Saturday, October 22, 2016

प्रगल्भः

Let us see what is the meaning of प्रगल्भ। This word is derived from the root गल्भ धार्ष्ट्ये (धृष्टत्वे वा). प्रगल्भः=धृष्टः, साहसी, आत्मविश्वासी, निर्लज्जः, प्रतिभायुक्तः इत्यखदिः अर्थः। So this word has both positive and negative connotations. However, प्रगल्भ is mostly used in positive meaning in literature. For example see the following:
Shankara in his Bhashya on Chandogya explains "तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचँ श्रोष्यामीति" (C.U.3.2) as "तथेत्युक्त्वा ते समुपविविशुः ह उपविष्टवन्तः किल। तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाच". Here, the word प्रागल्भ्य is used to mean प्रतिभा।
In another place in the same Bhashya Shankara writes "तेजः शरीरस्था दीप्तिः उज्ज्वलत्वं प्रागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः" . Here it is used to mean तेजः or उज्ज्वलत्वम्।
Vidyakara in his work Subhashitaratnakosha uses this word in a different meaning. "दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यम् अभ्यस्यते पूर्वाकारम् उरस् तथापि कुचयोः शोभां नवाम् ईहते" . Here it is used to mean सौन्दर्य or चमत्कार or प्रौढि।
In Natyashastrs it is defined as
प्रयोगनिस्साध्वसता प्रागल्भ्यं समुदाहृतम् । औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः ।।
To mean boldness or scholarship in usage. However, here it is used as technical term in Alankarashastrs.
In Sringaraprakasha, प्रागल्भ्यं is defined as "प्रयोगनिस्साध्वसता प्रागल्भ्यम्"। Meaning " boldness in usage". In the same meaning it is used in many places such as "चादूक्तिषु प्रागल्भ्यम्"।
In Agnipurana
"शास्त्रं प्रज्ञा धृतिर्द्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता । उत्साहो वाग्मितौदार्य्यमापत्कालसहिष्णुता ॥
प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता ।
कुलं शीलं दमश्चेति गुणाः सम्पत्तिहेतवः ॥ (237-4,5), it is used to mean "strong in usage or चमत्कार or प्रतिभा".
In Bhagavata (10-42-22)
तयोस्तदद्‍भुतं वीर्यं निशाम्य पुरवासिनः ।
तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ।। also, the word is found. Here, it is used to mean सौन्दर्य (handsome or beautiful).
In Dasharupaka, it is explained as a technical term as "अथ प्रागल्भ्यम्—
निःसाध्वसत्वं प्रागल्भ्यं, मनःक्षोभपूर्वकोऽङ्गसादः=साध्वसम् ,  तदभावः प्रागल्भ्यम्"  which is explained above as "expertise in usage".

See what V.S.Apte compiled in his dictionary under this word "prāgalbhyam        प्रागल्भ्यम् 1 Boldness, confidence; निःसाध्वसत्वं प्रागल्भ्यम् S. D. -2 Pride, arrogance. -3 Proficiency, skill. -4 Development, greatness, maturity; बुद्धिप्रागल्भ्य, तमः- प्रागल्भ्य &c. -5 Manifestation, appearance; अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये K. P.1. 'which has appeared'. -6 Eloquence; प्रागल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते (where प्रा˚ may mean 'boldness' also); प्रागल्भ्य- मधिकमाप्तुं वाणी बाणो बभूवेति Subhaṣ.; प्रागल्भ्यमभ्यस्तगुणा च वाणी Māl.3.11. -7 Pomp, rank. -8 Resoluteness, determination. -9 Impudence. -Comp. -बुद्धिः boldness of judgment". These are the meanings he was uotes with evidences.
Svami Dayananda while explaining the Rik "रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे" (5-66-3) gives meaning of दधृक्=प्रागल्भ्यम्। meaning "strong or bold".
निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते । is the definition given in Rasarnavasudhakara (र.सु.क. १.३३६).
In Mahanirvanatantram, it is used in negative sense "प्रागल्भ्यं प्रौढवादञ्च साम्याचारं विवर्जयेत्" meaning "arrogance" here. Here, the commentator explains "प्रागल्भ्यम् as धार्ष्ट्यम्"।
Kshemendra in his Kalavilasa enumerates प्रागल्भ्य as one quality among seventeen qualities of प्रभावः as
तेजः सत्त्वं बुद्धिर्व्यवसायो नीतिरिङ्गितज्ञानम्।
प्रागल्भ्यं सुसहायः कृतज्ञता
मन्त्ररक्षणं त्यागः ||
अनुरागः प्रतिपत्तिर्मित्रार्जन-
मानृशंस्यमस्तम्भः |
आश्रितजनवात्सल्यं
सप्तदशकलाः प्रभावस्य।। (10-9,10)।
Thus the words "प्रगल्भः, प्रगल्भता, प्रागल्भ्यम्" are used both in positive and negative senses to mean "bold or strong or intelligence or shining or creativity or genius or arrogance" etc. These meaning are got by the root गल्भ in association with the prefix प्र।।

*****

Tuesday, October 11, 2016

लक्ष्मीस्तुतिः/Lakshmi Stuti

(Written one Stuti each Day during Navaratra)

देवीं त्वां शरणागतोऽस्मि शुभदां श्रीविष्णुचित्ताश्रितां
भक्ताभीष्टफलप्रदां च करुणामूर्तिं प्रियां वैष्णवीम्।
यादिर्लोकसिसृक्षया भगवती लीलां तनोत्यद्भुतां
सा नो नित्यमपाकरोतु दुरितं सन्दापयन्ती सुधाम्॥१॥
O Lakshmi I take shelter at your feet. You are the giver of welfare. You You adorn the chest of Vishnu. You give all fruits wished by devotees. You are the personification of mercy. Beloved to Vishnu. You are the source and sportively create this world. Let Goddess Lakshmi remove our sins and give us all wealth. (Salute to Adi Lakshmi).

ऐश्वर्यं भुवने धनाधिपतितां सर्वोत्तमं भूषणं
माणिक्यं भवनेषु सर्वसुविधां कैङ्कर्यवित्ताञ्जनान्।
पत्नीं भोगपरायणां सुतततिं कीर्त्तिं न याचामहे
त्वत्पादाम्बुजसेवनं महदिदं वीरैश्वरं यच्छतात्॥२॥
We do not beg you the worldly wealth, Master of wealth, the best ornaments, jewels and pearls, all facilities in our home, servants good at service, pleasure-minded wife, children, and fame. Give us the opportunity to serve you at feet which is the best wealth. (Salute to Aishvarya Lakshmi)

वीरं शूरपराक्रमं बहुविधं शस्त्रास्त्रसङ्क्षेपतां
राष्ट्रैक्याय च सिद्धतां कलिमलं संवारणे दक्षताम्।
दुष्टान् शत्रुकुलं विजित्य यशसं सङ्कल्पसिद्धिं क्रिया
वीरेशे जगदीश्वरि प्रतिदिनं त्वां पूजयामो वयम्॥३॥
Valour, braveness, courage, the collection of various weapons and missiles, attentive for the unity of the Nation, ability to remove the sins of Kali, to get fame having won the enemies and corruptive, and make our thoughts to take form. O Veeralakshmi, Goddess of the world, we worship you daily. (Salute to Veera Lakshmi).

देशो शस्यसमृद्धिमान्भवतु नस्सौराष्ट्रनाम्ना सदा
सम्पन्नं फलवृक्षवीरुधयुतं सौवीरराष्ट्रं महत्।
नानापर्वतनिम्नगापरिवृतं शान्तेर्हि संरक्षकं
धान्येशे कुरुतात्समं नतिततिः सम्पूजनं चार्प्यते॥४॥
Let our Nation be full of growth of crops and be known as Good Nation. Let our Nation become the Nation of Valour and be with fruits, plants and herbs. Let she be surrounded with various mountains and rivers and the protector of peace. O Goddess of Crops, make our Nation such. Bows and salutations are submitted at your feet. (Salute to Dahnya Lakshmi).

वंशो वृद्धिमिहाप्नुयात्सकलसन्तानश्च धर्मे रतः
सन्मार्गे सुदृढः समस्तवसुधां संव्याप्य सत्ये स्थितः।
दैवे पैतृकमार्षयोर्मतियुतः सङ्कल्पबद्धः श्रुता
वास्थाभक्तिपरायणो लसतु मां सन्तानदात्रीं नुमः॥५॥
Let our lineage grow and all children become the followers of Dharma. Let they be firm in good path, spread over the wolrd having stood on truth. Let them honour God, Rishis and Ancestors and with a goal. Let them have faith and devotion in Vedas. We salute the protector of lineage. (Salute to Santana Lakshmi).

माङ्गल्यं ह्यणिमादिसिद्धिवरदे पुष्टिं बलं वाचिकं
कालिङ्गं प्रबलं निरोगमतुलं मोक्षञ्च नित्यं परम्।
हस्तीन्द्रस्य जवेन रक्षणसमां कारुण्यधारां रमे
दत्त्वा भक्तजनांश्च पालय गजश्रीर्नोऽवतात् सन्ततम्॥६॥
O Giver of welfare, and the eight Siddhis such as Anima. Giver of support, strength, speech, power as elephant, good health, incomparable and eternal liberation. The spring of mercy as you shown in the case of protecting Gajendra. Having given all these, O Gaja Lakshmi protect the devotees always. (Salute to Gaja Lakshmi).

विद्यां देहि परापरेति सततं त्वन्नामकीर्तिं मुदा
जिह्वा मे तनुते शुभां च कलुषं निर्मूलमुत्पाटयेः।
बुद्धिः स्यादुपकारिणी परजनान्सत्कर्तुकामा भृशं
सन्मार्गे मुहिरं प्रवर्तय दये मन्त्रादिमे मादिमे॥७॥
Give us Para and Apara vidyas. Always my tongue utters your name with happiness. Remove our sins from the roots. Let my inteeligence be for help and always engage in the welfare of others. O Mercy, O Source of sources of Mantras, lead me this fool in the right path. (Salute to Vidya Lakshmi).

लोके नेच्छति मे मनो विजयतां शास्त्रार्थबुद्धिं न वा
सर्वैश्वर्यमवाप्तुमीहितमहो नास्तीह सत्यं कृपे।
जित्या वर्तत एकमेव सुबला सर्वेन्द्रियाणां जयो
जेत्रीं त्वां विजये भजेऽहमवतात् सर्वार्थसिद्धिप्रदे॥८॥
My mind does not wish victory or debate in Shastras. Neither to get all the wealth, this is true O Mercy! Only one wish for victory is in me that is to win over these Five Indriyas. O Victorious, O Victory, O the Giver of all wealth, I bow you and you protect me. (Salutr to Vijaya Lakshmi).

वक्षःपीठनिवासिनी करुणया नेत्रायते हस्तकौ
दाने भक्तजनानुकूलकरणे हार्दं स्पृशत्यद्भुतम्।
विष्णोः पादविभूषणा प्रणयिनां मोक्षाभिलाषप्रदा
नावीन्यं भजते सुधारसदृशा रक्षेत्समां निश्चलाम्॥९॥
O the dweller in the chest of Vishnu, your eyes become mercy, your hands become donation when making donation, you touch our heart in making favours to devotees. O jewel of the feet of Vishnu and giver of Moksha to devotees. You look freash and with your nector-like eyes protect the whole world. (Salute to Karunya Lakshmi).

आद्या मा धन-वीर-धान्य-महिता सन्तान-भद्रेशिता
विद्याश्री-र्विजयादिनामविदिता नारायणीत्याख्यया।
श्रीर्भूत्वा भुवनावनप्रकरणं सन्धाय लोकान्सदा
धत्ते देवपतेर्गृहाण वरदे स्तोत्रं च भक्त्यार्पितम्॥१०॥
Adi Lakshmi, Dhana Lakshmi, Veera Lakshmi, Dhanya Lakshmi, Santana Lakshmi, Gaja Lakshmi, Vidya Lakshmi, Vijaya Lakshmi, you are known with these names O Naryani. You being Shri always protect this world. Please take this prayer submitted with devotion by Devanathan. (Salute to all Nine Lakshmis).


