Thursday, March 5, 2015

॥ किस का घर अच्छा था ॥

॥ किस का घर अच्छा था ॥


महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम् । 
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ॥१८॥
दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् । 
तदस्य क्रियतां क्षिप्रं सुसंमृष्टमलङ्कृतम् ॥१९॥
एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् । 
शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ॥२०॥
सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च । 
यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम् ॥२१॥
(महाभरत उद्योगपर्व ८४-१८ से २१ तक​)
 
तात्पर्यम् - कृष्णस्य आगमनं विज्ञाय धृतराष्ट्रः आदिशति इत्थम् - सर्वासु दिक्षु नगरे ध्वजपताकाः भवन्तु, तस्य (कृष्णस्य​) आगमनमार्गः जलेन अवसिक्तः भवतु ॥ दुःशासनस्य गृहं दुर्योधनगृहात् श्रेयः, अतः तदेव गृहं कृष्णाय लेपनैः विविधालङ्कारैः च सज्जीक्रियताम् ॥ एतत् दुःशासनस्य गृहं मनआकर्षकैः प्रासादैः शोभते, सुन्दरं मङ्गलकरं सर्वासु ऋतुषु वासयोग्यं महाधनं च राजते ॥ एतस्मिन् गृहे मम दुर्योधनस्य सर्वं रत्नं, कृष्णः यद् यद् अर्हति तत् सर्वं कृष्णाय देयम् ॥ (अनन्तरं विदुरः धृतराष्ट्रम् उपदिशति अर्थेन क्रेतुं न शक्यते श्रीकृष्णः इत्यादि)
 
एतेन श्लोकेन दुर्योधनस्य गृहापेक्षया दुःशासनस्य गृहं सुन्दरं, सर्वसुविधायुक्तं, मङ्गलकरं च इति स्पष्टम् ॥
 
हिन्दी - कृष्ण के आगमन सुनकर धृतराष्ट्र आदेश देता है - शहर के सभी दिशाओं में ध्वज पताकाओं को बांधें, उन आगमन मार्ग पर जल से सेचन कर शीत बनावें ॥ दुःशासन का घर दुर्योधन के घर से अच्छा है, अतः उसी घर को नाना प्रकार से अलङ्कृत करें ॥ यह दुःशासन का घर सभी ऋतुओं में रहने लायक और मन को आकर्षित करनेवाले प्रासादों से युक्त तथा सुन्दर और मङ्गलकर सुशोभित है ॥ इस घर में मेरे दुर्योधन के सभी रत्नों, और श्रीकृष्ण जो जो चाहते हो वे सभी उन्हें दें ॥ (बाद में विदुर उपदेश देते हैं कि आप अर्थ से श्र्रिकृष्ण को खरीदना चाहते है सो सम्भव नहीं है) ॥
 
इस से यह स्पष्ट होता है कि दुर्योधन के घर की तुलना में दुःशासन का घर सुन्दर​, सभी सुविधाओं से युक्त और मङ्गलकर ॥
 
English – On hearing the arrival of Sri Krishna, Dhritarastra orders for the arrangement. Tie flags and banners all over the city and sprinkle water on the road whereby Krishna arrives. Palace of Du:shasna is better than the one of Duryodhana, so decorate that palace with vivid decorations. This palace of Du:shasana is fit for living in all seasons and the balconies of this palace are captivating, beautiful and auspicious. Bring all kinds of gems from the palace of my Duryodhana and offer whatever Sri Krishna asks. (Later, Vidura advices Dhritarastra you cannot by Sri Krishna by wealth).
 
From this, it is clear that the palace of Du:shasana is more beautiful and comfortable than of Duryodhana.
 **************

No comments: