Monday, March 2, 2015

विश्वामित्र के द्वारा राम जी को दिये गये अस्त्र​

विश्वामित्रेण रामाय प्रदत्तानि अस्त्राणि

विश्वामित्र के द्वारा श्री राम जी निम्न दर्शित ४४ प्रकार के अस्त्र दिये गये ॥ ये सब अ स्त्र उस का नाम स्मरण करते ही उपस्थित होते है । इन्हे प्रयोग करने के लिए मन्त्र का उपदेश (Password) भि दिये थे । श्रीराम को ये सभी अस्त्र आशीर्वद स्वरूप मिल गया । आज कल इतने अस्त्र (Missile) खरीद लेते तो कितना हंगामा मचता !

१) दण्डचक्रं, २) धर्मचक्रं, ३) कालचक्रं, ४) विष्णुचक्रम्, ५) ऐन्द्रं चक्रं, ६) वज्रं, ७) शैवं शूलवरं, ८) ब्रह्मशिरः, ९) ऐषीकं, १०) ब्राह्मम् अस्त्रं, ११) मोदकी नाम गदा, १२) शिखरी नाम गदा, १३) धर्मपाशं, १३) कालपाशं, १४) वारुणपाशं, १५) शुष्क​-अशनी, १६) आर्द्र​-अशनी, १७) पैनाकम् अस्त्रं, १८) नारायणास्त्रं, १९) शिखरं नाम आग्नेयास्त्रं, २०) वायव्यास्त्रं, २१) हयशिरो नाम अस्त्रं, २२) क्रौञ्चम् अस्त्रं, २३)  शक्ति नाम्ना अस्त्रद्वयं, २४) कङ्कालं, २५) मुसलं, २६) कापालं २७) किङ्किणीं, २८) वैद्याधर् असम्बन्धि नन्दनं, २९) असिरत्नं, ३०) गान्धर्वं नाम मोहनास्त्रं, ३१) प्रस्वापनं, ३२) प्रशमनं, ३३) वर्षणं, ३४) शोषणं, ३५) मादनं ३६) मानवं नाम गान्धर्वास्त्रं, ३७) मोहनं नाम पैशाचमस्त्रं, ३८) सौमनं, ३९) संवर्तं, ४०) सत्यं, ४१) मायामयं, ४२) तेजःप्रभं, शिशिरं, ४३) त्वाष्ट्रं, ४४) शीतेषु, (श्रीमद्रामयणं, बालकाण्डे, २७ सर्गे, ४ - २०) ॥


********

No comments: