Friday, April 15, 2016

श्रीरामनवकं श्रीरामनवम्यां विरचितम्


जनिः प्रसादवह्निता मुनेश्च शृङ्गधारितुः दशा नृपस्य सेविता कृपा पितृत्वदापिका ।
मुनेर्वशिष्ठशिष्यता नृपर्षियागरक्षिता प्रदर्शितामनुष्यता निरूपितेशभावता ॥1॥

नृपर्षिशिष्यता धृता सुबालता वधङ्कृताऽ सुरा च ताडका मृता सुबाहुता दिवङ्ग्गता ।
किमत्र देवता हरेर्न लोकिताऽतिबालके प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥2॥

गजैः नरैश्च कर्षिता शिवस्य चापता वरा त्रिलोकराजता जिता कुमारता जयङ्गता ।
सुरैर्नृपैश्च पूजिता सुवीरता च रामता प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥3॥

प्रवासता समर्थिता वनेष्वनेकताब्दता मुदा गृहीतमानसः सदारभिन्नजाठरः ।
नरैर्नृपैश्च नादृता गुणेष्वनन्यता मता प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥4॥

कलत्रताङ्गता मनाग्विसङ्गता च काकता तृणं विधाय मन्त्रतां त्रिलोकमेत्य निष्फला ।
सुकाणता शरण्यता गता च राममन्त्रता प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥5॥

कपेर्हि नायकं पतिं विधाय दर्शिता नृता सुवालिभेदनं विधाय दैवतं ह्यनावृतम् ।
दृढाश्च सप्त भूपदाः शरेण छिद्रिता सुधा प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥6॥

समुद्रराजकः क्रुधा भयं प्रदर्श्य तर्जितः शरं निरूप्य साहसं हि मानुषं निवर्तितम् ।
क्षणं च दर्शितं तथापि दैवतं विलोकितं प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥7॥

तितीर्षया च सागरं हरीन् नियोज्य बन्धनं कृतं च नीलवानराय कीर्तिरेव दापिता ।
तथापि मानसे परं विभाति विष्णुरूपता प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥8॥

कथं कथं च गूहते परत्वरूपमद्भुतं तथा तथा च मानवीयरूपतैव लीयते ।
सुरामता  च सीतया श्रियःपतित्वबोधिका प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥9॥

********






No comments: