Thursday, August 20, 2015

मा मां पातु

मा मां पातु

मा मा मायते मा मातु मया मया मायते मा ।
मामामामयामायाममायां मा मा मायताम् ॥

पदार्थः
मा=लक्ष्मी:, मा=माता, मायते=मानं करोति (मापयति), (परन्तु) मा=लक्ष्मीः, मया=मया, मया=मात्रा, मायते=पूज्यते, मा मातु=(अतः) न मापयतु (परीक्षताम्) । मा=लक्ष्मीः, अमामा=मात्रा सहिता, अमया=चन्द्रस्य षोडशकलाभिः च सहिता, अमायां=अस्यां पूर्णतिथौ अमावास्यायां, अमायां=मायारहितां, मा=मां, मा=न​, मायतां=परीक्षताम् ॥ 

तात्पर्यम्
सामान्यतया लक्ष्मीः माता च सर्वान् भक्तान् परीक्षते । परन्तु, मां न परीक्षतां, यतः लक्ष्मीः मया मात्रा च पूज्यते । लक्ष्मीः मात्रा सहिता चन्द्रस्य षोडशभिः कलाभिः च युक्ता अस्याम् अमायां पूर्णतिथौ मायारहितां मां न परीक्षताम् इति काचिद् बालिका प्रार्थयते ॥

&&&&&&&

No comments: