Saturday, October 22, 2016

प्रगल्भः

Let us see what is the meaning of प्रगल्भ। This word is derived from the root गल्भ धार्ष्ट्ये (धृष्टत्वे वा). प्रगल्भः=धृष्टः, साहसी, आत्मविश्वासी, निर्लज्जः, प्रतिभायुक्तः इत्यखदिः अर्थः। So this word has both positive and negative connotations. However, प्रगल्भ is mostly used in positive meaning in literature. For example see the following:
Shankara in his Bhashya on Chandogya explains "तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचँ श्रोष्यामीति" (C.U.3.2) as "तथेत्युक्त्वा ते समुपविविशुः ह उपविष्टवन्तः किल। तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाच". Here, the word प्रागल्भ्य is used to mean प्रतिभा।
In another place in the same Bhashya Shankara writes "तेजः शरीरस्था दीप्तिः उज्ज्वलत्वं प्रागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः" . Here it is used to mean तेजः or उज्ज्वलत्वम्।
Vidyakara in his work Subhashitaratnakosha uses this word in a different meaning. "दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यम् अभ्यस्यते पूर्वाकारम् उरस् तथापि कुचयोः शोभां नवाम् ईहते" . Here it is used to mean सौन्दर्य or चमत्कार or प्रौढि।
In Natyashastrs it is defined as
प्रयोगनिस्साध्वसता प्रागल्भ्यं समुदाहृतम् । औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः ।।
To mean boldness or scholarship in usage. However, here it is used as technical term in Alankarashastrs.
In Sringaraprakasha, प्रागल्भ्यं is defined as "प्रयोगनिस्साध्वसता प्रागल्भ्यम्"। Meaning " boldness in usage". In the same meaning it is used in many places such as "चादूक्तिषु प्रागल्भ्यम्"।
In Agnipurana
"शास्त्रं प्रज्ञा धृतिर्द्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता । उत्साहो वाग्मितौदार्य्यमापत्कालसहिष्णुता ॥
प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता ।
कुलं शीलं दमश्चेति गुणाः सम्पत्तिहेतवः ॥ (237-4,5), it is used to mean "strong in usage or चमत्कार or प्रतिभा".
In Bhagavata (10-42-22)
तयोस्तदद्‍भुतं वीर्यं निशाम्य पुरवासिनः ।
तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ।। also, the word is found. Here, it is used to mean सौन्दर्य (handsome or beautiful).
In Dasharupaka, it is explained as a technical term as "अथ प्रागल्भ्यम्—
निःसाध्वसत्वं प्रागल्भ्यं, मनःक्षोभपूर्वकोऽङ्गसादः=साध्वसम् ,  तदभावः प्रागल्भ्यम्"  which is explained above as "expertise in usage".

See what V.S.Apte compiled in his dictionary under this word "prāgalbhyam        प्रागल्भ्यम् 1 Boldness, confidence; निःसाध्वसत्वं प्रागल्भ्यम् S. D. -2 Pride, arrogance. -3 Proficiency, skill. -4 Development, greatness, maturity; बुद्धिप्रागल्भ्य, तमः- प्रागल्भ्य &c. -5 Manifestation, appearance; अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये K. P.1. 'which has appeared'. -6 Eloquence; प्रागल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते (where प्रा˚ may mean 'boldness' also); प्रागल्भ्य- मधिकमाप्तुं वाणी बाणो बभूवेति Subhaṣ.; प्रागल्भ्यमभ्यस्तगुणा च वाणी Māl.3.11. -7 Pomp, rank. -8 Resoluteness, determination. -9 Impudence. -Comp. -बुद्धिः boldness of judgment". These are the meanings he was uotes with evidences.
Svami Dayananda while explaining the Rik "रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे" (5-66-3) gives meaning of दधृक्=प्रागल्भ्यम्। meaning "strong or bold".
निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते । is the definition given in Rasarnavasudhakara (र.सु.क. १.३३६).
In Mahanirvanatantram, it is used in negative sense "प्रागल्भ्यं प्रौढवादञ्च साम्याचारं विवर्जयेत्" meaning "arrogance" here. Here, the commentator explains "प्रागल्भ्यम् as धार्ष्ट्यम्"।
Kshemendra in his Kalavilasa enumerates प्रागल्भ्य as one quality among seventeen qualities of प्रभावः as
तेजः सत्त्वं बुद्धिर्व्यवसायो नीतिरिङ्गितज्ञानम्।
प्रागल्भ्यं सुसहायः कृतज्ञता
मन्त्ररक्षणं त्यागः ||
अनुरागः प्रतिपत्तिर्मित्रार्जन-
मानृशंस्यमस्तम्भः |
आश्रितजनवात्सल्यं
सप्तदशकलाः प्रभावस्य।। (10-9,10)।
Thus the words "प्रगल्भः, प्रगल्भता, प्रागल्भ्यम्" are used both in positive and negative senses to mean "bold or strong or intelligence or shining or creativity or genius or arrogance" etc. These meaning are got by the root गल्भ in association with the prefix प्र।।

*****

1 comment:

Anon said...

Namaste
Thank you for this eye opening post.
Will be nice if this blog is reactivated.
Thanks,
Devotee