Monday, March 16, 2015

How many children did Pandava have?

एकादश पाण्डवानां पुत्राः

पुत्रांश्चोत्पादयामासुः | प्रतिविन्ध्यं युधिष्ठिरः | सुतसोमं वृकोदरः | श्रुतकीर्तिमर्जुनः | शतानीकं नकुलः | श्रुतकर्माणं सहदेव इति |

युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे |
तस्यां पुत्रं जनयामास यौधेयं नाम |

भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् |
तस्यां पुत्रं सर्वगं नामोत्पादयामास |

अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् |
तस्यां पुत्रमभिमन्युं नाम जनयामास |

नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् |
तस्यां पुत्रं निरमित्रं नामाजनयत् |

सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे |
तस्यां पुत्रमजनयत्सुहोत्रं नाम |

भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास | ०८८ |
इत्येते एकादश पाण्डवानां पुत्राः |
(महाभारत आदिपर्व ९०-श्लोक सं-८२ से ८९)

पाण्डवों के पुत्र कितने थे?  इस प्रश्न का उत्तर महाभारत देता है । पांच पाण्डवों ने द्रौपदी से एक एक पुत्र को जन्म दिया । वे पांच पुत्र इस प्रकार है

१) द्रौपदी+युधिष्ठिर = प्रतिविन्ध्यः
२) द्रौपदी+भीम​=सुतसोमः,
३) द्रौपदी+अर्जुन​=श्रुतकीर्तिः,
४) द्रौपदी+नकुलः=शतानीकः,
५) द्रौपदी+सहदेवः=श्रुतकर्मा ॥
इन के अलावा पांच पाण्डवों ने अपनी अपनी पत्नी से एक एक पुत्र को जन्म दिया । वे इस प्रकार है -
६) स्वयं वर से प्राप्त देविका नाम पत्नी +युधिष्ठिर=यौधेयः
७) वीर के शुल्क के रूप प्रापत अपनी अप्त्नी बलधरा+भीमसेन​=सर्वगः
८) सुभद्रा+अर्जुन​=अभिमन्यु
९) चेदिदेश की कन्या से विवाह कर जिस का नाम करेणुवती+नकुल​=निरमित्र​
१०) मद्र देश की कन्या से विवाह कर जिस का नाम विजया+सहदेवः=सुहोत्र​
११) पहले से ही हिडिम्बा से विवाह हुआ। हिडिम्बा+भीम​=घटोत्कच​
इस प्रकार पांच पाण्डवों के ११ पुत्र थे ॥

How many sons did Pandavas have?

They had 11 sons. One each from Draupadi and one each from their own wives and Bhima had one son from Hidimba totaling 11 sons.

1. Yudhisthira+Draupadi=Prativindhya
2. Bhima+Draupadi=Sutasoma
3. Arjuna+Draupadi=Shrutakirti
4. Nakula+Draupadi=Shatanika
5. Sahadeva+Draupadi=Shrutakarma
6. Yudhisthira+Devika=Yaudheya
7. Bhima+Baladhara=Sarvaga
8. Arjuna+Subhadra=Abhimanyu
9. Nakula+Karenuvati=Niramitra
10. Sahadeva+Vijaya=Suhotra and
11. Bhima+Hidimba=Ghatotkaca

Therefore, they had 11 sons in total.

*******




3 comments:

Unknown said...

Sir,What about Arjuna's marriage with uLupi and Chitrangada.Arjuna and Chitrangada's son was Babruvahana.

Unknown said...

धन्यवादा: , परमर्जुन: चित्रांगदा नाम्नीं कन्यामूढ्वा बभ्रुवाहन: इति पुत्रं प्राप इति श्रूयते कथासु? तस्य का कथा?

Rupa Bhaty said...

Is it so that Chitraangadaa's son was given an heir to the king of Manipur, father of Chitaangadaa and arjun was forbidden for the claim on his son so he is not counted as pandava-putra?