Saturday, September 3, 2016

IMPORTANCE OF SANDHYOPASANA


A Brahmin has to perform at least Sandhya every day. One who does not perform Sandhya is not eligible for performing any vaidika/smarta karma. It is said - अनर्हः कर्म्मणां विप्रः सन्ध्याहीनो यतः स्मृतः (छन्दोगपरिशिष्टम् )। Those who have no respect towards three-times-sandhya every day is not a Brahmin at all. Thus says smriti -
एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम्।
यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते ॥ (शातातपः)

A Brahmin who performs sandhya will never be detached from Brahmanya. See what Yajnjyavalkya said -
सर्व्वावस्थोऽपि यो विप्रः सन्ध्योपासनतत्परः ।
ब्राह्मण्याच्च न हीयेत अन्त्यजन्मगतोऽपि सन् ॥ (याज्ञ्यवल्क्यः)।

Why this “upasana” is called “sandhya”? This is the conjecture of three Vedas, gods like brahma etc., and all the gods. Observe this saying also
त्रयाणाञ्चैव वेदानां ब्रह्मादीनां समागमः ।
सन्धिः सर्व्वसुराणाञ्च तेन सन्ध्या प्रकीर्त्तिता ॥ (याज्ञ्यवल्क्यः)।
So who is not performing sandhya is treated as impure and prohibited from performing any karma (vaidika/smarta).
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्व्वकर्म्मसु । (ब्रह्मवैवर्तपुराणम्)।

This is the reason that “gayatri” is kept at the utmost top place by our ancestors. See this –
अष्टादशसु विद्यासु मीमांसाऽतिगरीयसी ।
ततोऽपि तर्कशास्त्राणि पुराणं तेभ्य एव च ॥
ततोऽपि धर्म्मशास्त्राणि तेभ्यो गुर्व्वी श्रुतिर्नृप ।
ततो ह्युपनिषत् श्रेष्ठा गायत्त्री च ततोऽधिका ॥ (पद्मपुराणम्)
Mimamsa, Taraka, Puranas, Dharmashastra, shruti and at the top is ‘gayatri’.
Further, whoever performs sandhya gets all his desires fulfilled. He is not even touched by sins as long as he performs sandhya. Just by observing sandhya one can attain liberation. Thus says Purana -
स लिम्पति न पापेन पद्मपत्रमिवाम्भसा ।
कामकामी लभेत् कामान् गतिकामश्च सद्गतिम् ॥
अकामः समवाप्नोति तद्विष्णोः परमं पदम् ॥ (वह्निपुराणम्)।

Gayatri is given the top place among all mantras. Gayatri protects all the nature says Chandogyopanishad -
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च । वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च । या वै सा गायत्रीयं वाव सा येयं पृथिवी अस्पां हीदं सर्वं भूतं प्रतिष्ठितम् एतामेव नातिशीयते । या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरम् अस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते । यद्वैतत् पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयम् अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्ते । सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् । तावानस्य महिमा ततोज्यायांश्च पुरुषः । पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवीति । (छान्दोग्योपनिषद्)।

This aspect has been elaborately explained by Yajnjyavalkya. Each letter in Gayatri has a “devata” (god). See the following quote from Yajnjyavalkya. In brackets I have given the letters after “devata” of that particular letter.
अक्षरणान्तु दैवत्यं सम्प्रवक्ष्याम्यतः परम् ।
1. आग्नेयं (तत्) प्रथमं ज्ञेयं
2. वायव्यञ्च (स) द्वितीयकम् ।
3. तृतीयं (वि) सूर्य्यदैवत्यं
4. चतुर्थं (तुः) वैद्युतं तथा ।
5. पञ्चमं (व) यमदैवत्यं
6. वारुणं (रे) षष्ठमुच्यते ।
7. बार्हस्पत्यं सप्तमन्तु (ण्)
8. पार्ज्जन्यम् अष्टमं (यम्) विदुः ।
9. ऐन्द्रं तु नवमं (भ) ज्ञेयं
10. गान्धर्वं दशमं (र्गः) तथा ।
11. पौष्णमेकादशं (दे) प्रोक्तं
12. मैत्रावरुणं द्वादशम् (ब) ।
13. त्वाष्ट्रं त्रयोदशं (स्य) ज्ञेयं
14. वासवन्तु चतुर्द्दशम् (धी) ।
15. मारुतं पञ्चदशकं (म)
16. सौम्यं षोडशकं (हि) स्मृतम् ।
17. सप्तदशं (धि) त्वाङ्गिरसं
18, वैश्वदेवमतः परम् । (यः) ।
19. आश्विनञ्चैकोनविंशं (यः)
20. प्रजापत्यन्तु विंशकम् (नः) ।
21. सर्वदेषमयं प्रोक्तमेकविंशम्(प्र) अतः परम् ।
22. रौद्रं द्वाविंशकं (च) प्रोक्तम्
23. त्रयोविंशन्तु (द) ब्राह्मकम् ।
24. वैष्णवन्तु (यात्) चतुर्विंशम्
एता ह्यक्षरदेवताः । जप्यकाले तु संस्मृत्य तासां सायुज्यतां व्रजेत् ॥ (याज्ञ्यवल्क्यः) ।

I think, one can perform at least ten ‘gayatri’ three times daily. This would not consume much of our time. Hardly it would take 3 minutes each time. Are we not able to spend ‘nine minutes’ every day? Even if one is not in a position to perform ‘madhyahnasandhya’, he can perform the same along with ‘morning sandhya’. If we say that ‘we don’t have time’, it is only escapism and not real, I think.

Do not connect this with religion; this is our ‘dharma’ to be followed. If we are not able to perform, it only just shows out insincerity and devotionlessness towards our ‘dharma’.

Spare at least few minutes to perform ‘gayatri’ every day.

******

1 comment:

Unknown said...

Very nicely said sir.