*****

Saturday, October 8, 2016

Angry is also a Boon

The query raised by @muralipirer made me to think of this issue. Thanks to him.

Why sometimes Gods/Goddesses are shown or depicted angry? This question needs to be analyzed properly. In Bhagavata, this question is answered. See the commentary on Bhagavata by Bubodhini Commentator quoting Krishnopanishad (SB-10-106-1) “प्रलंबादीनां नित्यलीलास्थक्रोधादिरूपत्वेन कृष्णोपनिषद्युक्तत्वात्”. Angry and other Tamasa and Rajasa qualities of Krishna come under eternal sport of Bhagavan. Hence, those qualities are not to be taken as the real qualities of Krishna. Further it is staed that “कामक्रोधाभिमानी कश्चन दैत्यः । प्रलंबादय एव ह्यभिमानिनो वा । अथवा । महाशनः क्रोधरूपः कालयवनः”. Those qualities are part of Bhagavan. However, He is not changed or influenced by these qualities. It is said “यस्तु क्रोधादिविक्रियां प्राप्नोति स संहारको भवति, अयं च सत्त्वरजस्तमोगुणातीतः अत एव नास्य कापि विक्रिया, अतः कूटस्थोयं निरीहः”. He would not be changed or disformed by these qualities, because he is beyond the three qualities Sattva, Rajas, and Tamas. He is an unchangeable Supreme Soul. “कामक्रोधादयो दैत्या इति कृष्णोपनिषदः नित्यक्रीडास्थाः”.

The commentator in Bubodhini says “तत्राह रोषसमन्यित इति, रोषेण सम्यगन्वितः, यथा तदीयोशो दुष्टो भगवति सम्बद्धो न भवति यथा वा स सर्वोप्यंशो दग्धो भवति, भगवान् सर्वसमन्वित इति क्रोधसमन्वितत्वेपि न दोष, समं रोषसमन्वित इत्युक्तं, सर्वात्मकत्वात् नासङ्गत्वक्षतिः न तु तस्या मारणार्थं रोषोऽपेक्ष्यते, वीर्यस्योक्तत्वात्स्तनद्वारापि प्राणपानं न विरुध्यते, साधनफलरूपा तदीया क्रिया नाशितेति ज्ञापयितुं कराभ्यामित्युक्तम्”. He is associated with angry but would not affect by angry. Bhagavan does not require angry to kill or teach someone. So the commentator Viraghavaacharya says, “क्रोधोऽपि देवस्य वरेण तुल्यः” इत्युक्तिमाश्रित्य लोकदृष्टौ निग्रहोऽपि फलदोऽहुनुग्रह एवेति भावः” Even angry is also equal to a boon.It may look like “killing” or “punishing” in our perception but in fact that is also a reward or blessing. That is said in Pandavagita (10) as “ये ये हताश्चक्रधरेण राजंत्रैलोक्यनाथेन जनार्दनेन । ते ते गता विष्णुपुरीं नरेन्द्र! क्रोधोपि देवस्य वरेण तुल्यः” Whoever were killed by the holder of Chakra and the God of three worlds attained the place of Vishnu, so the angry also is equal to a boon. Whatever angry or seems to be angry are in fact blessings. “क्रोधोऽपि क्रोधत्वेन प्रतीयमानोऽपी अनुग्रह एव सम्मतः”. The commentator Sanatana Goswami says in his commentary Vaishnavatoshini “निग्रहस्याप्यनुग्रहविशेषत्वं क्रोधस्यापि परमप्रसादे एव पर्यवसानात्”. Meaning punishing or angry have the end of blessing of extreme mercy.  

It is quoted in Bhavarthadipika a commentary on Bhagavata as “कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च । नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ येन केनाप्युगायेन मनः कृष्णे निवेशयेत्” Whatever way express your devotion, they will attain the Suprewme Brahman. In whaever way try to keep your mind in Krishna is the essence.

Further, it is said that Bhagavan does not have angry at all, as He is a pure nature and Ultimate Reality is the soul of all, and the doer of all actions, how can He have angry? Angry is the resultant factor of Rajas and Tamas which were not at all in Bhagavan, hence, He cannot be associated with angry. Whatever, we see or experience as angry in Bhagavan is the sport of the Supreme Ulmighty. See the commentary of Balabidhini on Bhagavatam. तत्र प्रथमं भगवतः क्रोधे हेतुर्नास्तीत्याह विशुद्धसत्त्वमिति, परमार्थतस्तु सर्वात्मा सर्वकर्ता सर्वप्रेरकोतः क्रोधः सम्भावित एव न, आविर्भावप्रकारेणापि लीलापि क्रोधे हेतुर्नारतीत्युच्यते, तत्र क्रोधे रजस्तमसी हेतू ते त्वयि न स्त इत्याह विशुद्धसत्त्वं तत्त्वं धामेति। So desire or love is in the form of Gopikas, angry is in the form of Chaidyas and fear is in the form of Kamsa. “तस्मात्त्वया सामान्यतस्तावदेष सिद्धान्तोऽवधार्य्यतामित्याह, कामं गोपीजनादयः क्रोधं द्वेषं चैद्यादयः भयं कंसादयः”। And love and affection are Nanda etc., union in the form of Atmmaram, friendship in the form of Pandavas. So they all attain Him keeping their own method of Upasana. “स्नेहं वात्सल्यं नन्दादयः ऐक्यम् आत्मारामाः सौहृदं वृष्णिपाण्डवादयः नित्यं विदधत इत्यधुनापि ते ते तं तं भावं कुर्वन्तस्तन्मयतां यान्तीति तासां तासां लीलानां नित्यत्वं ज्ञापयति तन्मयतां गोप्यादयस्तदासक्ततां यथा स्त्रीमयः कामुक इति अन्ये सायुज्यम्”।

Veda says “anavadyatma” that means “one who is without desire, angry etc.”। “अनवद्यात्मेति । अनवद्य कामक्रोधादिदोषरहितः आत्मा यस्य”।

So with these analyses of qualities of Bhagavan Krishna, we can conclude that Bhagavan is without all these qualities. However, we with triguna have these qualities and export those qualities on Bhagavan. For Bhagavan He is without any dis-qualities as he is only विशुद्धसत्त्व. As essence we can क़ुओते “यो यथा मां प्रपद्यन्ते” from Gita.


********

क्त​-प्रत्ययः

क्त​-प्रत्ययस्य नियमाः
१) सुबन्तम् अनुसृत्य क्त​-प्रत्ययान्तं रूपं भवति। कर्मणि प्रयोगे - कर्ता तृतीयाविभक्तौ भवति, कर्म प्रथमाविभक्तौ भवति, क्तप्रत्ययान्तं पदं कर्मपदस्य विभक्तिं वचनं च आश्रित्य भवति यथा  - छात्रेण पाठः पठितः, छात्रेण लता दृष्टा, छात्रेण फलं खादितम्।

२) भाववाच्ये (अकर्मकधातुः चेत्) क्त​-प्रत्ययान्तं पदं सर्वदा प्रथमाविभक्तौ एकवचने एव भवति । यथा - छात्रेण हसितं (हस​-धातुः अकर्मकः), छात्रेण क्रीडितं (क्रीड​-धातुः अकर्मकः), छात्रेण जल्पितम् (जल्प​-धातुः अकर्मकः)। सूत्रम् - नपुंसके भावे क्तः (३-३-११४)

३) कर्तरि अपि कुत्रचित् क्त​-प्रत्ययान्तं रूपं भवति । तत्र नियमाः - अ) गतिः इत्यर्थे प्रयुज्यमानाः धातवः, आ) सकर्मकधातूनां कर्मणः आवश्यकता यत्र न​ विद्यते, इ) श्लिष्, शीङ्, स्था, आस्, वस​, जन्, रुह्, जॄ इति धातवः अपि कर्तरि क्त​-प्रत्ययान्ताः भवन्ति (सूत्रम् - गत्यर्थाकर्मकश्लिषशीङ्स्थासवजनरुहजीर्यतिभ्यश्च (३-४-७२)। यथा - अहं गृहं गतः, छात्रः गृहम् आगतः, छात्रः (यमुनाम्) अवतीर्णः, पत्नीम् आश्लिष्टः पतिः, विष्णुः सर्पम् अधिशयितः, छात्रः हरिम् उपासितः, छात्रः स्थितः, छात्रः ग्रामम् उषितः, पुत्रः जातः, छात्रः वृक्षम् आरूढः, शरीरं जीर्णम्।

४) क्त​-प्रत्ययान्तं रूपं सामान्यतया भूतकालः इत्यर्थे एव भवति। परन्तु केषाञ्चन धातूनां वर्तमानकालः इत्यर्थे अपि क्त​-प्रत्ययान्तं रूपं भवति । ते धातवः यथा - ञिमिदा स्नेहने - मिन्नः, ञिक्ष्विदा - क्ष्विण्णः, ञिधृषा - धृष्टः (स् ऊत्रम् - ञीतः क्तः ३-२-१८७), मतिः, बुद्धिः, पूजा इत्यर्थेषु विद्यमानाः धातवः अपि क्त​-प्रत्ययान्ताः वर्तमानकाले भवन्ति, यथा - राज्ञां मतः, बुद्धः, इष्टः, पूजितः, अर्चितः (सूत्रम् - मतिबुद्धिपूजार्थेभ्यश्च (३-२-१८८)। एतदतिरिच्य शीलितः, रक्षितः, क्षान्तः, आक्रुष्टः, जुष्टः, हृष्टः, तुष्टः, कान्तः, संयतः, उद्यतः, अमृतः, सुप्तः, शयितः, आशितः, लिप्तः, तृप्तः इत्येतानि अपि वर्तमानकालार्थे क्त​-प्रत्ययान्तरूपाणि। (प्रमाणम् - महाभाष्यकारस्य श्लोकः (३-२-१८८) - 

शीलितो रक्षितः क्षान्त आक्रुष्टो इत्यपि ।
रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि ॥
हृष्टतुष्टौ तथा कान्तस्थथोभौ साम्यतोद्यतौ ॥
कष्टं भविष्यतीत्याहुरमृतः पूर्ववत्स्मृतः ॥
अत्र कष्टम् (कष हिंसायाम् इति धातुः) इति केवलं भविष्यत्कालार्थे, अन्यत् सर्वं वर्तमानकालार्थे एव​॥

********

Tuesday, October 4, 2016

परि+करोति किं रूपम्?

परि+करोति किं रूपम्? इति विचार्यते। परि+करोति किं रूपम्? इति विचार्यते। If the root कृ preceded by prefixes सम्, परि, and उप (सम्पर्युपेभ्यः करोतौ भूषणे ६-१-१३७), it will get additional letter स् (सुट्) before the root कृ and after the prefix परि. So now we get परि+स्+करोति। At this stage, the rule परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् (८-३-७०) is applied, under which the letter स् is replaced by the letter ष्। Now we get परि+ष्+करोति=परिष्करोति।

In लट्-लकार it is OK. But लङ् etc., what would be the form of कृ if preceded by the prefix परि? For example if we take लङ्, the position would be परि+अ (अट्)+स् (सुट्)+कृ। Here, परि is not immediately followed by स्, there is another letter between परि and स् before कृ । Here another rule applies that is सिवादीनां वा अड्व्यवाये ऽपि (८-३-७१)।  As per this rule परि if followed by स्, even if there is an intervention of letter अ (अट्), the letter स् will be replaced by the letter ष् optionally. So, we get two forms via परि+अ+ष्+करोत् and परि+अ+स्+करोत्।  If you combine this as per सन्धि rule, you will get पर्यष्करोत् and पर्यस्करोत्॥
  
*****