Sunday, June 28, 2015

उपसर्गाः वाचकाः उत द्योतकाः

उपसर्गाः वाचकाः उत द्योतकाः


प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप – These 22 prepositions are known as निपात​. They are also designated as उपसर्ग when they are in composition with verbs. They are also designated गति when in composition with a verb. Thus, these 22 are designated as निपात, उपसर्ग and गतिनिपात is a broad category whereas उपसर्ग and गति are internal category under निपात.

Example – if प्र the निपात is in composition with a verb करोति like प्रकरोति, then it is called उपसर्ग as well as गति. Examples of other prepositions are - पराभवति, अपनुदति, सन्तिष्ठते, अनुगच्छति, अवगच्छति, निश्चिनोति, निर्वक्ति, दुश्चेष्टते, दुर्वारयति, विकुरुते, आगच्छति, निवारयति, अधीते, अपिदधाति, अतिवदति, सुयोजयति, उद्गच्छति, अभिभाषते, प्रतियच्छति, परिहसति, उपहसति.

Here, when a verb is in composition with a preposition, sometimes its meaning is changed, some other cases the meaning is supported, in other cases opposite meaning is conveyed. For example if we take गच्छति (goes), in composition with +गच्छति its meaning is “comes”. Here the preposition changes the meaning of गच्छति entirely opposite. If we take पचति meaning “cooks” in composition with प्र+पचति conveys the meaning “cooks excellently”. Here, the debate is whether the difference in meaning when in composition with उपसर्ग is directly conveyed by उपसर्ग or उपसर्ग just reveals the meaning hidden in the verb.

There are differences of opinion among Shastrakaras in this regard. Some says that the difference in meaning of the verb is an outcome of composition of उपसर्ग with verb. Some holds that the meaning is not the outcome of उपसर्ग but the उपसर्ग just reveals the meaning hidden in root itself. 
In other words whether the उपसर्ग is द्योतक of the meaning hidden in the root or directly conveys the meaning being वाचक. This amounts to say that उपसर्ग has no independent meaning as they are only indicators (द्योतक) of the meaning already hidden in the root. According to others उपसर्ग has independent meaning and उपसर्ग directly conveys the meaning (वाचक). Let us present various views on this aspect.

Naiyayikas (Indian Logicians) hold that उपसर्ग is only indicator of the meaning already hidden in the verb. Though they accept that other Nipataas such as च​, तु, वै etc., are capable of conveying the meaning independently but not उपसर्ग, which has no independent meaning. Their argument is that if उपसर्ग has independent meaning then if it is pronounced independently without in composition with verb, then also they should convey the independent meaning. We do not get or comprehend such meaning from उपसर्ग if pronounced alone. Thus, it shows that उपसर्ग has no independent meaning and they indicate the meaning already hidden in the verbs.

Here, Sringaraprakasha holds special view in this aspect. First, it enumerates 25 उपसर्ग including , पि, , श्रद्, अन्तर् taking into consideration various Acahryas opinion. Here it is categorized under six categories via १. वाचकाः, २. द्योतकाः, ३. विशेषकाः, ४. सहाभिधायकाः, ५. कार्यार्थकाः, and ६. निरर्थका:. When other Shastrakaras hold only two categories via वाचक and द्योतक, Sringaraprakasha holds five categories.

It quotes examples from Grammar texts like Mahabhashya, Kashika etc., to support the categorization. Examples are प्रर्षभम्, समक्षम् etc., Here प्रर्षभम् means प्रगताः ऋषभाः यस्मात् वनात् meaning the forest wherefrom bulls have gone. Here, प्रर्षभम्, there are two internal words प्र​+ऋषभम्, which is together an adjective to वनम् (forest). In this compound word प्रर्षभम्, प्र is not just an indicator of the meaning hidden in ऋषभम्. Hence, one has to accept that प्र has independent meaning. In the same way, in समक्षम्, there are two internal words सम्+अक्षम्. They convey the meaning “in front of eye”. Here, सम् means सङ्गतम् (in front of). Thus this सम् has independent meaning. Hence, Sringaraprakasha holds that few उपसर्गs have independent meaning, hence they are वाचकाः.

द्योतकाः is the second category. प्रतिष्ठते is the example. Here प्रतिष्ठते has a preposition प्र. This प्र indicates the meaning hidden in तिष्ठति and conveys the meaning “starts” or “leaves”. Here, प्र does not have independent meaning; it only indicates the meaning already in तिष्ठति.

Third category is विशेषक​. Here, the preposition conveys the special meaning hidden in the root. Example, प्रवर्धते, सुभवति etc. Here प्र and सु conveys the excessiveness of the verb वर्धते and भवति.

Fourth category is सहाभिधायक. Upasarga of this category convey the meaning together with the verb. Here neither the verb is independent nor the Upasarga. Both together convey the meaning. Example – निद्रायति and अधीते. Both the verbs in composition with the prepositions नि and अधि convey the intended meaning.

Fifth category is कार्यार्थ. Here, the preposition purposively indicates meaning of the various actions of the verb in relation to the original meaning of that verb, Example - विजयते and पराजयते. Here वि+जयते and परा+जयते indicate the purpose of action intended.

Final and sixth category is निरर्थक​. Here, the preposition just an addition to the verb. It indicates the mere meaning of the verb. Even without preposition also, the verb could convey the same meaning. Example - प्रयच्छति, अपहरति etc. Here प्र and अप have no separate meaning they are just in composition with the verb without any purpose except their existence.

Thus, Alankarikas hold that prepositions are of six categories including Vachaka and Dyotaka. These six categories can be summarized as below:
१. क्रियायाः शक्तिमात्राभिधायिनो वाचकाः।
२. क्रियार्थगत-कुत्सा-प्रशंसाद्यभिव्यञ्जका द्योतकाः।
३. वाचकत्वे द्योतकत्वे वा क्रियायाः मङ्गलवीप्साद्यधिकार्थाभिधायिनो विशेषकाः।
४. क्रियायाः अनुप्रयोगाद्यपेक्षिणः सहाभिधायकाः ।
५. क्रियार्थगतकार्यनिमित्तभूताः कार्यार्थाः ।
६. क्रियायां शब्दोपचयादिमात्रहेतवो निरर्थकाः ।

Vaiyakaranas hold that Upsargas are Vacakas and Dyotakas. Though, their final opinion is Upasargas are Dyotakas, one can see that there is difference of opinion among them. Here, the view of Bhartrhari could be summarized by his Karikas (verses) as below:
कार्याणाम् अन्तरङ्गत्वम्  एवं धातूपसर्गयोः ।
साधनैर् याति संबन्धं तथाभूतैव सा क्रिया ॥
प्रयोगार्थेषु सिद्धः सन् भेत्तव्योऽर्थो विशिष्यते ।
प्राक् च साधनसंबन्धात् क्रिया नैवोपजायते ॥
धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा ।
धातुत्वं कर्मभावश् च तथान्यद् अपि दृश्यताम् ॥
बीजकालेषु संबन्धाद् यथा लाक्षारसादयः ।
वर्णादिपरिणामेन फलानाम् उपकुर्वते ॥
बुद्धिस्थाद् अभिसंबन्धात् तथा धातूपसर्गयोः ।
अभ्यन्तरीकृताद् भेदः पदकाले प्रकाशते ॥
क्व चित् संभविनो भेदाः केवलैर् अनिदर्शिताः ।
उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना ॥
स वाचको विशेषाणां संभवाद् द्योतकोऽपि वा ।
शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते ॥
स्थादिभिः केवलैर् यच् च गमनादि न गम्यते ।
तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिर् उच्यते ॥
अप्रयोगेऽधिपर्योश् च यावद् दृष्टं क्रियान्तरम् ।
तस्याभिधायको धातुः सह ताभ्याम् अनर्थकः ॥ (वा.प २.१८२-१९०)

Here, it may appear that Bhartrhari is of categorizing Upasargas. But in fact, Bhartrhari holds that Upasargas are indicative only and they have no independent meaning. That is what summarized by Bhattoji Dikshita in Kaumudi as उपसर्गा अर्थविशेषस्य द्योतकाः. उपसर्गः conveys various meanings that are ascribed to a धातुः but it has no independent meaning.

In Mahdaviya Dhatupatha also it said as तस्माद्धातुरेवानेकार्थाभिधायी, प्रादयस्तु प्रकरणादिवद्विशेषस्मृतिहेतवो द्योतकाः. Thus, the verb is the conveyor of meaning and प्र​, परा etc., are the indicators of meaning as per the context hidden in the verb itself.

Chanakya in Arthashastra says क्रिया-विशेषकाः प्र-आदय उपसर्गाः ॥ (अ.शा.०२.१०.१८). Meaning that Upsargas have no independent identity but they exist through verbs only.

Nirukta quoting Shakatayana says न निर्बद्धा उपसर्गा अर्थान् आहुरिति शाकटायनः (नि.१-३). Meaning that Upasarga does not have independent meaning but it follows the verb and conveys the meaning of the verb. If Upasargas are pronounced independently they do not convey any meaning just as the letter of a word has no meaning independently. Thus, these Upasargas also do not have independent meaning; they are meaningful if they are clubbed with a Noun or Verb. Here, commentator Durgacharya explains in a beautiful way. The light shows the qualities of a substance and it does not add any quality (or extra quality) to the substance. The light only shows the quality already in a thing/object. Thus with the help of light, the qualities already in an object are exposed and no quality is added by the light. Thus, Upasarga also indicates the hidden meaning of a verb and not adds any new meaning to the verb.

However, Acharya Gargya, who was one of the ancient Grammarian and Niruktakara holds the different view. He says उच्चावचाः पदार्था भवन्तीति गार्ग्यः (नि.१-३). Upasargas have various meaning. These Upasargas even without the Noun and verbs have independent meaning. His stand is all the letters have meaning independently and in forming a word. For example if a pot is made with mud, that each particle of the mud has the capacity to make a pot. In the same way all the letters have the capacity to convey the meaning. In the same way, Upasarga also has the capacity to convey the meaning directly. His argument is that if a letter has no meaning then the word formed by meaningless letters would also have no meaning. In the same way, if Upasarga does not have meaning, the verb in composition with Upasarga would also have no meaning. When we accept in principle that each letter has meaning, the Upasarga must also have meaning. Thus, Upasarga has special meaning whereas verb has general or common meaning. Verb in composition with Upasarga convey the meaning. Thus, ends this context in Nirukta that suggests that the opinion of Niruktakara Yaska is also that Upasarga has independent meaning or he accepts both the views by presenting two views. This is inferred by the words of the commentator उक्तम् उपसर्गलक्षणं सामान्यं ... विशेषलक्षणमपि.

Patanjali says in Mahabhashya when commenting on Varttika संघातेनार्थगतेः (१-३-१) संघातेन ह्यर्थो गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च । the verb conveys the meaning jointly with the root, suffix and preposition. Here, Nagesha writes on this sentence that the root in composition with the suffix and preposition conveys the meaning. Further, क्रियाविशेषक उपसर्गः (१-३-१) in this Varttika, Bhashyakara says पचतीति क्रिया गम्यते तां प्रो विशिनष्टि meaning it is understood that पचति is verb and the preposition प्र explains the quality of the verb पचति. Here, one can understand that the view of Bhashyakara is that Upasarga is Dyotaka (only indicator) and not Vacaka.

Though, one may get confused while reading the following two verses that Upasarga has independent meaning.
उपसर्गेण धात्वर्थो बलादन्यत्र नीयते। 
प्रहाराहारसंहारविहारपरिहारवत्॥
धात्वर्थं बाधते कश्चित्, कश्चित्तमनुवर्तते। 
तमेव विशिनष्ट्यन्य उपसर्गगतिस्त्रिथा॥ 
These verses explain the nature of Upasargas and not the categories. The first verse explains that Upasargas take away the general meaning of the verb. It does not mean that Upasarga has independent meaning. It means that Upasarga shows the meaning hidden in the verb and not adds a new meaning that is not in the verb. The second verse also talks about the general or common meaning of the verb and not that Upasarga has independent meaning.

Conclusion: There are two views Upasargas have independent meaning and they do not have independent meaning. Alankarikas hold six views which could also be summed up in two categories, that विशेषकाः, सहाभिधायकाः, कार्यार्थाः, and निरर्थकाः can be clubbed with Vacaka. So, major two views are Upasargas are Vacakas and Dyotakas. Though the argument of Gargya holds valid, but in practice it losses its credibility. Hence, Upasargas are Dyotakas, the view of Grammarians holds good.


******

Sunday, June 21, 2015

योगः आसनं च

योगः आसनं च
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि (यो.सू.२-२९)

यमः, नियमः, आसनं, प्राणायामः, प्रत्याहारः, धारणा, ध्यानं, समाधिः इति योगस्य अष्टौ अङ्गानि ।

योग के आठ आङ्ग हैं वे इस प्रकार हैं - यम​, नियम​, आसन​, प्राणायाम​, प्रत्याहार​, धारणा, ध्यान​, समाधि ।

तत्र यमः नाम कः इति जिज्ञासायां उच्यते -
यम का मतलब क्या है? इस प्रश्न पर कहते हैं -
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः (यो.सू.२-३०)

अहिंसा, सत्यम्, अस्तेयं, ब्रह्मचर्यम्, अपरिग्रहः इति इमे पञ्च यमाः । "अहिंसा सर्वदा सर्वथा सर्वभूतानाम् अनभिद्रोहः" इति व्यासभाष्यम् । सर्वदा = सर्वेषु कालेषु, सर्वथा = सर्वैः प्रकारैः, सर्वभूतानां = सर्वेषां जन्तूनां, अनभिद्रोहः = द्रोहराहित्यं, प्रीतिः । तथा च सर्वभूतेषु त्रिष्वपि कालेषु सर्वप्रकारेण प्रीतिभावः एव अहिंसा । न केवलं हिंसायाः अकरणं, परन्तु प्रीतिप्रदर्शनम् अहिंसा । एवञ्च कस्मैचिदपि न द्रुह्येत्, प्रीतिं च सर्वेषु प्रदर्शयेत् ।
सत्यं भवति यथार्था वाक्, यथार्थं मनः च । दृष्टानुसारेण अनुमितानुसारेण च वाङ्-मनश्च भवेताम् ।
परद्रव्याणां अस्वीकरणं तेषु अस्पृहा च अस्तेयं भवति ।
गुप्तेन्द्रियसंयमः ब्रह्मचर्यम् । लोलुपानि इन्द्रियाणि अन्यानि अपि संयमेन रक्षणीयानि ।
अशास्त्रीयाणाम् अयत्नोपनतानामपि विषयाणां निन्दितप्रतिग्रहादिरूपार्जनदोषदर्शनात् शास्त्रीयाणामपि उपार्जितानां च रक्षणादिदोषदर्शनाद् अस्वीकरणम् अपरिग्रहः । इत्थं यमाः निरूपिताः

अहिंसा सत्य अस्तेय ब्रह्मचर्य अपरिग्रह - ये ही पांच यम के नाम से जाने जाते हैं ।
अहिंसा वह है कि सभी प्राणियों में सभी काल में प्रीति भाव दिखाना ही अहिंसा है । अहिंसा केवल हिंसा न करना ही नहीं है, अपि तु प्रीति दिखाना भी है ।
सत्य होता है कि यथार्थ वाक् और यथार्थ मन ।
दूसरों के द्रव्य का अपहरण न करना और उन पर स्पृहा न करना ही अस्तेय है । अर्थात सूसरों के द्रव्य को अपहरण न करन ही अस्तेय नहीं है, किं तु उन पर मन से भी इच्छा न करना है ।
गुप्त इन्द्रिय पर संयम रखना ही ब्रह्मचर्य है । विषय पर प्रवृत्त होने वाले अन्य इन्द्रियों पर भी संयम रखना ब्रह्मचर्य होता है ।
विषय को स्वीकार नहीं करना ही अपरिग्रह है । इस प्रकार यम का निरूपण किया गया है ।

सम्प्रति नियमः क इति उच्यते ।
अब नियम क्या है यह बताया जाता है -
शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः (यो.सू.२-३२)

शौचं, सन्तोषः, तपः, स्वाध्यायः, ईश्वरप्रणिधानम् इति इमे पञ्च नियमाः भवन्ति । तत्र शौचं भवति ब् आह्यम् आभ्यन्तरम् इति द्विधा । बाह्यं च मृज्जलादिजनितं भवति । आभ्यन्तरं चित्तशुद्धिः । सन्निहितसाधनाद् अधिकस्य अनुपादित्सा सन्तोषः इति व्यासभाष्यम् । अर्थात् अपेक्षामतिरिच्य असङ्ग्रहः एव सन्तोषः । तपः भवति द्वन्द्वसहनम् । द्वन्द्वाः च अत्तुम् इच्छा पातुम् इच्छा, शीतम् उष्णं, स्थानम् आसनम्, काष्ठमौनम् आकारमौनं च । अत्र काष्ठमौनं नाम इङ्गितेनापि स्वाभिप्रायस्य अप्रकटनम् । आकारमौनं नाम अकथनम् ।स्वाध्यायः नाम मोक्षशास्त्राणाम् अध्ययनं प्रणवस्य जपः वा । ईश्वरप्रणिधानं नाम परमपुरुषे सर्वकर्मणाम् अर्पणम् ।

शौच​, सन्तोष​, तपस्या, स्वाध्याय और ईश्वर प्रणिधान ये पांच नियम कहे जाते हैं । शौच बाह्य और आभ्यन्तर के रूप दो प्रकार हैं । बाह्य तो वह है कि जो मिट्ठी पानी आदि से होता है, आभ्यन्तर चित्त की शुद्धि है । जितना अपेक्षित है उस से अधिक वस्तु का संग्रह नहीं करना ही सन्तोष है । द्वन्द्वों का सहन करना तप कहलाता है, जैसे बुभुक्षा-पिपासा, शीत​-उष्ण​, आदि । स्नाध्याय है मोक्ष शास्त्रों का अध्ययन अथवा प्रणव का जप करना । उस परम पुरुष को अपने सभी कार्यों को अर्पित करना ही ईश्वर प्रणिधान है ॥

इस के बाद आता है आसन का स्थान । 
इतः परमेव आसनस्य स्थानम् । तद्यथा
स्थिरसुखम् आसनम् (यो.सू.२-४६)

स्थिरं च तत् सुखं स्थिरसुखम् । निश्चलं सुखावहं यत् तत् आसनम् । अत्र द्वादश आसनानि परिगणितानि भाष्यकारेण अन्ते तदादीनि इति आदिशब्दः प्रयुक्तः । अत आसनानाम् इयत्ता नास्ति ।

स्थिर रहकर सुख देने वाला ही आसन कहलाता है । इन आसनों के बारह प्रकारों का नाम लेकर इत्यादीनि कह दिये हैं भाष्यकार । अतः आसनों की संख्या कितनी है यह कहना सम्भव नहीं है । क्यों कि यह आचार्यों के अपने अपने अनुभव के आधार पर प्राणि और प्रकृतियों के अनुसार क्ऐइ प्रकार के हो सकते है ।

इस लेख का तात्पर्य इतना ही है कि आसन के पहले यम और नियम का अभ्यास करना अति आवश्यक है । सीधे आसन करने पर उतरना शास्त्र सम्मत नहीं है । अतः मन की शुद्धि पहले अपेक्षित है ।


एतस्य लेखस्य उद्देश्यं भवति आसनानाम् अभ्यासात् पूर्वं यमनियमयोः अभ्यासः करणीयः । साक्षात् आसनाभ्यासे अवतरणं न शास्त्रसम्मतम् । अतः अन्तःकरणशुद्धिः प्रथमम् अपेक्ष्यते ॥
*****

Friday, June 19, 2015

त्रिनयनः & त्रिनेत्रः

Why त्रिनयनः & त्रिनेत्रः is not as त्रिणयनः & त्रिणेत्रः?

पूर्वपदात्संज्ञायाम् अगः (८-४-३) is the Paninian rule. If र् or ष् occurs in the first member of (previous word of) a compound and this first member (previous word) does not have ग्, then न् in the second member of the compound is replaced by ण्, if the whole compound refers to a name - is the meaning of this Sutra. खरणसः is the example. Here, in the compound word खरणस​, there two members खर+नस​. The first member has र् and there is no ग् in it. So in the second member न् in नस is replaced by ण् as the whole compound refers to a name. Hence खरणस is the resultant word.

In the same way, त्रिनयनः and त्रिनेत्रः are also refer to a name (name of Shiva), र् is found in the first member of the compound, there is no ग् in it. So न् in the second member of the compound should be replaced by ण् as per this Sutra and the resultant words should be त्रिणयनः and त्रिणेत्रः. But, here we find त्रिनयनः and त्रिनेत्रः only. Why here  न् is not replaced by ण्?

The answer to this question is given like this – There is another Sutra क्षुभ्नादिषु च (८-४-३८). न् is not replaced by ण् in the words listed under क्षुभ्नादि group. But, the problem is we could not find नयनः and नेत्रः under this group. Then how is it not replaced? Here, Patanjali in his Bhashya on this Sutra says that अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः meaning if the instance of this rule “न् is not replaced by ण्” is not found anywhere, then it is to be taken as if it listed under क्षुभ्नादि group. As क्षुभ्नादि is classified as आकृतिगण​, we have to infer that such words as listed in that गण

So, in त्रिनयनः and त्रिनेत्रः, न् is not replaced by ण् as they are treated as listed under क्षुभ्नादि group.


*******

Sunday, June 14, 2015

अवाङ्मनसगोचरः

॥ अवाङ्मनसगोचरः ॥

द्वन्द्वश्च प्राणितूर्यसेनाऽङ्गानाम् (२.४.२) इति सूत्रम् । प्राणि-तूर्य​-सेनाङ्गानां यः द्वन्द्वः सः एकवद् भवति इति अर्थः । उदाहरणं यथा - पाणि-पादम्, मार्दङ्गिक​-वैणविकम्, रथिकाश्वारोहम् इति । ततः न दधिपयाआदीनि (२.४.१४) इति सूत्रम् । दधिपयआदीनि शब्दरूपाणि न एकवद् भवन्ति । एकवचनान्तानि न भवन्ति इति तात्पर्यम् । दधिपयआदिगणे "वाङ्मनसे" इति शब्दरूपम् अपि पठितम् । अतः वाक् च मनः च = वाङ्मनसे इति एव सर्वदा द्विवचनान्तं रूपम् एव भवति । अत्र संशयः भवति - वाक् च मनः च = वाङ्मनसी इति खलु स्याद् इति । अत्र समाधानम् उच्यते -अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्षामवाङ्मनसाक्षिभ्रुवदारगवौउर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षौपशुनगोष्ठश्वाः (५.४.७७) इति सूत्रेण केषाञ्चिद् शब्दरूपाणाम् अच्-प्रत्ययः समासान्तः विधीयते, समासनियमः च विधीयते । अत्र "वाङ्मनस​" इति अच्-प्रत्ययान्तः शब्दः स च द्वन्द्वसमासः इति पठ्यते । तस्मात् वाक् च मनः च = वाङ्मनसे इत्येव साधु रूपम् ॥

अत एव "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" (२.३०) इति योगसूत्रे व्यासभाष्ये "सत्यं यथार्थे वाङ्मनसे" इति व्याख्यातम् । "यस्य वाङ्मनसे शुद्धे सम्यग्गुप्ते च सर्वदा" (२-१६०) इति मनुः अपि प्रयुक्तवान् । भगवान् आदिशङ्करः अपि छान्दोग्यभाष्ये "ते एते वाङ्मनसे वर्तनी मार्गौ याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी" (छा.१.१) इति प्रयुक्तवान् । किञ्च कालिदासः अपि "प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यम् अवाङ्मनसगोचरम् ॥" इति । तत्र मल्लिनाथः इत्थं व्याख्याति - वाक् च मनश्च वाङ्मनसे । "अचतुर​.." इत्यच्प्रत्ययान्तो निपातः । तयोर्गोचरो विषयो न भवतीति अवाङ्मनसगोचरः । तमेनं विष्णुं तुष्टुवुरस्तुवन् ॥" इति ।

तथा च शिष्टप्रयोगानुसारेण व्याकरणानुसारेण "वाङ्मनसे" इत्येव रूपं साधु । तेन सह समासे वाङ्मनसयोः गोचरः = वाङ्मनसगोचरः, न (भवति) वाङ्मनसगोचरः = अवाङ्मनसगोचरः इति सिद्धम् । कथमपि एकवचनान्तेन समासः "वाङ्मनसः गोचरः = वाङ्मनोगोचरः" अथवा षष्ठ्या अलुकि "वाङ्मनसोगोचरः" इति तु न सिद्ध्यति । यतः वाङ्मनसे इत्यस्य एकवचनान्तं रूपम् एव न भवति । तर्हि प्रश्नः - कथं स्वामिना विवेकानन्देन "अवाङ्मनसोगोचर​" इति प्रयुक्तम् इति प्रश्नः । तस्य त्रेधा समाधानं भवितुमर्हति - १) (मन्ये अहं स्वामिना एषः प्रयोगः वङ्गभाषायामेव कृतः इति) क्षेत्रीयभाषासु संस्कृतव्याकरणनियमः न प्रवर्तते इति, अतः साधुः । २) अवाङ्मनसः गोचरः इति व्यस्तप्रयोगः कथञ्चिद् द्रष्टव्यः । अत्र प्रमाणं - क्वचिद् "वाङ्मनसे" इति स्थाने "वाङ्मनसी शुद्धे कालुष्यं न गच्छतः" मेधाथितिवर्येण "वाङ्मनसी" इति प्रयुक्तम् । "एते वाङ्मनसी" इति कुल्लुकभट्टेनापि प्रयुक्तम् । एवञ्च "वाङ्मनसी" इति शिष्टप्रयोगः मन्यते तथा "अवाङ्मनसः" इत्यपि शिष्टप्रयोगः मन्तव्यः । ३) स्वामी विवेकानन्दः ऋषिप्रवरः, तस्माद् आर्षत्वात् साधु ॥ इतोऽपि चिनतनं विधास्यते अस्मिन् प्रयोगविषये साधुत्वकल्पनाय​, यदि किञ्चित् समाधानं प्राप्यते, नूनं निवदयिष्यते ॥

*****

Tuesday, June 2, 2015

चन्द्रशेखरेन्द्रसरस्वतीमहास्वामिनां चरणयोः

चन्द्रशेखरेन्द्रसरस्वतीमहास्वामिनां चरणयोः


यस्य वाक् मोक्षदायिनी यस्य दृष्टिर्दयार्द्रा च । 

यस्य कार्यं वेदरक्षा यस्य लोकहितं तपः ॥


यस्य चित्तं ब्रह्मनिष्ठं यस्य तत्त्वं ब्रह्मतत्त्वम् । 

यस्य वेदोऽद्वैतरूपः नमामो तं चन्द्रशेखरम् ॥

******

Monday, June 1, 2015

आज कबीर के सम्मान में

आज कबीर के सम्मान में 

बुरा जो देखन मैं चला, बुरा न मिलिया कोय,
जो दिल खोजा आपना, मुझसे बुरा न कोय।

द्रष्टुं गतवान् दुष्टतां काऽपि न लब्धा दुष्टता ।

अन्तःकरणम् अपश्यं मत्तो दुष्टो नहि कोऽपि ॥१॥

पोथी पढ़ि पढ़ि जग मुआ, पंडित भया न कोय,
ढाई आखर प्रेम का, पढ़े सो पंडित होय।

पाठं पाठं ग्रन्थान् नष्टाः कोऽपि न जातो विद्वान् ।

पठित्वाऽक्षरे च प्रेम्णः भवति हि विद्वद्वरः ॥२॥

माला फेरत जुग भया, फिरा न मन का फेर,
कर का मनका डार दे, मन का मनका फेर।

मालाजपमथ कुरुते नान्तःकरणे शुचिता । 

मालागणनं त्यजतात् मानसं नर ते शमय ॥३॥

दोस पराए देखि करि, चला हसन्त हसन्त,
अपने याद न आवई, जिनका आदि न अंत।

परेषां दृष्ट्वा च दोषान् हासं हासं च गच्छति ।

नाविचिन्त्य चात्मानं नादिर्नान्तं च यस्य हि ॥४॥

बोली एक अनमोल है, जो कोई बोलै जानि,
हिये तराजू तौलि के, तब मुख बाहर आनि।

अमूल्यं हि वचोऽस्माकं यो वाचः तत्त्वं जानाति ।

तुलायां हृदि सन्तोल्य मुखरेद् वैखरीं नरः ॥५॥

अति का भला न बोलना, अति की भली न चूप,
अति का भला न बरसना, अति की भली न धूप।

नाधिकं भणनं सम्यक् नाधिकं मौनं हि सम्यक् ।

हिताय नातिवृष्टिः स्यात् न हितायातपतापः ॥६॥

निंदक नियरे राखिए, ऑंगन कुटी छवाय,
बिन पानी, साबुन बिना, निर्मल करे सुभाय।

समीपे निन्दकं रक्षेत् भवेदुपकृतिर्यथा ।

फेनकेन जलं विना शोधयति नस्स्वभावम् ॥७॥

कबीरा खड़ा बाज़ार में, मांगे सबकी खैर,
ना काहू से दोस्ती,न काहू से बैर.

कबीरस्तिष्ठन् जीवने वाञ्छति हितं समेषाम् ।

न भवेत् कस्यचिन्मैत्री न भवेच्छत्रुता परम् ॥८॥

जब गुण को गाहक मिले, तब गुण लाख बिकाई.                                                                                     जब गुण को गाहक नहीं, तब कौड़ी बदले जाई.

गुणग्राहिषु लब्धेषु भवति महार्घं मूल्यम् ।

यदा न लभते तादृक् मूल्यं सौप्तिकं जायते ॥९॥

कबीर कहा गरबियो, काल गहे कर केस.                                                                                             ना जाने कहाँ मारिसी, कै घर कै परदेस. 

मानव मा कुरु गर्वं गृहीतः केशो मृत्युना ।

न ज्ञायते क्व मारयेत् वेश्मनि उत वा बहिः ॥१०॥

*******