Tuesday, April 21, 2015

रण्डा - EXPLANATION

रण्डा -  EXPLANATION

रण्डा इति । रमु क्रीडायाम् इत्यस्माद् धातोः ञमन्ताड्डः (उ.सू.१-११७) इति ड​-प्रत्ययः । बाहुलकाद् डकारस्य इत्संज्ञा नास्ति । ततः परसवर्णः स्त्रीत्वविवक्षायां टाप् रण्डा इति रूपम् । रण्डा इत्यस्य विधवा इति प्रसिद्धः अर्थः । किञ्च रमन्ते अस्याम् (भक्ताः) इति रमते अस्यां (शिवः) इति वा विग्रहे "काली" इत्यपि अर्थः । सामान्यतया स्त्री इत्यस्मिन् अर्थेपि रण्डा इति, तत्र "रण्डा मूषकपर्ण्यां च विधवायां च योषिति" इति कोशप्रामाण्यात् । अपि च रण्डः इति छिन्नावयवः, स्त्री चेत् रण्डा इति, तथा च काल्याः एकं रुपं "छिन्नमस्तका" अपि रण्डा इति उच्यते ।


रमु धातु से रण्डा इति शब्द बनता है । इस शब्द का कई अर्थ हैं । पहला अर्थ है विधवा । दूसरा अर्थ है स्त्री । तीसरा अर्थ है काली अर्थात जिस पर भक्त लोग मातृभाव से प्रेम करते है अथवा जिस पर शिव जी प्रेम करते है । और एक अर्थ है कि जिस का अवयव खटा हुआ है अर्थात "छिन्नमस्तका" जो कि काली का एक स्वरूप है ॥

********