Saturday, January 3, 2015

MARRIAGE MANTRAS WITH ENGLISH MEANING

This is contributed by my Son
विवाहमन्त्रार्थाः
விவாஹமந்த்ரார்த்தங்கள்




Meaning in Simple Sanskrit, English Translation & Edited by
Dr.D.DAYANATH
Assistant Professor (Con.),
Rashtriya Sanskrit Sansthan, Deemed to be University,
Shri Ranbir Campus, Kot-Bhalwal, JAMMU – 181 122 (J&K)




சௌ.தே.அனுகம்பா - சி.க.வீரராகவன்
திருமணத்தில் 12-11-2014 அன்று வெளியிடப்பட்டது
Title                  :     Vivahamantrartha
Edition                 :     First/2014
Copy Right             :     Publisher
Price                  :     For Free Distribution Only
Occasion               :     Marriage of Sow.D.Anukampa – Chi.K.Veeraraghavan on
12th November 2014
Copies can be had from  :     D-200, 26th Cross Street, Hindu Colony,
                           Nanganallur, Chennai – 600 061 (TN)



This book is released on the occasion of Kanyadana (Marriage) of
SOW.D.ANUKAMPA
(Daughter of Smt Vasumathy Devanathan and Sri Ramanuja Devanathan)
With
CHI.K.VEERARAGHAVAN
(Son of Smt Jayanti Kannan and Sri U.Ve.S.Kannan Swami)
On 12th November 2014
 
 







Understanding Vedas and Rituals

Aryavarta is regarded as the land of Good Deeds (Punya Karmas). Only the fortunate gets birth in this land. This Bharat has a long heritage and culture from the time unknown to the humankind. This is a Nation of Rishis and Acharyas. Rishis have given us the invaluable treasure known as Vedas, which were not authored by anybody, but have transformed till this generation on oral tradition. Though Patanjali says that there were 131 branches of Vedas, unfortunately we have now only 13 or 14 branches. In the recent years, one branch of Veda known as Sankayana Shakha has been recovered from extinction and published by SRVV Pratishthan, Ujjain. Earlier with the divine efforts of Kanchi Paramacharya, Pippalada Shakha of Atharvaveda got published and the oral tradition of chanting has been revived. Similarly, Maitrayaniya Shakha of Krishna Yajurveda has been revived by sincere and true efforts of Tridandi Sriman Narayana Jeeyar Swami of Vijayawada. Rishis were Karana Janmas (took birth for a cause) and these Svamis who revived the lost branches of Vedas are not less than Rishis, they are regarded and to be regarded as Rishis only.

Vedas teach us both worldly as well as meta-physical phenomena. Unlike the other system of faith, our system of faith is unique in all aspects. Firstly, our system does not compel one to adopt a particular system. It gives us independence to adopt whatever system or faith as per our own thinking and one is free to adopt a system as he wishes. Secondly, our system has developed various disciplines of knowledge, which in turn teach us rather guide us which path is to be followed without imposing a spiritual thought on us. However, our system emphasizes one point that one should not deviate from the authority of Vedas. Though this pre-condition is only for Six Astika Darshnas, even Nastika Darshanas also pretend to regard their own Agamas as an authority from which they do not deviate as Nyaya Kusumanjalikara observed.

This precious treasure of Vedas has discussed in depth not only material aspects but also meta-physical. This is the reason Vedas have been regarded as the most wonderful wisdom by the world community. These Vedas contain various rituals to be performed by all the persons of four institutions namely Brahmacharya, Grihastha, Vanaprastha and Sannyasa. Of these four institutions, though all the institutions have their own importance, Grihasthashrama is mostly accepted as the best. When one ascends this Ashrama from Brahmacharya, one has to undergo various rituals. One such first ritual is Panigrahana, which now-a-days known as Vivaha.
This Vivaha ritual is full of meaningful Mantras and explains how the couple should behave with each other. It gives utmost importance to women and regards her as the centre point of Grihasthashrama, without her or her consent husband could not perform any ritual or action in general. Husband is eligible to undertake any assignment duly obtained the permission from his wife, who is named as Patni rather Dharma Patni. This word has significance that with her association only one can perform Yagas. Each and every sentence what more every word of this Panigrahana ritual establishes her supremacy, which you will understand when you go through this small yet meaningful book. We the humans have that much confidence that we even wish to be equal with Rishis, this one can experience when one concentrate on the meaning of the Mantra chanted during showing the star Arundhati to the bride by the bridegroom. Here, I have attempted to unearth the true and reliable meaning of the Mantras without deviating from the tradition and institution.

Now let me take leave without influencing your mind by my own thoughts and logic leaving the final decision, understanding and acceptance to your own authority, without deviating from the authority of Vedas.

Finally I express my gratitude to Mahamahopadhyaya, Recipient of President’s Certificate of Honour and former Principal of Madras Sanskrit College Sri U.Ve.V.Srivatsankacharya Svami who gladly accepted my request and completed this work within a short period. I sincerely offer my salutations on his feet.
Academically Yours
D.Dayanath 











विवाहमन्त्रार्थाः
(MEANING OF VIVAHAMANTRAS)

1.       अनृक्षराः ऋजवः सन्तु पन्था येभिः  सखायो नो वरेयम् ।
सम् अर्यमा सं भगो नो नोनीयात् सं जास्पत्यसुयमम् अस्तु देवाः ॥
कन्यागृहं गच्छतां तेषां मार्गाः कण्टकशर्करारहिताः ऋजवः सन्तु । यैः मार्गैः अस्माकं सुहृदः गच्छन्ति कन्यायाः पितुः गृहं प्रति । अर्यमा भगश्च अस्मान् सुखेन गमयतु । आवयोः भार्याभर्तृभावः संयक् बद्धोऽस्तु इति प्रार्थ्यते वरेण ।
Let their path be without thorns and gravels and straight on which path our friends are going to bride’s father’s house. Let Aryama and Bhaga make us to reach there without difficulty. Let our wife-husband-ship be well tied. Thus prays the bridegroom.

  1. अभ्रातृघ्नीं वरुण ! अपतिघ्नीं बृहस्पते !।
इन्द्र​ ! अपुत्रघ्नीं लक्ष्म्यं ताम् अस्यै सवितः ! सुव ॥
हे वरुण ! हे बृहस्पते ! हे इन्द्र ! हे सवितः ! अभ्रातृघ्नीम्, अपतिघ्नीम्, अपुत्रघ्नीं सर्वां लक्ष्मीञ्च अस्यै वध्वै (कन्यायै) देहि ।
O Varuna ! O Brihaspati ! O Indra ! O Savita ! Let this bride be non-killer of brother, non-killer of husband and non-killer of children and bless her with all Lakshmis (wealth).

  1. अघोरचक्षुरपतिघ्नि एधि शिवा पतिभ्यः सुमनाः सुवर्चाः ।
जीवसूः देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥
हे कन्ये ! त्वम् सुन्दरनेत्रा भव । अपतिघ्नी भव । पत्ये देवरादिभ्यश्च शुभा भव । समीचीनमनस्का सुवर्चोयुता च भव । जीवति भर्तरि प्रसूः भव । देवतासु यष्टव्यप्रीतियुता भव । सर्वत्र प्रशस्ता भव । अस्माकं द्विपदे चतुष्पदे च सुखकरी भव ।
O Virgin ! Let thy eyes be beautiful. Let thou be non-murderer of husband. Be auspicious towards husband and brother-in-laws. Be a good-hearted and brilliant. Be deliverer of children when the husband is alive. Be devoted towards Gods by offering oblations. Be excellent in all. Be kind towards our bipeds and quadrupeds.  

  1. इदमहं या त्वयि पतिघ्नी अलक्ष्मिः तां निर्दिशामि ।
हे वधु ! त्वयि या पतिहननरूपा अलक्ष्मीः तामहं दूरीकरोमि । यथा अस्य​ दर्भस्य निरसनं तथा अलक्ष्म्याः निरसनं भवतु ।
O Bride ! I wipe out the evil-fortune of husband-killing in you. Let evil-fortune be wiped out like this sacred grass. 

  1. जीवा रुदन्ति विमयन्ते अध्वरे दीर्घाम् अनु प्रसितिं दीधिर्युर्नरः ।
वामं पितृभ्यो य इदसमेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥
कन्या तद्बन्धुजनो वा हर्षकाले यद्रोदनं कुर्वन्ति ते चिरमुत्तमं भावबन्धं धारयेयुः । ते रोदनं न कुर्युः ।
Let the bride and her relatives who cry at the time of happiness (at the time of marriage, which is a sacred and happy occasion) be affectionate for a long time and they not cry at all.

  1. व्युक्षत् क्रूरम् उदचन्त्वापः आऽस्यै ब्राह्मणाः स्नपनं हरन्तु ।
अवीरघ्नीः उदचन्त्वापः ।
कन्यायाः स्नानार्थं ब्राह्मणा उदकम् आहरन्तु । तस्मादुदकात् क्रूरता (दोषः) अपगच्छतु । पुत्रहननस्वभावरहिता आपः उद्गच्छन्तु ।
Let the Brahmins bring sacred water for bride’s bath. Let the inauspicious vanish from the waters. Let the waters come up with the character of non-killer of children.

  1. अर्यम्णो अग्निं परि यन्तु क्षिप्रं प्रतीक्षन्ताश्वश्रवो देवराश्च ।
इदं दर्भेण्वं यथा मण्डलीभूतं तथा आदित्यस्य प्रसादात् विवाहाग्निं परितः मम कन्यायाश्च मातरः भ्रातरश्च मण्डलीभूय तिष्ठन्तु ।
Like this Darbhenva (a circular form made with sacred-grass), let all the in-laws (father, mother, brother and sister of the couples) be assembled round the Marriage Sacred Fire with the blessings of Aditya.

  1. खेऽनसः खे रथः खे युगस्य शचीपते ।
अपालाम् इन्द्रः त्रिः पूर्त्वी अकरत् सूर्यवर्चसम् ॥
हे इन्द्र ! यथा अपालानाम्नीं कन्यां रथस्य अनसः युगस्य च छिद्रेषु अपः निस्सार्य तां सूर्यवर्चस्कां कृतवान् तथा इमामपि वधूं कुरु इति प्रार्थना ।
O Indra ! Just as you made Apala - daughter of Surya and a glowing brilliant with the waters showered through the holes of the chariot, cart and yoke; make this bride also such a glowing brilliant.  

  1. शं ते हिरण्य​ शम् उ सन्त्वापः शं ते मे धी भवतु शं युगस्य तृद्म ।
शं त आपः शतपवित्रा भवन्तु अथा पत्या तन्व​ स​सृजस्व ॥
छिद्रे स्थाप्यमानं सुवर्णं ते शं भवतु । तत्र प्रोक्ष्यमाणा आप अपि कल्याणकर्यो भवन्तु । मेधी (युगस्य नाम​) अपि शं भवतु । बहूनां शोधिका आप अपि कल्याणकर्यो भवन्तु । ततः मम तनुं संयोजय प्राप्ते काले ।
Let the gold kept on the hole of the yoke be auspicious to you. Let the waters sprinkled on that also be the good for all. Let this yoke be propitious. Let the waters which purifies all also be good. Later associate my body (with her) at an appropriate time. 


10.   हिरण्यवर्णाः शुचयः पावकाः

  1. परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥
यथा इदं वस्त्रम् इमां परितो भवति तथा मम स्तुतयः गुरून् सेवमानं त्वां परिगृह्णन्तु  इति वस्त्रधारणम् ।
As this cloth surrounded this bride, let my prayers be taken by you. 

  1. आशासाना सौमनसं प्रजा सौभाग्यं तनूम् ।
अग्नेरनुव्रता भूत्वा सन्नह्ये सुकृताय कम् ॥
इयं वधूः सौमनस्यं प्रजाः सौभाग्यं च कामयमाना वर्तते, ताम् अनेन योक्त्रेण विवाहाख्यपुण्यकर्मणे बध्नामि इति यौक्त्रबन्धनम् ।
This bride wishes pleasing mind, children and luck. I tie her with this sacred thread (Yoktra a thread made of a kind of grass known as Maunji) for the holy ritual of marriage.

  1. सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।
तृतीयो अग्निष्टे पतिः, तुरीयस्ते मनुष्यजाः ॥
सोमोऽददद् गन्धर्वाय​, गन्धर्वोऽददद् अग्नये ।
रयिं च पुत्राश्चादाद् अग्निर्मह्यं अथो इमाम् ॥
सोमः प्रथमं त्वां ज्ञातवान् (शैशवे साक्षी आसीत्) । ततः गन्धर्वः त्वां ज्ञातवान् (कौमारे साक्षी आसीत्) । पश्चात् अग्निः त्वां ज्ञातवान् (उद्वाहकाले साक्षी आसीत्) । ततः चतुर्थः अहं मनुष्यः तव पतिः सम्पन्नः (आमरणं साक्षी भवामि) । सोमः (संरक्ष्य) गन्धर्वाय अदात्, गन्धर्वः (सम्रक्ष्य) अग्नये अदात्, अग्निः (संरक्ष्य) मह्यम् अदात् । तथा सम्पत्तये पुत्रप्राप्तये च अन्वगृह्णात् अनुगृह्णीयाद्वा ।
First Soma knew you (as a witness in childhood). Then, Gandharva knew you (as a witness of adolescence). Later, the Sacred Fire knew you (as a witness of youth). The fourth, I the human became your husband (and I will be with you till death). Let Fire bless us with children and wealth.

  1. अग्ने नय सुपथा राये अस्मान् ---
अग्निर्मे वाचि श्रितः, सूर्यो मे चक्षुषि श्रितः । चन्द्रमा मे मनसि श्रितः ॥
हे अग्ने ! समृद्ध्यै समीचीनमार्गे अस्मान् नयतु । .... मम वाचि अग्निः वर्तते, मम नेत्रयोः सूर्यः वर्तते, मम मनसि चन्द्रः वर्तते इत्यादि वरः कन्यां दृष्ट्वा वदति ।
O Agni ! Lead us in good path for prosperity. The bridegroom says to the bride – Agni is in my tongue, Sun is in my eyes and Moon is in my mind (heart). The connotation of this mantra is that I speak truth always, I have foresight and my mind is as cool as the Moon.

  1. गृभ्णामि ते सुप्राजास्त्वाय हस्तं, मया पत्या जरदष्टिर्यथाऽसः ।
भगो अर्यमा सविता पुरन्धिः मह्यं त्वाऽदुः गार्हपत्याय देवाः ॥
ते ह पूर्वे जनासो यत्र पूर्ववहो हिताः ।
मूर्धन्वान् यत्र सौभ्रवः पूर्वो देवेभ्य आतपत् ॥
सरस्वति! प्रेदम् अव सुभगे वाजिनीवति ।
तां त्वा विश्वस्य भूतस्य प्रगायामसि अग्रतः ॥
य एति प्रदिशः सर्वा दिशोऽनु पवमानः ।
हिरण्यहस्त ऐरम्भः स त्वा मन्मनसं कृणोति ॥

यैः विवाहः पाणिग्रहणशब्देन व्यवह्रियते, चत्वारस्ते मन्त्रा यथा –
शोभनाभ्यः प्रजाभ्यः तव हस्तं (पाणिं) गृह्णामि, तथा यावद्वार्धक्यं मया साकम् भवती भवतु इत्येतदर्थं (तव हस्तं) गृह्णामि । बहुकर्माणः (पुरन्धिः) भगः, अर्यमा, सविता इतीमे देवाः त्वां मह्यं गृहस्थाश्रमनिर्वाहाय दत्तवन्तः ।
यत्र गृहस्थाश्रमे भगादयो देवाः आदित्यश्च प्रधानाः स्थिताः, तादृशगृहस्थाश्रमाय (तव हस्तं गृह्णामि) ।
हे सरस्वति ! त्वम् इदं पाणिग्रहणं श्रेष्ठया रीत्या रक्ष । हे सुभगे ! अन्नदे ! तादृशीं त्वां जगतः पुरतः प्रकर्षेण स्तुमः ।
एषः पवमानः वायुः सर्वाः दिशः प्रदिशः व्याप्नोति । हस्ते हिरण्यं (भक्तेभ्यः देयं) दधानः अग्नेः सखा वायुः वधूं त्वां मयि दत्तमनाः करोतु ।

Those four Mantras by which Vivaha (Marriage) is known as Panigrahana (To Receive/Hold Hand), are here –
For the sake of good children, I hold your hand and I hold your hand that you be with me till the old age. Indra, Bhaga, Savita and other Gods gave you to me to lead the Institution (Phase) of Householder (married Life-Grihasthashrama).
Gods like Bhaga and Aditya have primarily led this House-holderhood (Grihasthashrama) and I hold your hand for such House-holderhood.
O Sarasvati ! You protect this Hand-Holding Ritual (Vivaha-marriage) in an excellent manner. O Fortunate Goddess ! O Giver of Food ! I pray such Goddess excellently before the world.
This Vayu (Air) spreads in all direction and places. Let Vayu holding Gold (to be given to devotees) – the friend of Agni make you bride with pondering mind in me.

  1. 1. एकम् इषे, विष्णुस्त्वाऽन्वेतु,
2. द्वे ऊर्जे विष्णुस्त्वाऽन्वेतु,
3. त्रीणि व्रताय विष्णुस्त्वाऽन्वेतु,
4. चत्वारि मायोभवाय​, विष्णुस्त्वाऽन्वेतु,
5. पञ्च पशुभ्यः विष्णुस्त्वाऽन्वेतु,
6. षड् ऋतुभ्यः विष्णुस्त्वाऽन्वेतु,
7. सप्त सप्तभ्यो होत्राभ्यः विष्णुस्त्वाऽन्वेतु

सप्तपदी विव्रियते -
1.       तव अन्नं स्यादिति विष्णुः त्वाम् अन्वेतु इति प्रथमपदम् अभिप्रक्रमयति ।
2.       तव बलं स्यादिति विष्णुः त्वाम् अन्वेतु इति द्वितीयं पदम् अभिप्रक्रमयति ।
3.       तव व्रतं कर्म स्यादिति विष्णुः त्वाम् अन्वेतु इति तृतीयं पदम् अभिप्रक्रमयति ।
4.       तव सुखं भवतु इति विष्णुः त्वाम् अन्वेतु इति चतुर्थं पदम् अभिप्रक्रमयति ।
5.       तव पशवः सन्तु इति विष्णुः त्वाम् अन्वेतु इति पञ्चमं पदम् अभिप्रक्रमयति ।
6.       तव सर्वाः ऋतवः (अनुकूला:) सन्तु इति विष्णुस्त्वामन्वेतु इति षष्ठं पदम् अभिप्रक्रमयति ।
7.       तव सप्त होतारः स्युरिति विष्णुः त्वाम् अन्वेतु इति सप्तमं पदम् अभिप्रक्रमयति । (होता, प्रशास्ता, ब्राह्मणाच्छंसी, पोता, नेष्टः, अच्छावाकः, आग्नीध्रः इति सप्त होत्राः तव यज्ञकर्मणि यथा स्युरित्येवमर्थमिति तात्पर्यम्)
Now the Seven-Step-Ritual Starts –
1.       Bridegroom makes the bride to move first step chanting - Let Vishnu bless you that there be food for you
2.       Bridegroom makes the bride to move second step chanting – Let Vishnu bless you that there be strength in you
3.       Bridegroom makes the bride to move third step chanting –Let Vishnu bless you that you attend your duties well
4.       Bridegroom makes the bride to move fourth step chanting –Let Vishnu bless you that happiness be with you always
5.       Bridegroom makes the bride to move fifth step chanting –Let Vishnu bless you that there be wealth of house-hold animals in your house
6.       Bridegroom makes the bride to move sixth step chanting –Let Vishnu bless you that all the six seasons be favourable to you
7.        Bridegroom makes the bride to move seventh step chanting –Let Vishnu bless you that all the seven priests (Hota, Prashasta, Brahmanacchamsi, Pota, Neshta, Acchavaka and Agnidhra are seven priests who perform various rituals during Yanjas) of sacrifice be available to you to perform Yagas

  1. सखा सप्तपदा भव​,
सखायौ सप्तपदा बभूव​,
सख्यं ते गमेयम्,
सख्यात् ते मा योषम्
सख्यान्मे मा गोष्ठाः,
समयाव संकल्पावहै
सं प्रियौ रोचिष्णू सुमनस्यमानौ,
इषम् ऊर्जम् अभि संवसानौ,
सं नौ मनांसि सं व्रता समुचितान्याकरम्,
सा त्वम् अमोऽहमस्मि
सा त्वं द्यौः अहं पृथिवी,
त्वं रेतोऽह​ रेतोभृत्,
त्वं मनोऽहमस्मि वाक्,
त्वं सा माम् अनुव्रता भव पुंसे पुत्राय वेत्तवे,
श्रियै पुत्राय वेत्तवा एहि सूनृते ॥

वरेण​ वधूमवलोक्य उच्चार्यमाणा मन्त्राः -
सप्तभिः पदैः त्वं सखा भव ।
त्वं च अहं च सप्तपदौ सखायौ बभूविव ।
तव सख्यम् अहं गम्यासम् ।
तव सख्यात् अहं वियुक्तः न भवेयम् ।
मम सख्यात् त्वमपि वियुक्ता मा भव ।
आवां कर्तव्यानां विषये सङ्गतौ भूत्वा सङ्कल्पं कुर्वः ।
आवां मिथः प्रीयमाणौ भूत्वा दीप्यमानौ सुमनायमानौ च भवेव ।
आवाम् अन्नम् ऊर्जञ्च परस्परम् अनुभवन्तौ सङ्गतौ स्याव ।
आवयोः मनांसि सङ्गतानि भवन्तु, तथा आवयोः कर्माणि, बाह्येन्द्रियाणि च सङ्गतानि भवन्तु ।
त्वम् ऋग् असि, अहं साम अस्मि ।
अहं द्यौरस्मि, त्वं पृथिवी असि ।
अहं वीर्यमस्मि, त्वं वीर्यधात्री असि ।
त्वं मनो वर्तसे, अहमस्मि वाक् ।
अहं सामास्मि त्वम् ऋग् असि ।
एवं त्वं मम अनुकूला भव पुमांसं पुत्रं प्राप्तुम् ।
आयाहि, हे सूनृते ! श्रियै पुत्राय (श्रियं पुत्रञ्च प्राप्तुम्)

Now the Mantras to be chanted by the bridegroom seeing the bride -
You be my friend by these seven steps
Let us (you and me) be friends of seven steps
Let me get thy friendship
Let me not be detached from your friendship
You also do not detach (yourself) with my friendship
Let us united in planning our duties
Let us be affectionate with each other with bright and pleasing heart (mind)
Let us mutually and unitedly enjoy the food and energy
Let our minds, actions and outer organs (Indriyas) be harmonious
Your are Rig and I am Sama
I am the space and you are the earth
I am the sperm and you are the bearer of that
You are the mind and I am the speech
I am Sama and you are Rig
Thus, you be my favourable to beget (male) child
O Ultimate Truth ! Come on to get wealth and child

19.   स्पृशद्भार्यः पतिः एभिः मन्त्रैः जुहुयात् –
१.          सोमाय जनिविदे स्वाहा ।
२.          गन्धर्वाय जनिविदे स्वाहा ।
३.          अग्नये जनिविदे स्वाहा ।
४.          कन्यला पितृभ्यो यती पतिलोकम् । अव दीक्षाम् अदास्थ स्वाहा ॥
५.          प्र इतो मुञ्चाति नामुतः सुबद्धाम् अमुतस्करत् ।
यथेयम् इन्द्र ! मीढ्वः सुपुत्रा सुभगाऽसति ॥
६.          इमां त्वमिन्द्र ! मीढ्वः सुपुत्रा सुभगां कुरु ।
दशास्यां पुत्रान् आधेहि पतिमेकादशं कृधि ॥
७.          अग्निरेतु प्रथमो देवताना सोऽस्यै प्रजा मुञ्चतु मृत्युपाशात् ।
तदय​ राजा वरुणोऽनु मन्यतां यथेय​ स्त्री पौत्रमघं न रोदात् ॥
८.          इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः ।
अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दम् अभि प्रबुध्यतामियम् ॥

९.          मा ते गृहे निशि घोष उत्याद् अन्यत्र त्वद् रुदत्यः संविशन्तु ।
मा त्वं विकेशी उर आवधिष्ठा जीवपत्नी पतिलोके विराज,
पश्यन्ती प्रजा सुमनस्यमानाम् ॥
१०.        द्यौस्ते पृष्ठ​ रक्षतु, वायुरूरू अश्विनौ च स्तनं धयन्त​ सविताऽभिरक्षतु ।
वाससः परिधानाद् बृहस्पतिः विश्वेदेवा अभि रक्षन्तु पश्चात् ॥
११.        अप्रजस्तां पौत्रमृत्युं पाप्मानम् उत वा अघम् ।
शीर्ष्णः स्रजमिवोन्मुच्य द्विषद्भ्यः प्रति मुञ्चामि पाशम् ॥
१२.        इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ॥
१३.         तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशस मा न आयुः प्रमोषीः ॥
१४.        त्वं नो अग्ने ! वरुणस्य विद्वान् देवस्य हेडो अवयासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषासि प्रमुमुग्ध्यस्मत् ॥
१५.        स त्वं नो अग्ने ! अवमो भवोती (भव​=ऊती) नेदिष्ठो अस्या उषसो व्युष्टौ ।
अवयक्ष्व नो वरुण​ रराणो वीहि मृडीक​ सुहवो न एधि ॥
१६.        त्व​मग्ने ! अयाऽसि अया सन् मनसा हितः ।
अया सन् हव्यम् ऊहिषे अया नो धेहि भेषजम् ॥

1.       वधूं प्राप्तवते सोमाय स्वाहा ।
2.       वधूं प्राप्तवते गन्धर्वाय स्वाहा ।
3.       वधूं प्राप्तवते अग्नये स्वाहा ।
4.       कन्या पितुः गृहात् पत्युः गृहं गच्छति, कन्यकाव्रतं च त्यजति, तादृशेभ्यः स्वाहा ।
5.       हे इन्द्र ! वर्षाभिः तोषयन् ! इयं कन्या पितुः गृहं त्यजति, न तु पतिगृहम् । पतिगृहे इयं सुष्ठु बद्धा यथा स्यात्त​था कुरुयथा इयं पतिगृहे स्थिरा, सुपुत्रा, सौभाग्यवती च स्यात् (तथा कुरु) ।
6.       त्वम् इन्द्र ! वर्षाभिः तोषयन् ! इमां वधूं सुपुत्रां सौभाग्यवतीं कुरु । एतस्याः दश पुत्रान् अनुगृह्णातु, माम् (पतिम्) एकादशं पुत्रं कुरु ।
7.       देवतानाम् अग्रणीः अग्निः आगच्छतु ।  सः अग्निः अस्याः प्रजां मृत्युपाशात् मुञ्चतु । अग्निना क्रियमाणम् इदं कार्यम् अनुमन्यतां राजा वरुणः । येन इयं वधूः पुत्रप्राप्तिं विचिन्त्य न रुदियात् ।
8.       इमां वधूम् वैवाहिकोऽग्निः (गार्हपत्यः) संरक्षतु । एतस्याः प्रजाभ्योऽपि दीर्घमायुः अनुगृह्णातु । कदापि शून्योदरेण​ (शिशुहीनोदरेण​) न भवतु, जीवतां पुत्राणां माता (अर्थात् एतस्या जीवनकाले कोऽपि पुत्रः न म्रियात्) भवतु । पुत्रसम्बन्धिनमानन्दञ्च इयं प्राप्नोतु ।
9.       हे वधु ! तव गृहे दुःखरवः कदापि न स्यात्, क्रन्दन्त्यः सर्वाः अन्यत्र गच्छन्तु । कदापि त्वं विकीर्णकेशैः साकम् उरसि ताडनं न कुरु । सर्वदा जीवद्भर्तृका पतिगृहे दीप्यन्तीं सुमनस्यमानां प्रजां पश्यन्ती भव । (अर्थात् तव गृहे पति-पुत्रवियोगनिमित्तं रोदनं न स्यात्) ।
10.   तव पृष्ठं द्यौः रक्षतु, ऊरू रक्षतु वायुः, स्तनौ अश्विनौ रक्षतां, पुत्रं सविता अभिरक्षतु, बृहस्पतिः "परित्वा गिर्वणो गिरः" इति मन्त्रेण परिधानात् वस्त्रं ते रक्षतु, विश्वेदेवाः पश्चाद् अभिरक्षन्तु ।
11.   प्रजाहीनतासम्बन्धि पुत्रमृत्युसम्बन्धि च पापं तत्सम्बन्धि व्यसनं वा यथा शीर्षे विद्यमाना स्रग् उन्मुच्यते तद्वद् शत्रून् प्रति मुञ्चामि । (अर्थात् वधूः कदापि प्रजाहीनतासम्बन्धिनं पुत्रमृत्युसम्बन्धिनं च शोकं न प्राप्नुयात्) ।
12.   हे वरुण ! मम इमम् आह्वानं शृणु, श्रुत्वा च माम् अद्यैव तोषय । अहं पालनकामः त्वां स्तौमि ।
13.   हे वरुण ! बहुभिः प्रशंस्यमान ! स्तुतियोग्य ! अस्माकम् आयुः मा प्रमोषीः । अक्रुद्धो भूत्वा अत्र कर्मणि मया उच्यमानम् अवधारय​, पश्चादुक्तमर्थजातमहं याचे । हविर्भिः मन्त्रेण स्तुवन् यजमानः सर्वोऽपि तदेव कामयते ।
14.   हे अग्ने ! सर्वविदिता त्वम् अस्माकमुपरि वरुणस्य यः कोपः तम् अवयक्षीष्ठाः । श्रेष्ठयष्टा श्रेष्ठवोढा (हविषां) देदीप्यमानः, अस्मद्विषये शत्रूणां यः दोषनिचयः - तम् अस्मत्तः प्रमुञ्च ।
15.   हे अग्ने ! देवानां मूलभूतः त्वम् अस्माकं पालनेन समीपतमो भव व्युष्टायामुषसि (सर्वदा) । अवाचीनं यथा भवति तथा वरुणमस्मत्पाशान् मुमुक्षुं यक्ष्व । अस्मभ्यम् इष्टानि ददद् अस्मद्दत्तं सुखयितारं पुरोडाशादिकं खाद​ । अस्माकम् आमन्त्रणयोग्यः (होमाय​) अस्मान् वर्धय ।
16.   हे अग्ने ! त्वम् अया असि, यजमानानां गन्तव्यो यजमानान् प्रति गन्ता वा वर्तसे, अस्माभिः मनसा ध्यातव्यो वर्तसे, गन्तव्यस्सन् अस्माभिर्दत्तं हविः देवेभ्यो वह​, प्राप्तव्यः त्वम् अस्मभ्यं भेषजं धेहि ।
Being touched by his wife, husband has to offer following oblations –
1.       Offering to Soma who got this bridegroom
2.       Offering to Gandharva who got this bridegroom
3.       Offering to Agni who got this bridegroom
4.       This girl has left her parental home having abandoned the vow of Virgin
5.       O Indra ! The girl left her parental home, not the husband’s home. You make her strongly united with husband’s home. Bless her with stability, children and fortune
6.       O Indra ! Satisfier with Rain ! Bless this bride with good fortune and children. Bless her with ten children and make me the eleventh child
7.       Agni is the first among Gods. Let Agni free her child from death-bond. Let King Varuna give his consent for this action of Agni. Thus, this bride does not cry for the child-fortune
8.       Let this marriage and household Agni (the fire of Vivaha and Garhaptya) protect this bride. Let Agni bless long life for the children of this bride. Let this bride never be with empty uterus. Let the bride be the mother of living children (means that no children shall die in her life time). Let the bride enjoy the happiness of children
9.       O bride ! there should not be the noise of sorrow (crying sound) in her house and let all the crying people go to other places, you never cry beating the chest and with spreading hair, be always with living husband and with all brightness and seeing the pleasing mind children
10.   Let the God Dyau protect your back, Let Vayu protect your thighs, Let Ashvins protect your breasts, Let Savita protect your son, Let Brihaspati protect your cloth and Let Vishvedevas protect your breeches
11.   Sin related to childlessness and related to death of son or related vice are to be removed and thrown away on the enemies as the garland is removed from the neck and thrown away on a tree        
12.   O Varun ! Please hear my invocation, having heard please me at once. I pray for protection.
13.   O Varun ! O Prayed by Many ! O Deserver for Prayers ! Don’t take away our life. Hear without angry what I say in this ritual, later, I beg for whatever I demanded. All who invokes by Mantras and offers oblations in the sacrifice wish the same.
14.   O Agni ! knower of everything ! You take way the anger of Varun. The best performer of Yaga and the best bearer of oblations (Havi) ! O illuminated !, remove all the demerits from us
15.   O Agni ! Source of Gods, always be within our proximity (nearer to us). Liberate us through Varuna. Give us what we want and eat what we give like Purodasha (a cake made of floor). You deserve our invocation and you enrich us
16.   O Agni ! You are being approached or you approach us, we meditate upon you, being approached, you take this oblation (Havi) to Gods and give us medicines (to lead this life).


20. अश्मारोपणम्
आतिष्ठेयम् अश्मानम् अश्मेव त्व​ स्थिरा भव ।
अभितिष्ठ पृतन्यतः सहस्व पृतनायतः ॥

अधुना अश्मारोपणं निरूप्यते – हे वधु ! इमम् अश्मानम् आतिष्ठ​, यथा एषः अश्मा स्थिरः तद्वत् त्वं स्थिरा भव । योद्धुकामान् अभितिष्ठ​, तान् अभिभव च ।

Now the ritual of ascending on stone – O Bride ! Ascend on this stone, be firm like this stone. Face who wish to fight and defeat them

21. लाजहोमः -
इयं नारी उपब्रूते कुल्पानि आवपन्तिका ।
दीर्घायुरस्तु मे पतिः जीवातु शरदश्शतम् ॥

लाजहोमः - इयं नारी (वधूः) लाजान् आवपन्ती उपांशु वदति - मम पतिः दीर्घायुः भवतु, मम पतिः शरदां शतं जीवतु इति ।

Performing Homa with parched rice-corn – This bride whispers giving oblation of parched rice-corn that let my husband live long and for hundred years.

22.   प्रदक्षिणात्परमुच्चार्यमाणा मन्त्राः (केचित्प्रदक्षिणकाले इति) –
            तुभ्यम् अग्ने ! पर्यवहन् सूर्यां वहतुना सह ।
पुनः पतिभ्यो जायां दा अग्ने ! प्रजया सह ॥
२.          पुनः पत्नीम् अग्निरदाद् आयुषा सह वर्चसा ।
दीर्घायुरस्या यः पतिः स एतु शरदश्शतम् ॥
३.          विश्वा उत त्वया वयं धारा उदन्या इव ! अतिगाहेमहि द्विषः ।

प्रदक्षिणात्परमुच्चार्यमाणा मन्त्राः (केचित्प्रदक्षिणकाले इति) –
1.       हे अग्ने ! तुभ्यं पुरा सवितृपुत्रीं सूर्याम् (अपालानाम्नीम्) स्त्रीधनेन साकं दत्तवन्तः (सूर्या विवाहस्य अधिष्ठात्री देवता मन्यते) । अद्य त्वम् अस्मत्सदृशपतिभ्यः जायां प्रजया साकं देहि (अर्थात् जायां देहि, प्रजावरञ्च देहि) ।
2.       अद्य अग्निः मह्यं भार्यां ददातु आयुषा वर्चसा च साकम् । अस्याः वध्वाः पतिः दीर्घायुरस्तु, सः शतवत्सरान् प्राप्नोतु ।
3.       हे अग्ने ! यथा वर्षधारा वृषभाः अतितरन्ति तद्वत् वयं  त्वया (तव नेतृत्वे) सर्वान् शत्रून् अतितरेम ।
To be chanted after making rightwards round (Pradakshina)–
1.       O Agni ! Once, Apala – the daughter of Surya was given to you (married to you) and Apala is regarded as the Source Goddess of Marriage (Vivaha). Today, you give me this bride having blessed for children. (means you give me the bride and also boon for children)
2.       Today, Let Agni give me wife and also with the blessings of long life and brilliance. Let husband of this bride live a long life and live for hundred years
3.       O Agni ! we cross over (win over) all our enemies like oxen cross a river full of waters
 
  1. द्वितीयलाजहोममन्त्राः -
अर्यमणं तु देवं कन्या अग्निम् अयक्षत ।
स इमा देवो अध्वरः प्रेतो मुञ्चाति नामुतः सुबद्धाम् अमुतस्करत् ॥

द्वितीयलाजहोममन्त्राः - अर्यमणम् अग्निं कन्याः पुरा इष्टवत्यः । लाजहोमेन इष्टः सः देवः अहिंसितः अग्निः इमां वधूं या पितुः गृहं त्यजति, न तु पतिगृहम् तादृशीम् इमां पतिगृहे  सुष्ठु बद्धां (बद्धा यथा स्यात्तथा) करोतु । 

Second Homa with parched rice-corn – Girls once performed sacrifices to appease Aryama Agni. Let that Agni having pleased with Laja Homa, make this bride well tied (firm with affection) in her husband’s house as this bride left her parental home but not husband’s home. 

24.   तृतीयो लाजहोमः –
त्वम् अर्यमा भवसि यत् कनीनां नाम स्वधावत् स्वर्यं बिभर्षि ।
अञ्जन्ति वृक्ष सुधितं न गोभिः यद् दम्पतीं समनसा कृणोषि ।
तुभ्यमग्ने पर्यवहन् पुनः पत्नीम् अग्निरदाद् विश्वा उत त्वया वयम् ॥

तृतीयो लाजहोमः - हे अग्ने ! त्वमेव दाता भवसि, यतः कन्यानां नमनम् अन्नयुक्तं स्वर्गनिमित्तं च त्वमेव बिभर्षि । त्वामेव सिञ्चन्ति आज्येन यथा सुष्ठु स्थापितं वृक्षं जलेन सिञ्चति तद्वत् । यतः दम्पती समानमनस्कौ करोषि त्वम् । पुनः प्रदक्षिणमन्त्रः

Third Homa with parched rice-corn – O Agni ! you are the giver, because you convert the salutations of girls into food and into tool of attaining Heaven (Svarga). You are offered Ghee like the trees are sprinkled with water. Make the couple with identical minds.

25.   अग्रे मन्त्रद्वयेन योक्त्रविमोचनं –
प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाऽबध्नाथ्सविता सुकेतः ।
धातुशच् योनौ सुकृतस्य लोके स्योनन्ते सह पत्या करोमि ॥
इमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुशेवः ।
धातुश्च योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या कृणोमि ॥


अग्रे मन्त्रद्वयेन योक्त्रविमोचनं -
1.       त्वां वरुणस्य पाशात् प्रमुञ्चामि, अस्माद्योक्त्राद् मुञ्चामि । येन पाशेन सुप्रज्ञानः सविता त्वाम् अबध्नात्, धातुश्च योनौ पुण्यस्य कर्मणो लोके सुखं स्थानं तव पत्या सह कल्पयामि ।
2.       योक्त्रविमोचनेन वरुणस्य पाशं मोचयामि, यं पाशम् अबध्नात् सुखस्य कर्ता सविता । धातुश्च योनौ पुण्यलोके अविनाशि स्थानं तव पत्या साकं कल्पयामि ।

Untying Yoktra with these two Mantras-
1.       O Bride ! I free you from the bond of Varuna and from this Yoktra, with which Gnosis Savita tied you and I will make a comfort place in the world of good deeds.
2.       By untying this Yoktra, I free you from the bond of Varuna, which was tied by the giver of happiness – Savita. I will create an indestructible place in the world of good deeds. 

ततः प्रयाणकाले रथस्य (शकटस्य​) उत्तम्भनम् –
1.       सत्येनोत्तभिता भूमिस्सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥
2.       युञ्जन्ति ब्रध्नमरुषं परितस्थुषः । रोच​न्ते रोचना दिवि ॥
3.       योगे योगे तवस्तरं वाजे वाजे हवामहे । सखाय इन्द्रमूतये ॥

1.       यथा इयं भूः सत्येन स्थापिता वर्तते, यथा च सूर्येण द्यौः स्थापिता वर्तते, यथा हि आदित्याः यज्ञेन स्थापिताः सन्ति, यथा वा दिवि सोमः अधिश्रितः, तथा त्वम् अस्माभिः स्थापितो भव ।
2.       महान्तम् अश्वम् अनड्वाहं वा गमनयोग्यं स्थावरान् अतिक्रम्य चरन्तं यावद् दिवि नक्षत्राणि रोचन्ते तावद् मनुष्या युञ्जन्ति ।
3.       यदा यदा अश्वादेः रथादौ योजनं कृतं तदा तदा सर्वेषु कार्येषु वृद्धियुक्तं त्वाम् इन्द्रम् मित्रभूता वयम् आह्वयामः अस्मद्रक्षणाय ।
Then preparing the chariot (cart) for journey –
1.       Like this world is founded by Truth, like the space is founded by the Sun, like Adityas are founded by Sacrifices (Yagas) and like Soma occupied the sky; thus let you be founded by us.
2.       Then powerful horse or bull which is competent to run/pull on the plateaus is fastened to the chariot by the humans till the stars glitters in the sky.
3.       Whenever we fasten horses with the chariot, O Indra ! we do invoke you to protect us as our friends

अग्रे चतुरो मन्त्रान् पत्नीमुद्दिश्य पतिः उच्चारयेत् –
१.          सुकि शुकशल्मलिं विश्वरूपहिरण्यवर्णसुवृतसुचक्रम् ।
आरोह वध्वमृतस्य लोकस्योनं पत्ये बहुतुङ्कृणुष्व ॥
२.          उदुत्तरमारोहन्ती व्यस्यन्ती पृतन्यतः ।
मूर्धानं पत्युरारोह प्रजया च विराड् भव ॥
३.          सं राज्ञी श्वशुरे भव सं राज्ञी श्वश्रुवां भव ।
ननान्दरि सं राज्ञी भव सं राज्ञी अधि देवृषु ॥
४.          स्नुषाणा श्वशुराणां प्रजायाश्च धनस्य च ।
पतीनां च देवॄणां सजातानां विराड् भव ॥

1.       हे वधु ! अमुं शोभनकिंशुकेन शल्मलिना च वृक्षाभ्यां (केचिद् वृक्षोपलक्षणमिदं मन्यन्ते, अपरे एताभ्यामेव वृक्षाभ्यां निर्मितो भवेद् रथः मन्त्रलिङ्गादिति) निर्मितं नानारूपम्, उज्ज्वलवर्णं संयग्वर्तमानं संयग्गच्छन्तं वा शोभनचक्रैर्युतं रथम् आरोह अमृत्युलोकं स्थानम् । आरुह्य सुखकरं स्त्रीधनमत्रैव रथे स्थापय ।
2.       श्रेष्ठस्य रथस्य उपरि आरोहन्ती शत्रून् विविधं क्षिपन्ती पत्युर्मे शिरः आरोह (प्रधानभूता भव​), प्रजाभिश्च विराजमाना दशपुत्रा वा भव ।
3.       श्वशुरे संराज्ञी भव​, श्वश्र्वां संराज्ञी भव, ननान्दरि (पत्युः स्वसा) संराज्ञी भव​, पत्युः भ्रातृषु च संराज्ञी भव ।
4.       मद्गृहे याः स्नुषाः सन्ति तासां, श्वशुराणामित्यनेन पत्युः पिता, पितृभ्रातरश्च उच्यन्ते तेषाम्, उत्पत्स्यमानानां प्रजानां, पत्युः धनस्य​, पत्युः तत्स्थानीयानां च​, देवराणां, सहजातानां समेषां च ईशाना भव । (पतीनामिति पूजायां बहुवचनमिति अस्मत्पितुः मातुलपादाः यच्च सर्वथा युज्यते, अन्यथा नानापतिप्रसङ्गः तत्स्थानन्तु नान्यस्य भवितुमर्हतीति हेतोश्च। हरदत्तस्तु पत्युः तत्स्थानीयानामिति व्याख्याति ।).

Following four Mantras are chanted by the husband –
1.       O Bride ! Ascend this chariot which is an immortal world made of good Kimshuka and Shalmali logs (trees), which is of several forms, with glittering colour, in good and running condition having good wheels. Having ascended keep your parental wealth here in this chariot itself.
2.       Ascending the best chariot, throw the enemies diversely and ascend on my head (suggestive meaning is that the husband should celebrate his wife on head) and be with ten children.
3.       Be a queen on father-in-law, be a queen on mother-in-law, be a queen on sister-in-law and be a queen on brother-in-law.
4.       Be a ruler of other daughter-in-laws, father-in-laws, to be born children, wealth of husband, brother-in-laws and others who born with your husband (me) in my house.

26.   अग्रे चतुर्भिः मन्त्रैः दम्पत्योर्गमनं वर्ण्यते –
1.       नीललोहिते भवतः कृत्या सक्तिर्व्यज्यते ।
               एधन्तेऽस्या ज्ञातयः पतिर्बन्धुषु बध्यते ॥
2.       ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनाअनु ।
पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥
3.       मा विदन्परिपन्थिनो य आसीदन्ति दम्पती ।
सुगेभिर्दुर्गमतीतामपद्रान्त्वरातयः ॥
4.       सुगं पन्थानमारुक्षमरिष्ट स्वस्तिवाहनम् ।
यस्मिन्वीरो न रिष्यत्यन्येषां विन्दते वसु ॥
अग्रे चतुर्भिः मन्त्रैः दम्पत्योर्गमनं वर्ण्यते –
1.       नीललोहितवर्णाभ्यां सूत्रं व्यवस्तीर्यते मया, येन इतरैः प्रयुक्ता क्रिया प्रतिहता भूत्वा अस्मान् नाभिभवितुं शक्नोति । ततः वर्धन्ते ज्ञातयः पतिश्च ।
2.       अस्याः वध्वाः आह्लादकरं पितृधनं ये चोरादयः अपहर्तुं प्राप्नुवन्ति (आगच्छन्ति), तान् चोरादीन् यज्ञिया देवाः यत आगताः तत्रैव पुनः नयन्तु ।
3.       गच्छतोः दम्पत्योः पन्थानं चोरा अपहर्तुकामा न जानीयुः, सुगमैः मार्गैः दुर्गमपि देशम् अतिक्रामताम् इमौ दम्पती, एताभ्यां शत्रवोऽपगच्छन्तु ।
4.       सुलभेन गम्यं पन्थानमारूढवान् यत्र अरिष्टानि अविनाशीनि च वाहनानि सन्ति । यस्मिन् मार्गे अस्माकं वीरो योऽस्ति सः न केवलम् अस्माकं धनस्य रक्षिता किमुत चोराणामेव धनं विन्दते ।
By the following four Mantras, the journey of the couple is described –
1.       I spread the thread with block and red colours to de-activate the evil-actions done by others against me and let prosper parental relatives and husband.
2.       Let the Gods of Yagas make the Robbers who came to lift the parental wealth of this bride, flee to the places wherefrom they come.
3.       Robbers, who wish to lift the wealth, let not know the path of the couple. Let this couple cross the most difficult path/place with ease and let their enemies go away.
4.       I ascended comfortable path where non-disastrous and indestructible vehicles ply. Our gallant in this path is not only capable of protecting our wealth but even to get the wealth of the robbers.

27.   तीर्थादिव्यतिक्रमे जप्या मन्त्राः –
ता मन्दसाना मनुषो दुरोण आधत्त​रयिं दशवीरं वचस्यवे कृतं तीर्थ सुप्रपाण शुभस्पती स्थाणुं पथेष्ठामप दुर्मति हतम् । अयं नो मह्याः पार​ स्वस्ति नेषद्वनस्पतिः । सीरा नस्सुतरा भव दीर्घायुत्वाय वर्चसे ।
अस्य पारे निरृतस्य जीवा ज्योतिरशीमहि । मह्या इन्द्रस्वस्तये ।
यद्वृत्ते चिदभि श्रिषः पुरा जर्तृभ्य आतृदः । संधाता सन्धिं मघवा पुरोवसुर्निष्कर्ता विहृतं पुनः ।
ये गन्धर्वा अप्सरसश्च देवीरेषु वृक्षेषु वानस्पत्येष्वासते ।
शिवास्ते अस्यै वध्वै भवन्तु हिसिषुर्वहतुमूह्यमानाम् ॥
या ओषधयो या नद्यो यानि धन्वानि ये वना । ते त्वा वधु प्रजावतीं प्र त्वे मुञ्चन्त्य​हसः ॥
तीर्थादिव्यतिक्रमे जप्या मन्त्राः –
1.       स्तूयमानौ तौ अश्विनौ मनुष्यस्य गृहे मह्यं दशभिः वीरैः पुत्रैः साकं धनं च दत्तम् । मार्गे पातुं योग्यं तीर्थं कुरुतम् । हे उदकस्य पालयितारौ ! (शुभस्पती) मार्गे स्थितं दुर्मतिं चोरादिकम् अपहतम् ।
2.       नद्यादेः तीरे जीवाः प्राप्ताः, तेभ्यः वयम् स्थानं कल्पयामः । एतादृशानामस्माकम् इन्द्रः महत्यै स्वस्तये भवतु ।
3.       यः पुरुवसुः मघवा अभिश्लेषणपदार्थं विनापि पूर्वमेव जत्वादिभिः दृढीकृतत्वात् सन्धानीयं सन्दधाति, विहतं संस्करोति च​, तादृशाय स्वाहा ।
4.       ये गन्धर्वाः अप्सरसः देव्यश्च एषु वृक्षेषु वानस्पत्येषु च वसन्ति, ते अस्यै वध्वै शिवा भवन्तु, स्त्रीधनं वहन्तीमिमां न हिंसिषुः ।
5.       हे वधु ! अस्माभिः अतिक्रान्ताः ओषधयः, नद्यः, निर्जलप्रदेशाः, वनानि - तेषाम् अधिष्ठातृदेवताः त्वां पुत्रवतीं कुर्वन्तु, अंहसश्च त्वां प्रमुञ्चन्तु ।
Following Mantras are chanted in various situations –
1.       Let the invoked those Ashvins give me in my human house ten brave sons as well as wealth. Let Ashvins make available good drinking water on the way. O the Protector of Waters ! Head of Waters ! Eliminate the evil-minded robbers from my path.
2.       There are species on the bank of the rivers, let us provide space for them. Let Indra be for the great welfare of us. 
3.       Maghavan earlier joined everything without a joining medium, who joins that is to be joined and repairs the broken, my oblations to such God.
4.       Let Gandharvas, Apsaras and Goddess who live on the trees and vegetations be auspicious to this bride and let not harass the bearer of parental wealth.
5.       O Bride ! The source Gods of medicinal plants, rivers, waterless places and forests, which we crossed, bless you with children and free you from all difficulties.

28.   गृहे विद्यमानान् दर्शयति वरः –
संकाशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मैत्रेण ।
पर्याणद्धं विश्वरूपं यदस्यास्योनं पतिभ्यस्सविता कृणोतु तत् ॥
गृहे विद्यमानान् दर्शयति वरः –
अस्याः पितृकुलादानीतं स्त्रीधनं मन्त्रेण मद्गृहे विद्यमानेभ्यः दर्शयामि, एनाम् वधूं च दर्शयामि याम् अक्रूरेण मैत्रेण चक्षुषा यूयं पश्यत । अस्यां पर्याणद्धम् आभरणादिकं तत् सविता मह्यं मद्भ्रात्रादिभ्यश्च सुखं करोतु ।
Bridegroom introduces the bride to relatives –
I show the parental wealth the bride brought to the relatives in my house and also introduce the bride whom you people see with friendly and non-cruel (gentle) eyes. Let the jewels she wore be the welfare of me and my brothers. 

29.   इत उत्तरं प्रविश्य होममन्त्राः –
१.          अयमग्निः गृहपतिः सुस​सत् पुष्टिवर्धनः ।
यथा भगस्याभ्यां ददद् रयिं पुष्टिमथो प्रजाम् ॥
२.          प्रजाया आभ्यां प्रजापते ! इन्द्राग्नी शर्म यच्छतम् ।
यथैनयोर्न प्रमीयाताम् उभयोर्जीवतोः प्रजाः ॥
३.          तेन भूतेन हविषाऽयमाप्यायतां पुनः ।
जायायामस्मा आवाक्षुस्तारसेनाभिवर्धताम् ॥॥
४.          अभि वर्धतां पयसाऽभिराष्ट्रेण वर्धताम् ।
रय्या सहस्र पोषसा इमौ स्ताम् अनपेक्षितौ ॥
५.          इहैव स्तं मा वियोष्ठं विश्वमायुर्व्यश्नुतम् ।
मह्या इन्द्रः स्वस्तये ॥
६.          ध्रुवैधि पोष्या मयि मह्यं त्वाऽदाद् बृहस्पतिः ।
मया पत्या प्रजावती सं जीव शरदश्शतम् ॥
७.          त्वष्टा जायाम् अजनयत्, त्वष्टाऽस्यै त्वां पतिम् ।
त्वष्टा सहस्रमायूषि दीर्घमायुः कृणोतु वाम् ॥
इत उत्तरं प्रविश्य होममन्त्राः –
1.       एषः अग्निः मम गृहस्य रक्षिता शोभनसदनः मम पुष्टिवर्धनः आवाभ्यां धनं पुष्टिं प्रजां च दद्यात् । यथा भगनाम्ने देवाय​ दत्तवान् तथा आवाभ्यामपि दद्यात् ।
2.       हे प्रजापते ! अनयोर्दम्पत्योः या प्रजा तस्यै शर्म यच्छ । हे प्रजापते ! हे इन्द्राग्नी ! अनयोर्दम्पत्योः जीवतोः प्रजा यथा न प्रमीयेत तथा शर्म यच्छतम् ।
3.       मया कृताद् होमात् प्राप्तेन हविषा आप्यायताम्, मह्यं यां पत्नीं दत्तवन्तः ताम् आज्यादिरसेन अभिवर्धयतु ।
4.       तथा इयं पयसा अभिवर्धतां, गृहक्षेत्रादिना अभिवर्धताम् । इमौ दम्पती बहूनां पोषयित्रा धनेन अन्यत्र अपेक्षामकुर्वाणौ स्याताम् । सहस्रपोषसा = सहस्रेण प्राणिभिः साकम् इत्यपि अभियुक्ता अर्थं वर्णयन्ति ।
5.       एष मन्त्रः अन्तरात्मानं प्रति वचनम् । हे अन्तरात्मानौ ! अस्मिन्नेव गृहे भवतम्, कदापि एतस्माद् वियुक्तौ न भवेतम् । विश्वमायुरिति श्रुत्युक्तम् आयुः प्राप्नुतम् । इन्द्रः युवयोः स्वस्तये भवतु ।
6.       हे वधु ! त्वां मह्यमदात् बृहस्पतिः, मम पोषयित्री त्वं मयि स्थिरा भव । त्वं मया साकं प्रजावती भूत्वा शतं संवत्सरान् जीव ।
7.       त्वष्टा इमां जायाम् अजनयत्, त्वष्टा अस्याः पतित्वेन त्वां च अजनयत् । त्वष्टा एव सिक्तस्य रेतसः रूपनिर्माता इति श्रुतिः प्रमाणमत्र । स एव त्वष्टा युवयोः प्रभूतं धनं, दीर्घमायुश्च दद्यात् ।
Hereafter, Mantras to be chanted after entering the husband’s house –
1.       Let this Agni protector of my house, having good home, give us wealth, children and good health.  Let him give all as he gave to the God Bhaga.
2.       O Prajapati ! Give happiness to the children of this couple. O Prajapati ! O Indragni ! Bless this couple that no children die in their life time.
3.       Be satisfied with the oblations I offered, and boost my wife who is given to me with ghee etc.
4.       Let her grow with milk, home and land. Let this couple lead a life with abundant wealth without expecting from others.
5.       O couple ! Always be in this house and never detached from this house. Live a long life as observed by Vedas. Let Indra be for the welfare of you.
6.       O Bride ! Brihaspati gave you to me and be my foster and firm in me. You live a life of hundred years with me having blessed with children.
7.       Tvasta created this wife and Tvasta created me as husband for her. The same Tvasta bless you couple with abundant wealth and long life.

30.   पतिः पत्नीं वामभागे उपवेश्य उच्चार्यमाणो मन्त्रः –
इह गावः प्रजायध्वम् इहाश्वा इह पूरुषाः ।
इहो सहस्रदक्षिणो रायस्पोषो निषीदतु ॥

पतिः पत्नीं वामभागे उपवेश्य उच्चार्यमाणो मन्त्रः –
अस्मिन् गृहे गावः, अश्वाः, पुरुषाश्च प्रजाताः भवन्तु । अस्मिन्नेव गृहे प्रभूतदानयोग्या धनसमृद्धिश्च भूयात् ।
Husband has to chant this Mantra having seated his wife on his left –
Cows, horses and humans take birth in this house. Be abundance of wealth for donation in this house. 

31.   अधुना जीवपुत्रायाः (या स्वयं जीवति तस्याः पुत्रश्च जीवति) पुत्रं वध्वा अङ्के उपवेश्य उच्चार्यमाणो मन्त्रः –
सोमेनादित्या बलिनः सोमेन पृथिवी दृढा ।
अथो नक्षत्राणामेषाम् उपस्थे सोम आधितः ॥
प्र स्वस्थः प्रेयं प्रजया भुवने शोचेष्ट ।
अधुना जीवपुत्रायाः (या स्वयं जीवति तस्याः पुत्रश्च जीवति) पुत्रं वध्वा अङ्के उपवेश्य उच्चार्यमाणो मन्त्रः –
आदित्याः सोमेन बलिनः, सोमेनैव पृथिवी बलिष्ठा । अथ नक्षत्राणां गर्भाशये सोमः आहितः, तथा एष बालः तव गर्भाशये आहितः भवतु । (वध्वाः अङ्के उपविष्टः यः बालः तत्सदृशः पुत्रः तवापि स्यादित्यर्थः) ।
अधुना अङ्के उपविष्टाय बालाय फलं भोजयति वधूः, तदा उच्चार्यमाणो मन्त्रः -
हे फलानि ! यथा यूयं प्रसवशीलानि भवथ​, तथा इयमपि वधूः युष्मत्प्रसादेन प्रसवशीला भवतु ।
Now this Mantra is chanted after a boy of a living mother is seated on the lap of the bride –
Adityas are strengthened by Soma and the Earth is strengthened by the same Soma. Let this boy be placed in your uterus like Soma placed in the Garbha of stars. (The suggestive meaning is that this bride conceives a boy like the one who was seated on her lap).
Now below Mantra is chanted when the bride makes the boy to eat fruit who sat on her lap –
O Fruits ! Let this bride be blessed with the capability of delivery, like you are able to fruit.

32.   विविधसम्पत्तये प्रार्थना –
१.            इह प्रियं प्रजया ते समृध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि ।
(येना) एना पत्या तनव् सृजस्वाथा जीव्री विदथमावदासि ॥
२.            सुमङ्गलीरियं वधूरिमा समेत पश्यत ।
सौभाग्यमस्यै दत्त्वायाथास्तं विपरेतन ॥

विविधसम्पत्तये प्रार्थना –
1.       अस्मिन् गृहे प्रजया साकं प्रीतिस्ते वर्धताम् - अनेन प्रजासम्पत्तिरुक्ता । अस्मिन् गृहे अतिथीनाम् अग्नीनां च परिचर्यायाम् जागरिता भव - अनेन धर्मसम्पत्तिरुक्ता । पत्या साकं शरीरं काले सम्सृजस्व​, इत्थं चिराय अनुभूय जीर्णा सती पुत्रपौत्रादीन् कर्त्तव्यं बोधय - अनेन कामसम्पत्त्या साकं धर्मसम्पत्तिरपि उच्यते, यतो धर्मकाम एव श्रेष्ठः ।
2.       सुमङ्गली इयं वधूः, इमां एकीभूय पश्यत । अस्यै सौभाग्याय आशीर्वचांसि प्रदाय ततः स्वस्वगृहं गच्छत ।
Prayer for various wealth –
1.       Let in this house be growth of children and your affection. (By this wealth of children is mentioned). Do serve the guests and Agni in this house. (By this wealth of righteousness – Dharma is mentioned). Do make love with husband in stipulated period. Thus, having enjoyed for long, engage in advising sons and grand sons. (By this wealth of (sexual) desire combined with righteousness is mentioned).
2.       You all collectively (simultaneously) see this auspicious bride. You bless her for good fortune and return to your homes.

33.   ध्रुवनक्षत्रदर्शनकाले मन्त्रः -
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवमसि ध्रुवतः स्थितम् ।
त्वं नक्षत्राणां मेथ्यसि स मां पाहि पृतन्यतः ॥

ध्रुवनक्षत्रदर्शनकाले मन्त्रः -
त्वं ध्रुवनिवासः, ध्रुवोत्पत्तिः, नक्षत्राणां स्थिरहेतौ कारणमसि, स्वयं च ध्रुवमसि । त्वं नक्षत्राणां भ्रमतां खलेवाली वर्तसे, यथा खलेवाली बलीवर्दानाम् अनपगमने कारणं तथा त्वं नक्षत्राणाम् । एतादृशः त्वं मां शत्रुभ्यो रक्षतु ।

Showing the star Dhruva –
O Dhruva ! You are stable dweller, generator of stability, you are the cause for the stability of stars and you are firm yourself. You are the threshing post of controlling the moving stars like the threshing post of controlling oxen. Such you protect me from enemies.

