to वकारः  is it represents ‘air’ one of the five natural elements. (न, म, शि, व and य represent ‘earth’, ‘water’, ‘fire’, ‘air’ and ‘either’ respectively). So वकार in शिव  has special connotation representing ‘air’ thereby the five letters represent ‘पञ्चीकरणप्रक्रिया’ (causing anything with the mixer of five elements0 suggesting that शिव is the creator of this world. Thus we get the meaning that शिवः is the master (kartA) of सृष्टि and लय । 3) शिव represents ‘शक्ति’ and ‘शिव’, thus the letter शि stands for ‘शक्ति’ and the letter व stands for ‘शिव’ himself as explained in agama scriptures. 4) In Agama scriptures, each letter in शिवः represents ‘बीजाक्षर’ that create power of positive vibration and this cannot be shown as etymology as it is based on self-experiement and experience. 5) शि stands for परब्रह्म and va stands for जीव, thus making the word शिव represents ‘ultimate soul’ and ‘soul (self).

There are a number of such explanation based on philosophical terms such as शिव represents ‘परमानन्द’ the ultimate bliss etc. Thus in the word शिव or in the mantra ‘namaH shivAya’, each letter has secret meaning in it. Few derivations/etymology have been shown here.


********* 

Saturday, October 22, 2016

प्रगल्भः

Let us see what is the meaning of प्रगल्भ। This word is derived from the root गल्भ धार्ष्ट्ये (धृष्टत्वे वा). प्रगल्भः=धृष्टः, साहसी, आत्मविश्वासी, निर्लज्जः, प्रतिभायुक्तः इत्यखदिः अर्थः। So this word has both positive and negative connotations. However, प्रगल्भ is mostly used in positive meaning in literature. For example see the following:
Shankara in his Bhashya on Chandogya explains "तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचँ श्रोष्यामीति" (C.U.3.2) as "तथेत्युक्त्वा ते समुपविविशुः ह उपविष्टवन्तः किल। तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाच". Here, the word प्रागल्भ्य is used to mean प्रतिभा।
In another place in the same Bhashya Shankara writes "तेजः शरीरस्था दीप्तिः उज्ज्वलत्वं प्रागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः" . Here it is used to mean तेजः or उज्ज्वलत्वम्।
Vidyakara in his work Subhashitaratnakosha uses this word in a different meaning. "दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यम् अभ्यस्यते पूर्वाकारम् उरस् तथापि कुचयोः शोभां नवाम् ईहते" . Here it is used to mean सौन्दर्य or चमत्कार or प्रौढि।
In Natyashastrs it is defined as
प्रयोगनिस्साध्वसता प्रागल्भ्यं समुदाहृतम् । औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः ।।
To mean boldness or scholarship in usage. However, here it is used as technical term in Alankarashastrs.
In Sringaraprakasha, प्रागल्भ्यं is defined as "प्रयोगनिस्साध्वसता प्रागल्भ्यम्"। Meaning " boldness in usage". In the same meaning it is used in many places such as "चादूक्तिषु प्रागल्भ्यम्"।
In Agnipurana
"शास्त्रं प्रज्ञा धृतिर्द्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता । उत्साहो वाग्मितौदार्य्यमापत्कालसहिष्णुता ॥
प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता ।
कुलं शीलं दमश्चेति गुणाः सम्पत्तिहेतवः ॥ (237-4,5), it is used to mean "strong in usage or चमत्कार or प्रतिभा".
In Bhagavata (10-42-22)
तयोस्तदद्‍भुतं वीर्यं निशाम्य पुरवासिनः ।
तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ।। also, the word is found. Here, it is used to mean सौन्दर्य (handsome or beautiful).
In Dasharupaka, it is explained as a technical term as "अथ प्रागल्भ्यम्—
निःसाध्वसत्वं प्रागल्भ्यं, मनःक्षोभपूर्वकोऽङ्गसादः=साध्वसम् ,  तदभावः प्रागल्भ्यम्"  which is explained above as "expertise in usage".

See what V.S.Apte compiled in his dictionary under this word "prāgalbhyam        प्रागल्भ्यम् 1 Boldness, confidence; निःसाध्वसत्वं प्रागल्भ्यम् S. D. -2 Pride, arrogance. -3 Proficiency, skill. -4 Development, greatness, maturity; बुद्धिप्रागल्भ्य, तमः- प्रागल्भ्य &c. -5 Manifestation, appearance; अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये K. P.1. 'which has appeared'. -6 Eloquence; प्रागल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते (where प्रा˚ may mean 'boldness' also); प्रागल्भ्य- मधिकमाप्तुं वाणी बाणो बभूवेति Subhaṣ.; प्रागल्भ्यमभ्यस्तगुणा च वाणी Māl.3.11. -7 Pomp, rank. -8 Resoluteness, determination. -9 Impudence. -Comp. -बुद्धिः boldness of judgment". These are the meanings he was uotes with evidences.
Svami Dayananda while explaining the Rik "रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे" (5-66-3) gives meaning of दधृक्=प्रागल्भ्यम्। meaning "strong or bold".
निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते । is the definition given in Rasarnavasudhakara (र.सु.क. १.३३६).
In Mahanirvanatantram, it is used in negative sense "प्रागल्भ्यं प्रौढवादञ्च साम्याचारं विवर्जयेत्" meaning "arrogance" here. Here, the commentator explains "प्रागल्भ्यम् as धार्ष्ट्यम्"।
Kshemendra in his Kalavilasa enumerates प्रागल्भ्य as one quality among seventeen qualities of प्रभावः as
तेजः सत्त्वं बुद्धिर्व्यवसायो नीतिरिङ्गितज्ञानम्।
प्रागल्भ्यं सुसहायः कृतज्ञता
मन्त्ररक्षणं त्यागः ||
अनुरागः प्रतिपत्तिर्मित्रार्जन-
मानृशंस्यमस्तम्भः |
आश्रितजनवात्सल्यं
सप्तदशकलाः प्रभावस्य।। (10-9,10)।
Thus the words "प्रगल्भः, प्रगल्भता, प्रागल्भ्यम्" are used both in positive and negative senses to mean "bold or strong or intelligence or shining or creativity or genius or arrogance" etc. These meaning are got by the root गल्भ in association with the prefix प्र।।

*****

Tuesday, October 11, 2016

लक्ष्मीस्तुतिः/Lakshmi Stuti

(Written one Stuti each Day during Navaratra)

देवीं त्वां शरणागतोऽस्मि शुभदां श्रीविष्णुचित्ताश्रितां
भक्ताभीष्टफलप्रदां च करुणामूर्तिं प्रियां वैष्णवीम्।
यादिर्लोकसिसृक्षया भगवती लीलां तनोत्यद्भुतां
सा नो नित्यमपाकरोतु दुरितं सन्दापयन्ती सुधाम्॥१॥
O Lakshmi I take shelter at your feet. You are the giver of welfare. You You adorn the chest of Vishnu. You give all fruits wished by devotees. You are the personification of mercy. Beloved to Vishnu. You are the source and sportively create this world. Let Goddess Lakshmi remove our sins and give us all wealth. (Salute to Adi Lakshmi).

ऐश्वर्यं भुवने धनाधिपतितां सर्वोत्तमं भूषणं
माणिक्यं भवनेषु सर्वसुविधां कैङ्कर्यवित्ताञ्जनान्।
पत्नीं भोगपरायणां सुतततिं कीर्त्तिं न याचामहे
त्वत्पादाम्बुजसेवनं महदिदं वीरैश्वरं यच्छतात्॥२॥
We do not beg you the worldly wealth, Master of wealth, the best ornaments, jewels and pearls, all facilities in our home, servants good at service, pleasure-minded wife, children, and fame. Give us the opportunity to serve you at feet which is the best wealth. (Salute to Aishvarya Lakshmi)

वीरं शूरपराक्रमं बहुविधं शस्त्रास्त्रसङ्क्षेपतां
राष्ट्रैक्याय च सिद्धतां कलिमलं संवारणे दक्षताम्।
दुष्टान् शत्रुकुलं विजित्य यशसं सङ्कल्पसिद्धिं क्रिया
वीरेशे जगदीश्वरि प्रतिदिनं त्वां पूजयामो वयम्॥३॥
Valour, braveness, courage, the collection of various weapons and missiles, attentive for the unity of the Nation, ability to remove the sins of Kali, to get fame having won the enemies and corruptive, and make our thoughts to take form. O Veeralakshmi, Goddess of the world, we worship you daily. (Salute to Veera Lakshmi).

देशो शस्यसमृद्धिमान्भवतु नस्सौराष्ट्रनाम्ना सदा
सम्पन्नं फलवृक्षवीरुधयुतं सौवीरराष्ट्रं महत्।
नानापर्वतनिम्नगापरिवृतं शान्तेर्हि संरक्षकं
धान्येशे कुरुतात्समं नतिततिः सम्पूजनं चार्प्यते॥४॥
Let our Nation be full of growth of crops and be known as Good Nation. Let our Nation become the Nation of Valour and be with fruits, plants and herbs. Let she be surrounded with various mountains and rivers and the protector of peace. O Goddess of Crops, make our Nation such. Bows and salutations are submitted at your feet. (Salute to Dahnya Lakshmi).

वंशो वृद्धिमिहाप्नुयात्सकलसन्तानश्च धर्मे रतः
सन्मार्गे सुदृढः समस्तवसुधां संव्याप्य सत्ये स्थितः।
दैवे पैतृकमार्षयोर्मतियुतः सङ्कल्पबद्धः श्रुता
वास्थाभक्तिपरायणो लसतु मां सन्तानदात्रीं नुमः॥५॥
Let our lineage grow and all children become the followers of Dharma. Let they be firm in good path, spread over the wolrd having stood on truth. Let them honour God, Rishis and Ancestors and with a goal. Let them have faith and devotion in Vedas. We salute the protector of lineage. (Salute to Santana Lakshmi).

माङ्गल्यं ह्यणिमादिसिद्धिवरदे पुष्टिं बलं वाचिकं
कालिङ्गं प्रबलं निरोगमतुलं मोक्षञ्च नित्यं परम्।
हस्तीन्द्रस्य जवेन रक्षणसमां कारुण्यधारां रमे
दत्त्वा भक्तजनांश्च पालय गजश्रीर्नोऽवतात् सन्ततम्॥६॥
O Giver of welfare, and the eight Siddhis such as Anima. Giver of support, strength, speech, power as elephant, good health, incomparable and eternal liberation. The spring of mercy as you shown in the case of protecting Gajendra. Having given all these, O Gaja Lakshmi protect the devotees always. (Salute to Gaja Lakshmi).

विद्यां देहि परापरेति सततं त्वन्नामकीर्तिं मुदा
जिह्वा मे तनुते शुभां च कलुषं निर्मूलमुत्पाटयेः।
बुद्धिः स्यादुपकारिणी परजनान्सत्कर्तुकामा भृशं
सन्मार्गे मुहिरं प्रवर्तय दये मन्त्रादिमे मादिमे॥७॥
Give us Para and Apara vidyas. Always my tongue utters your name with happiness. Remove our sins from the roots. Let my inteeligence be for help and always engage in the welfare of others. O Mercy, O Source of sources of Mantras, lead me this fool in the right path. (Salute to Vidya Lakshmi).

लोके नेच्छति मे मनो विजयतां शास्त्रार्थबुद्धिं न वा
सर्वैश्वर्यमवाप्तुमीहितमहो नास्तीह सत्यं कृपे।
जित्या वर्तत एकमेव सुबला सर्वेन्द्रियाणां जयो
जेत्रीं त्वां विजये भजेऽहमवतात् सर्वार्थसिद्धिप्रदे॥८॥
My mind does not wish victory or debate in Shastras. Neither to get all the wealth, this is true O Mercy! Only one wish for victory is in me that is to win over these Five Indriyas. O Victorious, O Victory, O the Giver of all wealth, I bow you and you protect me. (Salutr to Vijaya Lakshmi).

वक्षःपीठनिवासिनी करुणया नेत्रायते हस्तकौ
दाने भक्तजनानुकूलकरणे हार्दं स्पृशत्यद्भुतम्।
विष्णोः पादविभूषणा प्रणयिनां मोक्षाभिलाषप्रदा
नावीन्यं भजते सुधारसदृशा रक्षेत्समां निश्चलाम्॥९॥
O the dweller in the chest of Vishnu, your eyes become mercy, your hands become donation when making donation, you touch our heart in making favours to devotees. O jewel of the feet of Vishnu and giver of Moksha to devotees. You look freash and with your nector-like eyes protect the whole world. (Salute to Karunya Lakshmi).

आद्या मा धन-वीर-धान्य-महिता सन्तान-भद्रेशिता
विद्याश्री-र्विजयादिनामविदिता नारायणीत्याख्यया।
श्रीर्भूत्वा भुवनावनप्रकरणं सन्धाय लोकान्सदा
धत्ते देवपतेर्गृहाण वरदे स्तोत्रं च भक्त्यार्पितम्॥१०॥
Adi Lakshmi, Dhana Lakshmi, Veera Lakshmi, Dhanya Lakshmi, Santana Lakshmi, Gaja Lakshmi, Vidya Lakshmi, Vijaya Lakshmi, you are known with these names O Naryani. You being Shri always protect this world. Please take this prayer submitted with devotion by Devanathan. (Salute to all Nine Lakshmis).


*****

Saturday, October 8, 2016

Angry is also a Boon

The query raised by @muralipirer made me to think of this issue. Thanks to him.

Why sometimes Gods/Goddesses are shown or depicted angry? This question needs to be analyzed properly. In Bhagavata, this question is answered. See the commentary on Bhagavata by Bubodhini Commentator quoting Krishnopanishad (SB-10-106-1) “प्रलंबादीनां नित्यलीलास्थक्रोधादिरूपत्वेन कृष्णोपनिषद्युक्तत्वात्”. Angry and other Tamasa and Rajasa qualities of Krishna come under eternal sport of Bhagavan. Hence, those qualities are not to be taken as the real qualities of Krishna. Further it is staed that “कामक्रोधाभिमानी कश्चन दैत्यः । प्रलंबादय एव ह्यभिमानिनो वा । अथवा । महाशनः क्रोधरूपः कालयवनः”. Those qualities are part of Bhagavan. However, He is not changed or influenced by these qualities. It is said “यस्तु क्रोधादिविक्रियां प्राप्नोति स संहारको भवति, अयं च सत्त्वरजस्तमोगुणातीतः अत एव नास्य कापि विक्रिया, अतः कूटस्थोयं निरीहः”. He would not be changed or disformed by these qualities, because he is beyond the three qualities Sattva, Rajas, and Tamas. He is an unchangeable Supreme Soul. “कामक्रोधादयो दैत्या इति कृष्णोपनिषदः नित्यक्रीडास्थाः”.

The commentator in Bubodhini says “तत्राह रोषसमन्यित इति, रोषेण सम्यगन्वितः, यथा तदीयोशो दुष्टो भगवति सम्बद्धो न भवति यथा वा स सर्वोप्यंशो दग्धो भवति, भगवान् सर्वसमन्वित इति क्रोधसमन्वितत्वेपि न दोष, समं रोषसमन्वित इत्युक्तं, सर्वात्मकत्वात् नासङ्गत्वक्षतिः न तु तस्या मारणार्थं रोषोऽपेक्ष्यते, वीर्यस्योक्तत्वात्स्तनद्वारापि प्राणपानं न विरुध्यते, साधनफलरूपा तदीया क्रिया नाशितेति ज्ञापयितुं कराभ्यामित्युक्तम्”. He is associated with angry but would not affect by angry. Bhagavan does not require angry to kill or teach someone. So the commentator Viraghavaacharya says, “क्रोधोऽपि देवस्य वरेण तुल्यः” इत्युक्तिमाश्रित्य लोकदृष्टौ निग्रहोऽपि फलदोऽहुनुग्रह एवेति भावः” Even angry is also equal to a boon.It may look like “killing” or “punishing” in our perception but in fact that is also a reward or blessing. That is said in Pandavagita (10) as “ये ये हताश्चक्रधरेण राजंत्रैलोक्यनाथेन जनार्दनेन । ते ते गता विष्णुपुरीं नरेन्द्र! क्रोधोपि देवस्य वरेण तुल्यः” Whoever were killed by the holder of Chakra and the God of three worlds attained the place of Vishnu, so the angry also is equal to a boon. Whatever angry or seems to be angry are in fact blessings. “क्रोधोऽपि क्रोधत्वेन प्रतीयमानोऽपी अनुग्रह एव सम्मतः”. The commentator Sanatana Goswami says in his commentary Vaishnavatoshini “निग्रहस्याप्यनुग्रहविशेषत्वं क्रोधस्यापि परमप्रसादे एव पर्यवसानात्”. Meaning punishing or angry have the end of blessing of extreme mercy.  

It is quoted in Bhavarthadipika a commentary on Bhagavata as “कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च । नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ येन केनाप्युगायेन मनः कृष्णे निवेशयेत्” Whatever way express your devotion, they will attain the Suprewme Brahman. In whaever way try to keep your mind in Krishna is the essence.

Further, it is said that Bhagavan does not have angry at all, as He is a pure nature and Ultimate Reality is the soul of all, and the doer of all actions, how can He have angry? Angry is the resultant factor of Rajas and Tamas which were not at all in Bhagavan, hence, He cannot be associated with angry. Whatever, we see or experience as angry in Bhagavan is the sport of the Supreme Ulmighty. See the commentary of Balabidhini on Bhagavatam. तत्र प्रथमं भगवतः क्रोधे हेतुर्नास्तीत्याह विशुद्धसत्त्वमिति, परमार्थतस्तु सर्वात्मा सर्वकर्ता सर्वप्रेरकोतः क्रोधः सम्भावित एव न, आविर्भावप्रकारेणापि लीलापि क्रोधे हेतुर्नारतीत्युच्यते, तत्र क्रोधे रजस्तमसी हेतू ते त्वयि न स्त इत्याह विशुद्धसत्त्वं तत्त्वं धामेति। So desire or love is in the form of Gopikas, angry is in the form of Chaidyas and fear is in the form of Kamsa. “तस्मात्त्वया सामान्यतस्तावदेष सिद्धान्तोऽवधार्य्यतामित्याह, कामं गोपीजनादयः क्रोधं द्वेषं चैद्यादयः भयं कंसादयः”। And love and affection are Nanda etc., union in the form of Atmmaram, friendship in the form of Pandavas. So they all attain Him keeping their own method of Upasana. “स्नेहं वात्सल्यं नन्दादयः ऐक्यम् आत्मारामाः सौहृदं वृष्णिपाण्डवादयः नित्यं विदधत इत्यधुनापि ते ते तं तं भावं कुर्वन्तस्तन्मयतां यान्तीति तासां तासां लीलानां नित्यत्वं ज्ञापयति तन्मयतां गोप्यादयस्तदासक्ततां यथा स्त्रीमयः कामुक इति अन्ये सायुज्यम्”।

Veda says “anavadyatma” that means “one who is without desire, angry etc.”। “अनवद्यात्मेति । अनवद्य कामक्रोधादिदोषरहितः आत्मा यस्य”।

So with these analyses of qualities of Bhagavan Krishna, we can conclude that Bhagavan is without all these qualities. However, we with triguna have these qualities and export those qualities on Bhagavan. For Bhagavan He is without any dis-qualities as he is only विशुद्धसत्त्व. As essence we can क़ुओते “यो यथा मां प्रपद्यन्ते” from Gita.


********

क्त​-प्रत्ययः

क्त​-प्रत्ययस्य नियमाः
१) सुबन्तम् अनुसृत्य क्त​-प्रत्ययान्तं रूपं भवति। कर्मणि प्रयोगे - कर्ता तृतीयाविभक्तौ भवति, कर्म प्रथमाविभक्तौ भवति, क्तप्रत्ययान्तं पदं कर्मपदस्य विभक्तिं वचनं च आश्रित्य भवति यथा  - छात्रेण पाठः पठितः, छात्रेण लता दृष्टा, छात्रेण फलं खादितम्।

२) भाववाच्ये (अकर्मकधातुः चेत्) क्त​-प्रत्ययान्तं पदं सर्वदा प्रथमाविभक्तौ एकवचने एव भवति । यथा - छात्रेण हसितं (हस​-धातुः अकर्मकः), छात्रेण क्रीडितं (क्रीड​-धातुः अकर्मकः), छात्रेण जल्पितम् (जल्प​-धातुः अकर्मकः)। सूत्रम् - नपुंसके भावे क्तः (३-३-११४)

३) कर्तरि अपि कुत्रचित् क्त​-प्रत्ययान्तं रूपं भवति । तत्र नियमाः - अ) गतिः इत्यर्थे प्रयुज्यमानाः धातवः, आ) सकर्मकधातूनां कर्मणः आवश्यकता यत्र न​ विद्यते, इ) श्लिष्, शीङ्, स्था, आस्, वस​, जन्, रुह्, जॄ इति धातवः अपि कर्तरि क्त​-प्रत्ययान्ताः भवन्ति (सूत्रम् - गत्यर्थाकर्मकश्लिषशीङ्स्थासवजनरुहजीर्यतिभ्यश्च (३-४-७२)। यथा - अहं गृहं गतः, छात्रः गृहम् आगतः, छात्रः (यमुनाम्) अवतीर्णः, पत्नीम् आश्लिष्टः पतिः, विष्णुः सर्पम् अधिशयितः, छात्रः हरिम् उपासितः, छात्रः स्थितः, छात्रः ग्रामम् उषितः, पुत्रः जातः, छात्रः वृक्षम् आरूढः, शरीरं जीर्णम्।

४) क्त​-प्रत्ययान्तं रूपं सामान्यतया भूतकालः इत्यर्थे एव भवति। परन्तु केषाञ्चन धातूनां वर्तमानकालः इत्यर्थे अपि क्त​-प्रत्ययान्तं रूपं भवति । ते धातवः यथा - ञिमिदा स्नेहने - मिन्नः, ञिक्ष्विदा - क्ष्विण्णः, ञिधृषा - धृष्टः (स् ऊत्रम् - ञीतः क्तः ३-२-१८७), मतिः, बुद्धिः, पूजा इत्यर्थेषु विद्यमानाः धातवः अपि क्त​-प्रत्ययान्ताः वर्तमानकाले भवन्ति, यथा - राज्ञां मतः, बुद्धः, इष्टः, पूजितः, अर्चितः (सूत्रम् - मतिबुद्धिपूजार्थेभ्यश्च (३-२-१८८)। एतदतिरिच्य शीलितः, रक्षितः, क्षान्तः, आक्रुष्टः, जुष्टः, हृष्टः, तुष्टः, कान्तः, संयतः, उद्यतः, अमृतः, सुप्तः, शयितः, आशितः, लिप्तः, तृप्तः इत्येतानि अपि वर्तमानकालार्थे क्त​-प्रत्ययान्तरूपाणि। (प्रमाणम् - महाभाष्यकारस्य श्लोकः (३-२-१८८) - 

शीलितो रक्षितः क्षान्त आक्रुष्टो इत्यपि ।
रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि ॥
हृष्टतुष्टौ तथा कान्तस्थथोभौ साम्यतोद्यतौ ॥
कष्टं भविष्यतीत्याहुरमृतः पूर्ववत्स्मृतः ॥
अत्र कष्टम् (कष हिंसायाम् इति धातुः) इति केवलं भविष्यत्कालार्थे, अन्यत् सर्वं वर्तमानकालार्थे एव​॥

********

Tuesday, October 4, 2016

परि+करोति किं रूपम्?

परि+करोति किं रूपम्? इति विचार्यते। परि+करोति किं रूपम्? इति विचार्यते। If the root कृ preceded by prefixes सम्, परि, and उप (सम्पर्युपेभ्यः करोतौ भूषणे ६-१-१३७), it will get additional letter स् (सुट्) before the root कृ and after the prefix परि. So now we get परि+स्+करोति। At this stage, the rule परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् (८-३-७०) is applied, under which the letter स् is replaced by the letter ष्। Now we get परि+ष्+करोति=परिष्करोति।

In लट्-लकार it is OK. But लङ् etc., what would be the form of कृ if preceded by the prefix परि? For example if we take लङ्, the position would be परि+अ (अट्)+स् (सुट्)+कृ। Here, परि is not immediately followed by स्, there is another letter between परि and स् before कृ । Here another rule applies that is सिवादीनां वा अड्व्यवाये ऽपि (८-३-७१)।  As per this rule परि if followed by स्, even if there is an intervention of letter अ (अट्), the letter स् will be replaced by the letter ष् optionally. So, we get two forms via परि+अ+ष्+करोत् and परि+अ+स्+करोत्।  If you combine this as per सन्धि rule, you will get पर्यष्करोत् and पर्यस्करोत्॥
  
*****

Thursday, September 29, 2016

जवनिका


Poet Magha in his Kavya Shishupalavadha uses this word जवनिका as “सतां जवनिका निकामसुखिनाम्” (4.54) as quoted in SKD. Period of Magha is 7th Century. Also VP quotes Harivamshapurana where this usage is found as “रेजुर्जवनिकाक्षेपैः सपक्षा इव खे नगाः”. The period of Harivamshapurana which is treated as a supplementary to MBH is 2nd century. And another usage of this word is found in Chatushloki (a treatise of Vishishtadvaita) as “ कान्तस्ते पुरुषोत्तम: पणिपति: शय्यासनम् वाहनं वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी” authored by Alavandar whose period is 10th century. In Shivamahapurana it is found as “द्वारयागं जवनिकांपरिवारबलिक्रियाम्”. Date of Shivapurana is 11th century.. Also in Skandapurana (17th century) as “ कृत्वा जवनिकां वृक्षं बाणमेकं मुमोच ह”. Bharatamuni uses this word in Natyashastra as “एतानि तु बहिर्गीतान्यन्तर्यवनिकागतैः” (NS.5-11). His date is 3rd century BC. जवनं वेगेन प्रतोरोधनम् अस्ति अस्याः इति जवन​+ठन्+टाप्=जवनिका इति SKD. जु करणे ल्युट्+कन्+टाप्=जवनिका इति VP.This is also called as जवनी. So it seems that it is in vogue since a long time and “javanikA” means one that speedily becomes an obstruction.

******

Sunday, September 11, 2016

पाकयज्ञाः पञ्च​

औपासनयज्ञः

उपास्यते इति उपासनः=गृह्यः अग्निः, तत्र भवः औपासनः। एषः प्रतिदिनं प्रातः सायं च करणीयः गृहस्थकर्तव्यहोमविशेषः। एषः होमः नित्यः नूनं कर्तव्यः एव​। उक्तं च गर्गेण -
यथा स्नानं यथा सन्ध्या वेदस्याध्ययनं यथा । 
तयैवौपासनं कार्य्यं न स्थितिस्तद्वियोगतः । 
यो हि हित्वा विवाहाग्निं गृहस्थ इति मन्यते । 
अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ।
वृथापाकस्य भुञ्जानः प्रायश्चित्तं समाचरेत् । 
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति॥ इति।
एतेन एतस्य होमस्य महत्त्वं प्रतीयते। एतेन विना गृही प्रायश्चित्ती एव भवति। पुनश्च अग्निहोत्रस्य प्रशंसाऽपि दृश्यते । तद्यथा हारीतस्मृतौ -
नाग्निहोत्रात्परो धर्मो नाग्निहोशात्परं तपः ।
नाग्निहोत्रात् परं श्रेयो नाग्निहोत्रात् परं यशः ॥
नाग्निहोत्रात्परासिद्धिर्नाग्निहोत्रात्परा गतिः ।
नाग्निहोत्रात्परं स्थानं नाग्निहोत्रात् परं व्रतम् ॥

वैश्वदेवम्

वैश्वदेवे विश्वे देवाः (आ.गृ.सू.७-२९) इति आपस्तम्बसूत्रम्। वैश्वदेवमिति कर्मनामधेयम्। अत्र विश्वे देवाः देवता। अत्र "विश्वेभ्यो देवेभ्यः" इति सङ्कल्प्य गृहस्थेन स्वगृहे क्रियमाणः पाकयज्ञः अयम्। तं च होमं कर्त्ता पूर्व्वाभिमुखः शुचिरुपवीती कुशहस्तः कुशासनोपविष्टः कर्त्ता घृताक्तं दुग्धाक्तं तैलाक्तं जलाक्तम् अन्नम् आमान्नं वा फलं जलं वा जुहुयात् । वैश्वदेवान्नशेषमेव भुञ्जीत गृहस्थः।

पार्वणम्

इदं प्रतिपर्व अनुष्ठीयमानं पितृसम्बन्धि कर्म​। "अपरपक्षे पैत्र्याणि" (आ.गृ.सू.१.७) इत्युक्तत्वात् इदं कर्म परपक्षे क्रियमाणं भवति । सामान्यतया पञ्च पर्वाणि। तनि च 
चतुर्द्दश्यष्टमी चैव अमावास्याथ पूर्णिमा । 
पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥ इति विष्णुपुराणम्।
अमावास्यां यत् क्रियते तत् पार्वणमुदाहृतम् । 
क्रियते वा पर्वणि यत् तत्पार्वणमिति स्मृतिः॥ इति च पुराणवचनम्। अत एव "पार्वणहोमविधानेन करिष्ये" इति वार्षिकश्राद्धेषु सङ्कल्पः क्रियते। इदमपि गृहस्थेन अनुष्ठेयं कर्म​।

अष्टका

एषः अपि पाकयज्ञविशेषः। इदमपि कर्म पितृसम्बन्धि एव​। मासिश्राद्धाख्यस्य प्रकृतेः विकृतिभूतम् इदं कर्म​। एअतस्य कर्मणः अनुष्ठानकालः भवति - "या माघ्याः पौर्णमास्या उपरिष्टाद्या ह्यष्टका तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते" (आ.गृ.सू.२१.१०) । प्रतिसंवत्सरं क्रियमाणः पितृयज्ञः। अर्थात् माघमासे कृष्णपक्षे ज्येष्ठानक्षत्रयुता अष्टमी, तस्यां कार्यम् इदं कर्म​। अयुक्तायामपि ज्येष्ठायाम् अष्टम्यां कार्यमिदं कर्म​।

मासिश्राद्धम्

इदं पित्र्यं कर्म मासि मासि क्रियमाणम्। इदं पार्वणहोमविधिना एव क्रियते । तस्य कालः "मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः" (आ.गृ.सू.२१.१)। अर्थात् सर्वेषु कृष्णपक्षस्य अहस्सु क्रियमाणं पैतृकं श्राद्धरूपं कर्म इदम्। अस्मिन् कर्मणि मुख्यं कार्यं ब्राह्मणभोजनम्। ते च ब्राह्मणाः कथं भवेयुः इति उच्यते "शुचीन्मन्त्रवतो योनिगोत्रमन्त्रासम्बन्धानयुग्मांस्त्र्यवराननर्थावेक्षो भोजयेत्" (आ..गृ.सू.२१.२)। अर्थात् शुद्धाः, वेदाध्ययनेन सम्पन्नाः, योन्या गोत्रेण च असम्बन्धाः, याज्ययाजकाध्येत्रध्यापयितारः, विषमसङ्ख्याकाः, न्यूनातिन्यूनं त्रयः, दृष्टप्रयोजनं न प्रतीक्षमाणाः ब्राह्मणाः भोजनीयाः। अत्र अन्नहोमः, आज्यहोमः, अन्नाभिमर्शनम् इत्यादि कार्यं एतदङ्गतया क्रियते।

सर्पबलिः

सर्पबलिः नाम इदं कर्म सर्पेभ्यः बलिदानरूपम्। एतस्य कालः विधिः च बोधायनेन उक्तौ। तद्यथा - 
१. वलिहरणानुकृतिरेव सर्पबलिः २. संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासि मासि वा वर्षास्वाश्रेषाषु क्रियेत ३. अपां समीपे वल्मीक्राग्रेण वा पचनम् ४. गन्धोदकैर्दूर्वोदकैश्चाभ्युक्ष्य चित्रास्सुमनसस्सम्प्रकीर्य यवपिष्टानि व्रीहिपिष्टानि श्यामाकपिष्टानि वा ऽऽज्येनेक्षुरसेन वा पक्त्वा पायसं घृतपक्वांश्च अपूपानोदनं धानास्सक्तून्करम्भान्लाजानित्युपकिरन्ति नमो अस्तु सर्पेभ्यः इति तिसृभिरनुच्छन्दसम् ५. सर्पेभ्यस्स्वाहा ऽऽश्रेषाभ्यस्स्वाहा दन्दशूकेभ्यस्स्वाहा इति त्रयस्स्वाहाकाराः ६. जीर्वरो ग्रहपतिरध्वर्युर्धृताराष्ट्र ह्ह्रावतो ब्रह्मदत्तस्तापसो होता पृथुश्रवा दूरेश्रवा उद्गाता ग्लावश्चाजगश्च प्रस्तोता प्रतिहर्ता शितिपृष्ठो मैत्रावरुणः तक्षको शालकिर्ब्राह्मणाच्छंस्युपनीतिस्तार्क्ष्यस्सदस्यश्शिखातिशिखौ नेष्टापोतारौ वारुणो होता ऽच्छावाकश्चक्रः पिशङ्ग आग्नीध्रश्चाहिरो महेयस्सुब्रह्मण्यो ऽर्बुदो ग्रावस्तुत्साण्ड उन्नेता पशगो ध्रुवगोपः कौस्तुको धुरिमेजयश्च जनमेजयश्चे त्येतैरेव नामधेयैः समीची नामासि प्राची दिकिति षड्भिः पर्या यैः हेतयो नाम स्थ तेषां वः पुरो गृहाः इति षड्भिः इदं सर्पेभ्यो हविरस्तु जुष्टमिति चोपस्थानम् ७. त्रिवृता ऽन्नेन ब्राह्मणान्सम्पूज्य आशिषो वाचयित्वा ८. व्याख्यातस्सर्पबलिर्व्याख्यातस्सर्पबलिः ।
अस्मिन् कर्मणि विविधपिष्टादिकं सर्पेभ्यः दीयते॥

ईशानबलिः

"ईश ऐश्वर्ये इति धातोः निरतिशयमैश्वर्य यस्य सः ईशानः = प्रणवोपासनादिभिरुपास्यः ईश्वरः इत्यर्थः । तस्मै ईशानाय स्थालीपाकं होमादिभ्यः पर्याप्तं पार्वणवदौपासने श्रपयित्वा प्रतिष्ठिताभिघारणान्तं करोति" इति आपस्तम्बसूत्रव्याख्याने सुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने। तथा च ईशानाय दीयमानः बलिः इति सिद्धम्। इदं कर्म ग्रामात् बहिः प्राच्याम् उदीच्यां वा स्थण्डिलादिकल्पनपूर्वकं क्रियमाणं भवति॥

इत्थं इमे च पञ्च पाकयज्ञाः नित्याः गृहस्थैः करणीयाः॥

********

नवयज्ञः

नवयज्ञो वर्तते अस्मिन् काले इति नावयज्ञिकः। आग्रयणम् इति यागविशेषः एषः। गोभिलेन उक्तम् - "शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते" इति। अत्र नवशब्दः न सङ्ख्यापरः परन्तु नूतनवाची। अस्मिन् यज्ञे नूतनेन धान्येन होमः विहितः। अतः अस्य यागस्य नवयज्ञः इति नाम​। एतस्य "नवशस्येष्टिः" इत्यपि नाम​। आग्रयणमिति कर्मनामधेयम्, येन कर्मणा अग्रे नवद्रव्यं देवान् प्रापयतीति । तथा च आपस्तम्बः आह - "न अनिष्ट्वा आग्रयणेन आहिताग्निर्नवस्य अश्नीयाद्" (आ.श्रौ.सू.६२९२) इति। नवधान्यैः इष्टिम् अविधाय आहिताग्निः नवधान्यस्य भक्षणं न कुर्याद् इत्यर्थः । अग्रे अयनम्=भोजनं येन कर्मणा तत् कर्म​=आग्रयणम्। "ग्र​" इति ह्रस्वस्तु च्छान्दसः पृषोदरादित्वाद् वा समाधेयम्॥

****** 

Saturday, September 10, 2016

लुम्पेदवश्यमः

अपरस्परः क्रियासातत्ये (६-१-१४४) इति सूत्रे "समो हितततयोर्वा लोपः", "सम्तुमुनोः कामे", "अवश्यमः कृत्ये" इति वार्तिकानां व्याख्यावसरे भाष्ये इदम् ऊरीकृतमेव । किञ्च पृषोदरादीनि यथोपदिष्टम् (६-३-१०९) इत्यत्र भट्टोजीदीक्षितः प्रौढमनोरमायाम् "अपरस्पराः क्रियासातत्ये इति सूत्रे सातत्यनिर्देशेनैव एकदेशानुमतिद्वारा पूर्वाचार्यपठितोऽयं श्लोकः ज्ञापित इत्याहुः।" इति । अत्रैव "लुम्पेदवश्यमः कुत्ये तुंकाममनसोरपि। समो वा हितततयोर्मांसस्य पचियुड्घञोः" इति काशिकोपात्तस्य श्लोकस्य व्याख्यानावसरे पदमञ्जरीकारेण उक्तम् "अतस्तदेव पूर्वाचार्यलक्षणं दर्शयति लुम्पेत् इत्यादि" इति। यथावद् वार्त्तिकस्य अनुवादरूपः एषः पूर्वाचार्यप्रणीतः श्लोकः ।  तथा च वार्त्तिक​-भाष्यसम्मत एव एषः नियमः इति सिद्धम्॥

*******

UPPER AND LOWER WORLDS

भूः भुवः सुवः महः जनः तपः सत्यम् are the seven worlds mentioned as ‘upper worlds’.अतलः वितलः सुतलः तलातलः महातलः रसातलः पातालः are the seven ‘Lower worlds’.

Seven upper worlds are divided into three categories. 1) Artificial (made), 2) intermediary and 3) Natural. Lower triad भूः भुवः and सुवः come under artificial or world that are created. महः is the intermediary world between the two triad i.e. (भूः भुवः सुवः) and (जनः तपः सत्यम्). Upper triad जनः तपः and सत्यम् is explained as natural or not created.

भूः is said as -
पादगम्यन्तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम्  ।
स भूर्लोकः समाख्यातो विस्तरोस्य मयोदितः ॥ (V.P.2-7-16)
Whatever could be walked and in the form of Earth is known as भूलोकः।
पञ्चाशत्कोटिविस्तारा सेयमुर्वी महामुने । (V.P.2-4-96)
विस्तार एष कथितः पृथिव्या भवतो मया । 
सप्ततिस्तु सहस्राणि द्विजोच्छ्रायोपि कथ्यते ॥ (V.P.2-5-1)
This Earth spreads in 50,00,00,000 Yojanas and her height is 70,000 Yojanas 9one Yojana is approximately 7.2 Kilometers).


भुवर्लोकः is explained as
भूमिसूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् ।
भुवर्लोकस्तु सोप्युक्तो द्वितीयो मुनिसत्तम ॥ (V.P.2-7-17)
The space between the Earth and the Sun where Siddhas and Munis (semi-divine and sages) live is called as the second world i.e. भुवर्लोकः।

स्वर्लोकः is said as
ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश ।
स्वर्लोकः सोपि गदितो लोकसंस्थानचिन्तकैः ॥ (V.P.2-7-18)
The space between the star Dhruva and the Sun is the third world called as स्वर्लोकः by the thinkers of structure of the worlds. This world is spread in 1,40,000 Yojanas (one Yojana is approximately equal to 7.2 kilometers).

These three worlds भूः भुवः and सुवः could be obtained by performing ‘yaga’ etc. It is said –
त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने ।
इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ (V.P.2-7-11)
These three worlds are obtained by ‘yagas’ etc.

महर्लोकः is explained as –
कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः ।
शून्यो भवति कल्पान्ते योत्यन्तं न विनश्यति ॥ (V.P.2-7-20)
ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः ।
एकयोजनकोटिस्तु यत्र ते कल्पवासिनः ॥ (V.P.2-7-12)
This is an intermediary world between the two triads upper and lower triads i.e. (भूः भुवः सुवः) and (जनः तपः सत्यम्). This intermediary world becomes empty during each ‘kalpa’, however, not completely destroyed. This world exists between the star ‘dhruva’ after the end of ‘svarloka’ and this world spread in 1,00,00,000 Yojnas (one Yojana is approximately 7.2 kilometers).

जनलोकः is explained as –
द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः ।
सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः ॥ (V.P.2-7-13)
‘Janaloka’ begins at the end of ‘maharloka’ and spreads in 2,00,00,000 Yojanas (one Yojana is approximately 7.2 kilometers) where children of Brahma – Sanandana etc., live who are known for their pure-hearted.

तपोलोकः is explained as –
चतुर्गणोत्तरे चोर्ध्वं जनलोकात्तपः स्थितः ।
वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥ (V.P.2-7-14)
This ‘tapoloka’ exists after ‘janaloka’ approximately in the distance of 8,00,00,000 Yojanas (one Yojana is approximately 7.2 kilometers) where the gods known as ‘vairAjas’ live without thirst.

