Saturday, March 7, 2015

शंख नाद​

शंख नाद​
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः |
श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः || (MBH.6-1-18)

पाञ्चजन्यस्य = पाञ्चजन्यनामकस्य​, देवदत्तस्य = देवदत्तनामकस्य​, च = अपि, उभयोः = द्वयोः, निर्घोषं = नादं, श्रुत्वा = आकर्ण्य​, सवाहनाः = वाहनसहितस्य​, योधाः = योद्धारः (शत्रुपक्षीयाः), शकृत् = विष्ठां, मूत्रं = प्रस्रावं, प्रसुस्रुवुः = अमुञ्चन् ॥

पाञ्चजन्यस्य देवदत्तस्य च द्वयोः शङ्खयोः नादम् आकर्ण्य वाहने स्थिताः योद्धारः भयेन विष्ठं मूत्रं च अमुञ्चन् ॥

श्रीकृष्ण का पांचजन्य अ उर अर्जुन का देवदत्त ये दोनों शंखों के घोष सुनकर शत्रु पक्ष के सभी योद्धा डर से शकृत् और मूत्र को मोचन किये ॥

पाञ्चजन्यः = श्रीकृष्ण का शंख का नाम । पञ्चजन नाम से एक असुर समुद्र में तिमि के रूप में था, उस के हड्डी से यह शंख बना है, इसी लिए इस का नाम पाञ्चजन्य है ।
देवदत्तः = अर्जुन का शंख का नाम ।
देवेन दत्तः = देवदत्तः । सवाहनाः = वहनेन सहितः ते ।
प्रसुस्रुवुः = स्रु गतौ लिट् प्रथपुरुषबहुवचनं प्र​-पूर्वकः ।

On hearing the blow of the two conches Pancajanya and Devadatta, the enemy warriors ejected urine and feces.

And hearing the blare of Pancajanya and the loud blast of Devadatta belonging unto the two, the combatants ejected urine and excreta. (Courtesy Tr. By K.M.Ganguly)


*****

No comments: