Saturday, March 7, 2015

होली शुभभणितिः

होली शुभभणितिः

शास्त्रप्रसिद्धा पुराणमूला वाक्यार्थशास्त्रे प्रमाणिता सा ।
प्राच्यप्रतीच्यैः सुपाल्यमाना होल्युत्सवे ते शुभं वचः स्तात् ॥


मूल : डा.सुरेश पन्त जी

रंग और उमंग का यह पर्व
आपके जीवन को
खुशियों से सराबोर कर दे
बासंती बयार की मदमाती गंध
छा जाए आपके जीवन में



उत्सवोऽयं वर्णोत्साहयोरार्द्रयेदानन्दैस्ते भृशम् ।
मारुतो वासन्ती गन्धदो जीवनं ते नित्यं पूर्यताम् ॥


उड्डीयेत तोषचूर्णो विकिरेत् सर्वतो भुवि ।
प्रतिपलं जीवनं ते भूयाद्धितं वर्णपूर्णम् ॥



मूल : न्यायमूर्ति मार्कण्डेय काट्जू

राधा बोली अपने श्याम से " एक शर्त पर खेलूंगी प्यार की होली, जीतूं तो तुझे पाऊं, और हारूँ तो तेरी हो जाऊं "

राधाऽवादीत् स्वीयं श्यामं क्रीडामि होलीं भवता ।

प्राप्नुयां भवन्तं जित्वा भवामि भवतो जिता ॥

*******

No comments: