Monday, November 14, 2016

Chandra Ashtakam

कृष्णचन्द्र चन्द्रकृष्ण शङ्करस्य केशभूष​। कृष्णवंशमूलभूत कृष्णनेत्रशीतकार​॥१॥
प्रेमिकासुबोधचन्द्र राधिकाप्रियेश देव​। शीतकृन्मनोविलास शोभसेऽत्र पूर्णिमेश​॥२॥
सर्वदेवशीर्षराड्ढि सूर्यदीप्तिदीप्यमान​। वेदवाक्षु कीर्त्तिताभ सागरस्य पुत्त्ररूप​॥३॥
अत्रिनेत्रसम्भवाद्धि देवताऽपि देहिताऽसि। दीर्घकालजीविताय सर्वमानवास्यनिष्ठ​॥४॥
दैनिके हि जीवने च सर्वतोषहेतुभूत​। ब्रह्ममानसाद्धि जात मानसाधिदेवरूप​॥५॥
ओषधीश तारकेश रात्रिदेव चन्दिरोऽसि। रोहिणीश कान्त सिप्र यज्वनाम्पते च सोम​॥६॥
श्वेतवाहनाधिरूढ सिन्धुतोषणे प्रवीण​। शुभ्ररश्मिनाथ पक्षकृद्धि कौमुदीकरोऽसि॥७॥
तुङ्गिपर्व्वधीप विश्वपाल शुभ्रघोटरूढ​। पूर्णिमा च पूर्णता हि याति ते जगद्धिताय​॥८॥

No comments: