Tuesday, June 7, 2016

राणाप्रतापः

राणाप्रतापो राणाप्रतापः प्रतापराणः प्रतापराणा।
प्रतापराणा प्रतापराणो राणाप्रतापो राणाप्रतापः॥

राणाप्रतापः राणाप्रतापः (रण एव राणः, राणे आप्रतापः), प्रतापराणः (प्रतापे रः=वह्निः, प्रतापरः एव अणः (प्राणाः)=प्रतापाग्निरेव यस्य प्राणाः, प्रतापराणः=प्रतापे=पौरुषे, रः=इच्छा, अणः=शब्दः अर्थात् पौरुषे स्वेच्छाशब्दः एव न पराधीनता, प्रतापराणा=प्रतापे राणा (राजा), प्रतापराणः=प्रतापः एव प्रतापरः, प्रतापरः एव अणः=प्राणाः अर्थात् प्रतापप्राणः, राणाप्रतापः=राणा=राजा, प्रतापः=सूर्यः अर्थात् राजमार्तण्डः, राणाप्रतापः=रान्=अणः=राणः=ददज् जीवनः, राणः च आप्रतापः च​=राणाप्रतापः जीवनदानेन सुविख्यातः ॥

The King Rana Pratap is the Hero of the battle. He was like a Fire in strength and that Fire was His word and breath. He was independent in his wish of prowess. He was the King of majesty. Mighty was his life. He was the King like Sun. He was known for His sacrifice of His life in the battle.

A tribute to Rana Pratap on His Jayanti Today

******