सत्यलोक is said as –
षड्गुणेन तपोलोकात्सत्यलोको विराजते ।
अपुनर्मारका यत्र ब्रह्मलोको हि संस्मृतः ॥ (V.P.2-7-15)
This world known as ‘satya’ exists after ‘tapoloka’ in a distance of 48,00,00,000 Yojanas (one Yojana is approximately 7.2 kilometers) where live the non-birth gods and this world is also known as ‘brahmaloka’.

This is the description available about various lokas. Lower worlds are also seven in number. They are अतलः वितलः सुतलः तलातलः महातलः रसातलः and पातालः । They each spreads in 10,000 Yojanas
दशसाहस्रमेकैकं पातालं मुनिसत्तम ।
अतलं वितलं चैव नितलं च गभस्तिमत् ॥
महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥ (V.P.2-5-2)

Here, it is said that in all the worlds some kind of beings (divine or non-divine) exist, however, one should not conclude that humans exist. The nature of those beings, their food habits, sustaining capability with with what kind of air or other things are to be explored.  

Thus, the description of this world and other worlds are available in various Puranas. Here, I have quoted from Vishnu Purana only. The scientific aspects of this description are to be unearthed. Such accurate description cannot be a mere imagination, it must have scientific base. It is up to us to research and to bring to light.
*******

  






Saturday, September 3, 2016

लटः शतृशनचावप्रथमासमानाधिकरणे


लटः शतृशनचावप्रथमासमानाधिकरणे (३।२।१२४) इति सूत्रम्। लटः शतृ शानच् इत्यादेशौ भवतः, अप्रथमान्तेन (द्वितीयादिभिः विभक्तिभिः) सामानाधिकरण्यं चेत्, प्रथमया सामानाधिकरण्यं चेत् न भवतः इति सूत्रार्थः। तथा च गच्छन्तं देवदत्तं, गच्छता देवदत्तेन​, गच्छते देवदत्ताय​, गच्छतः देवदत्तात्, गच्छतः देवदत्तस्य, गच्छति देवदत्ते इत्यादीनि उदाहरणानि। अत्र विचारः "गच्छन् देवदत्तः", "सेवमानः देवदत्तः" इति "देवदत्तः" इति प्रथमया समानाधिकरणे कथं शतृ शानच् इति आदेशौ इति॥

अत्र काशिकारः - "क्वचित् प्रथमासमानाधिकरणेऽपि भवति। सन् ब्राह्मणः। अस्ति ब्राह्मणः। विद्यमानः ब्राह्मणः। विद्यते ब्राह्मणः। जुह्वत्। जुहोति। अधीयानः। अधीते। माङ्याक्रोशे। मा पचन्। मा पचमानः। केचिद् विभाषाग्रहणम् अनुवर्तयन्ति नन्वोर् विभाषा ३।२।१२१ इति। सा च व्यवस्थिता। तत्र यथादर्शनं प्रयोगा नेतव्याः" इति। तथाच "पठन् देवदत्तः", "पचमानः देवदत्तः" इत्यादिः प्रयोगः सिद्ध्यति॥

अत्र एतस्य काशिकाकारवचनस्य किं मूलम्? इति प्रश्नः उदियात्। तस्य समाधानम् इत्थम् - "न तर्हि इदानीम् अप्रथमासमानाधिकरणे इति वक्तव्यं । वक्तव्यं च । किं प्रयोजनम् । नित्यार्थम्। अप्रथमासमानाधिकरणे नित्यौ यथा स्याताम् । क्व तर्हि इदानीं विभाषा । प्रथमासमानाधिकरणे । पचन् पचति, पचमानः पचते इति" इ ति भाष्यम् अत्र प्रमाणम्॥

तथा च प्रथमासमानाधिकरणे शतृ शानच् इत्यादेशौ विकल्पेन भवतः। द्वितीयादिविभक्तिभिः समानाधिकरणे नित्यं भवतः । यथा - देवदत्तः पचति, अत्र विकल्पेन शतृ शानच् च भवतः, तेन "देवदत्तः पचति" अथवा "देवदत्तः पचन्" ("देवदत्तः पचमानः") इति। एवं च "देवदत्तेन पता" "देवदत्तेन पचमानेन​" इत्येव न तु "देवदत्तेन पचति" "देवदत्तेन पचते" वा॥

एवं च प्रथमासमानाधिकरणे विकल्पः, अप्रथमासमानाधिकरणे नित्यम् इति सिद्धम्॥

_______

IMPORTANCE OF SANDHYOPASANA


A Brahmin has to perform at least Sandhya every day. One who does not perform Sandhya is not eligible for performing any vaidika/smarta karma. It is said - अनर्हः कर्म्मणां विप्रः सन्ध्याहीनो यतः स्मृतः (छन्दोगपरिशिष्टम् )। Those who have no respect towards three-times-sandhya every day is not a Brahmin at all. Thus says smriti -
एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम्।
यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते ॥ (शातातपः)

A Brahmin who performs sandhya will never be detached from Brahmanya. See what Yajnjyavalkya said -
सर्व्वावस्थोऽपि यो विप्रः सन्ध्योपासनतत्परः ।
ब्राह्मण्याच्च न हीयेत अन्त्यजन्मगतोऽपि सन् ॥ (याज्ञ्यवल्क्यः)।

Why this “upasana” is called “sandhya”? This is the conjecture of three Vedas, gods like brahma etc., and all the gods. Observe this saying also
त्रयाणाञ्चैव वेदानां ब्रह्मादीनां समागमः ।
सन्धिः सर्व्वसुराणाञ्च तेन सन्ध्या प्रकीर्त्तिता ॥ (याज्ञ्यवल्क्यः)।
So who is not performing sandhya is treated as impure and prohibited from performing any karma (vaidika/smarta).
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्व्वकर्म्मसु । (ब्रह्मवैवर्तपुराणम्)।

This is the reason that “gayatri” is kept at the utmost top place by our ancestors. See this –
अष्टादशसु विद्यासु मीमांसाऽतिगरीयसी ।
ततोऽपि तर्कशास्त्राणि पुराणं तेभ्य एव च ॥
ततोऽपि धर्म्मशास्त्राणि तेभ्यो गुर्व्वी श्रुतिर्नृप ।
ततो ह्युपनिषत् श्रेष्ठा गायत्त्री च ततोऽधिका ॥ (पद्मपुराणम्)
Mimamsa, Taraka, Puranas, Dharmashastra, shruti and at the top is ‘gayatri’.
Further, whoever performs sandhya gets all his desires fulfilled. He is not even touched by sins as long as he performs sandhya. Just by observing sandhya one can attain liberation. Thus says Purana -
स लिम्पति न पापेन पद्मपत्रमिवाम्भसा ।
कामकामी लभेत् कामान् गतिकामश्च सद्गतिम् ॥
अकामः समवाप्नोति तद्विष्णोः परमं पदम् ॥ (वह्निपुराणम्)।

Gayatri is given the top place among all mantras. Gayatri protects all the nature says Chandogyopanishad -
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च । वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च । या वै सा गायत्रीयं वाव सा येयं पृथिवी अस्पां हीदं सर्वं भूतं प्रतिष्ठितम् एतामेव नातिशीयते । या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरम् अस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते । यद्वैतत् पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयम् अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्ते । सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् । तावानस्य महिमा ततोज्यायांश्च पुरुषः । पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवीति । (छान्दोग्योपनिषद्)।

This aspect has been elaborately explained by Yajnjyavalkya. Each letter in Gayatri has a “devata” (god). See the following quote from Yajnjyavalkya. In brackets I have given the letters after “devata” of that particular letter.
अक्षरणान्तु दैवत्यं सम्प्रवक्ष्याम्यतः परम् ।
1. आग्नेयं (तत्) प्रथमं ज्ञेयं
2. वायव्यञ्च (स) द्वितीयकम् ।
3. तृतीयं (वि) सूर्य्यदैवत्यं
4. चतुर्थं (तुः) वैद्युतं तथा ।
5. पञ्चमं (व) यमदैवत्यं
6. वारुणं (रे) षष्ठमुच्यते ।
7. बार्हस्पत्यं सप्तमन्तु (ण्)
8. पार्ज्जन्यम् अष्टमं (यम्) विदुः ।
9. ऐन्द्रं तु नवमं (भ) ज्ञेयं
10. गान्धर्वं दशमं (र्गः) तथा ।
11. पौष्णमेकादशं (दे) प्रोक्तं
12. मैत्रावरुणं द्वादशम् (ब) ।
13. त्वाष्ट्रं त्रयोदशं (स्य) ज्ञेयं
14. वासवन्तु चतुर्द्दशम् (धी) ।
15. मारुतं पञ्चदशकं (म)
16. सौम्यं षोडशकं (हि) स्मृतम् ।
17. सप्तदशं (धि) त्वाङ्गिरसं
18, वैश्वदेवमतः परम् । (यः) ।
19. आश्विनञ्चैकोनविंशं (यः)
20. प्रजापत्यन्तु विंशकम् (नः) ।
21. सर्वदेषमयं प्रोक्तमेकविंशम्(प्र) अतः परम् ।
22. रौद्रं द्वाविंशकं (च) प्रोक्तम्
23. त्रयोविंशन्तु (द) ब्राह्मकम् ।
24. वैष्णवन्तु (यात्) चतुर्विंशम्
एता ह्यक्षरदेवताः । जप्यकाले तु संस्मृत्य तासां सायुज्यतां व्रजेत् ॥ (याज्ञ्यवल्क्यः) ।

I think, one can perform at least ten ‘gayatri’ three times daily. This would not consume much of our time. Hardly it would take 3 minutes each time. Are we not able to spend ‘nine minutes’ every day? Even if one is not in a position to perform ‘madhyahnasandhya’, he can perform the same along with ‘morning sandhya’. If we say that ‘we don’t have time’, it is only escapism and not real, I think.

Do not connect this with religion; this is our ‘dharma’ to be followed. If we are not able to perform, it only just shows out insincerity and devotionlessness towards our ‘dharma’.

Spare at least few minutes to perform ‘gayatri’ every day.

******

Monday, August 1, 2016

निशमय

धातोरमन्तत्वेन ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ (ग. सू. भ्वादिः) इति मित्त्वम् । तेन
‘मितां ह्रस्वः’ (6-4-92) इति णौ सर्वत्र ह्रस्वः । ‘शमो दर्शने’ (ग. सू. भ्वादिः)
इति दर्शनार्थे मित्त्वं निषिद्धम् । एवञ्च ‘निशामयति रूपम्’ इत्यत्र मित्त्वाभावात्
दीर्घः, ‘निशमयति वचः’ इत्यत्र मित्त्वम्, इति बोध्यम् । इति त। कृदन
तरूपमालायाम्। तथा च निशामयति निशमयति इति उभयं साधु। लोटि मध्यमपुरुषैकवचने ह्रस्वपक्षे "निशमय" इति रूपम्।।
वचो निशम्याधिपतिर्दिवौकसाम् ।’
इत्यादौ अनेकार्थत्वात् श्रुत्वेत्यर्थः ॥ "वा शम-यम" इत्यत्र वाशब्दस्य व्यवस्थावाचित्वाद् अस्य ञौ नित्यं ह्रस्वे शमयति । इति निशमयति इत्यत्र ह्रस्वः। तथा च लोटि "निशमय" इति रूपम्।।

Tuesday, June 7, 2016

राणाप्रतापः

राणाप्रतापो राणाप्रतापः प्रतापराणः प्रतापराणा।
प्रतापराणा प्रतापराणो राणाप्रतापो राणाप्रतापः॥

राणाप्रतापः राणाप्रतापः (रण एव राणः, राणे आप्रतापः), प्रतापराणः (प्रतापे रः=वह्निः, प्रतापरः एव अणः (प्राणाः)=प्रतापाग्निरेव यस्य प्राणाः, प्रतापराणः=प्रतापे=पौरुषे, रः=इच्छा, अणः=शब्दः अर्थात् पौरुषे स्वेच्छाशब्दः एव न पराधीनता, प्रतापराणा=प्रतापे राणा (राजा), प्रतापराणः=प्रतापः एव प्रतापरः, प्रतापरः एव अणः=प्राणाः अर्थात् प्रतापप्राणः, राणाप्रतापः=राणा=राजा, प्रतापः=सूर्यः अर्थात् राजमार्तण्डः, राणाप्रतापः=रान्=अणः=राणः=ददज् जीवनः, राणः च आप्रतापः च​=राणाप्रतापः जीवनदानेन सुविख्यातः ॥

The King Rana Pratap is the Hero of the battle. He was like a Fire in strength and that Fire was His word and breath. He was independent in his wish of prowess. He was the King of majesty. Mighty was his life. He was the King like Sun. He was known for His sacrifice of His life in the battle.

A tribute to Rana Pratap on His Jayanti Today

****** 

Tuesday, May 31, 2016

शक्रः

विश्वानि शक्रो (R.V.4-16-6). In this Mantra Sayana explains शक्र as शक्रः=समर्थः इन्द्रः, शक्नोति इति शक्रः । In another place परावृक्तं शतक्रतुं (R.V.4-30-16) Sayana explains शतक्रतुः as शतक्रतुः=शतकर्म्मा इन्द्रः । Also Yaska in Nirukta nowhere given such etymology for शक्रः from which we can conclude that शक्रः is an abbreviation.

However, we can not deny such possibility. Because, for some other word Yaska gives such etymology that supports the existence of abbreviation in Vedas. For example, Yaska gives etymology for अग्निः as अक्तात् दग्धात् नीतात् वा, एतेः अकारम् आदत्ते, अनक्तेः दहतेर्वा गकारं, नीपरः, this is an explanation given for अग्निः. Here, taking each letter from each धातु, Yaska shows etymology for अग्निः which is nothing but an abbreviation. Taking clue from this etymology, we can also consider शक्रः as an abbreviation for शतक्रतुः । But one thing which troubles us is that Yaska wherever gives a sort of abbreviational explanation, there he gives by showing the root for that explanation. In शतक्रतुः, the abbreviation we talk about does not have base of root for the same but both शत and क्रतु are सुबन्त ।
********