34.   अरुन्धतीदर्शनकाले मन्त्रः –
सप्तर्षयः प्रथमां कृत्तिकानाम् अरुन्धतीं यद् ध्रुवता ह निन्युः ।
षट् कृत्तिका मुख्ययोगं वहन्तीयमस्माकम् एधत्वष्टमी ॥

अरुन्धतीदर्शनकाले मन्त्रः -

सप्तर्षीणां भार्याः सप्त । तासु प्रथमा अरुन्धती परिगण्यते । यथा सा अरुन्धती निश्चला, यथा वा षट् कृत्तिकाः तस्यामरुन्धत्यां प्रधानभावं वहन्ति, तथा इयं वधूः अष्टमी भूत्वा वर्धताम् । अहं सप्तर्षीणामष्टमो भूयासम्, इयमपि कृत्तिकासु अष्टमी भूयात् इति तात्पर्यम् ।
Showing the star Arundhati –
There are seven wives of seven Rishis. Among those seven wives, Arundhati is regarded as the most revered. Let this bride be the eighth one like firm Arundhati who is accepted by other six wives as main star. Let me become eighth after seven Rishis and my wife become eighth Krittika after those seven Krittikas.

35.   विश्वावसूनाम्नः गन्धर्वस्य उद्वासनाय मन्त्रः –
१.          उदीर्ष्वातो विश्वावसो नमसेडामहे त्वाम् ।
अन्यामिच्छ प्रफर्व्य​ सञ्जायां पत्या सृज ॥
२.          उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीट्टे ।
अन्यामिच्छ पितृषदं व्यक्ता स ते भागो जनुषा तस्य विद्धि ॥

विश्वावसूनाम्नः गन्धर्वस्य उद्वासनाय मन्त्रः -

1.       दण्डे आवाहितं विश्वावसूनाम गन्धर्वं प्रति उच्यते - हे विश्वावसु ! उत्तिष्ठ​, त्वां नमोवाग्भिः स्तुमः, प्रथमवयसामन्याम् इच्छ​, इमां मम भार्यां पत्या मया साकं संसृज ।
2.       हे विश्वावसो ! उत्तिष्ठ​, इयं मम भार्या सम्प्रति पतिवती, अतः त्वां नमोवचोभिः स्तौमि । अन्यां पितृगृहे स्थिताम् अविवाहितां प्राप्य (रक्षतु) ।
Taking out (relieving) Gandharva Vishvasu by this Mantra –
1.       O Vishvasu ! Stand up, we pray you with the words of salutations, you go to some other girl and let my wife join me.
2.       O Vishvasu ! Stand up, this my wife is now got husband, so I pray with words of salutations that you go to other girl who is in her father’s house and unmarried.

36.   इत उत्तरं होममन्त्राः –
१.          अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि, ब्राह्मणस्त्वां नाथकामः प्रपद्ये, याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी, जारघ्नीमस्यै तां कृणोमि स्वाहा ।
२.          प्रसवश्चोपयामश्च काटश्चार्णवश्च धर्णसिश्च द्रविणं च भगश्चान्तरिक्षं च सिन्धुश्च समुद्रं च सरस्वाश्च विश्वव्यचाश्च ते यं द्विष्मो यश्च नो द्वेष्टि तमेषा जम्भे दध्मः स्वाहा ।
३​.          मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्च इषश्च ऊर्जश्च सहश्च सहस्यश्च तपश्च तपस्यश्च ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः स्वाहा ।
४.          चित्तं च चित्तिश्च आकूतं च आकूतिश्च अधीतं च अधीतिश्च विज्ञातं च विज्ञानं च नाम च क्रतुश्च दर्शश्च पूर्णमासश्च ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः स्वाहा ।


इत उत्तरं होममन्त्राः -
1.       हे प्रायश्चित्ते ! नष्टकर्मसन्धातः ! अग्ने ! देवानां मध्ये प्रायश्चित्तिरसि । नाथकामो ब्राह्मणः त्वां प्रपद्ये । यानि अस्यां वध्वां पतिघ्न​-प्रजाघ्न​-पशुघ्न-लक्ष्मीघ्नचिह्नानि वर्तन्ते, तानि अपसारयामि, जारघ्नीं च करोमि ।
उत्तराः त्रयो मन्त्राः समानार्थकाः ।
2.       प्रसवः = अनुज्ञा, उपयामः = भूमिः, काटः = रुद्र इति हरदत्तः, अस्मत्पितुः मातुलचरणास्तु नद इति, अर्णवः = ह्रदादिरुदन्वान्, धर्णसिः = ग्रहो गृहं वा, द्रविणं = धनं बलं च​, भगः = आदित्यानामन्यतमः, अन्तरिक्षम् = आकाशम्, सिन्धुः = नदी, समुद्रः = सागरः, सरस्वान् = देवताविशेषः, विश्वव्यचाः = इन्द्रः । एतेषां स्वरूपेण अधिष्ठातृमुखेन च देवतात्वम् । एतेषां दन्तेषु भक्षणाय यं वयं द्विष्मः यश्च अस्मान् द्वेष्टि तान् प्रक्षिपामः ।
3.       मधुः, माधवः; शुक्रः, शुचिः; नभः, नभस्यः; इषः, ऊर्जः; सहः, सहस्यः; तपः, तपस्यः इति षण्णामृतूनां द्वौ द्वौ मासौ क्रमशः, तेभ्यः भक्षणाय पूर्वोक्तं प्रक्षिपामः ।
4.       चित्तम् = अन्तःकरणं, चित्तिः - तद्व्यापारः, आकूतम् = अभिप्रेतम्, आकूतिः = अभिप्रायः, अधीतम् = अध्यापनम्, अधीतिः = अध्ययनम्, विज्ञातं विज्ञानं, नाम क्रतुः, दर्शः पूर्णमासः एतेषां भक्षणाय पूर्वोक्तं प्रक्षिपामः ।
भूस्स्वाहा, भुवस्स्वाहा, सुवस्स्वाहा, स्वाहा इति चतुर्भिर्वध्वाः शिरसि आज्यशेषानयनं करणीयम् ।
Hereafter Homa Mantras –
1.       O Prayashchitti ! O Fixer of lost actions ! O Agni ! You are the Prayaschitti (atonement) among Gods. Brahmin wishing to pray approaches you. I remove the symbols of child-killer, husband-killer, animal-killer and wealth-killer and let my wife be the killer of paramour.
Next three Mantras are identical in meaning; hence, they are not explained here.
2.       Permission, Land, Stream, Lake, Planets or Home, Wealth and Strength, God Bhaga, Space, River Sindhu, Ocean, God Sarasvan, and Indra are either Gods by nature or by source. Let us give for these Gods our enemies as oblations.
3.       Let us offer our enemies as oblations for the six seasons.
4.       Let us give our enemies as oblations to Mind and its actions etc.
At the end of these homas, a drop of remains of ghee should be placed on the head of the bride. 

37.   वधूः वरं यदा समीक्षते तदा मन्त्राः –
१.          अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् ।
इह प्रजाम् इह रयि रराणः प्रजायस्व प्रजया पुत्रकाम ॥
२.    अपश्यं त्वा मनसा दीध्याना स्वायां तनू ऋत्विये नाथमानाम् ।
उप मा उच्चा युवतिर्बुभूयाः प्रजायस्व प्रजया पुत्रकामे ! ॥

वधूः वरं यदा समीक्षते तदा मन्त्राः -

1.       त्वां मनसा, मदभिप्रायज्ञातारं, तपसा जातं, तपसा विभूतं पश्यामि । हे पुत्रकाम ! अस्मिन् गृहे धनं ददत् प्रजया स्वयं प्रजायस्व ।
2.       त्वां मनसा दीप्यमानां स्वस्यां तन्वाम् ऋतुकालगर्भाय प्रार्थयमानां माम् उच्चायुवतिः सन् अनुभूया: तथा प्रजया प्रजायस्व च ।
Following Mantras are to chanted when the bride sees the bridegroom –
1.       I see you by mind, knower of my intentions, born by penance, and grown by penance. O the Wisher of Son ! Give wealth in this house and be a child with children.
2.       You enjoy this body on seasoned (appropriate) period for impregnation and be a child with children.

  1. समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ ।
सं मातरिश्वा सं धाता समु देष्ट्री दिदेष्टु नौ ॥

आवयोः हृदयानि स्नेहयुक्तानि कुर्वन्तु विश्वेदेवाः । आप अपि समञ्जन्तु, मातरिश्वा वायुरपि तथैव करोतु, धाता अपि समनक्तु । सन्देशस्य कारयित्री सरस्वती आवयोः भोगकालानुरूपं समुचितं सम्भाषणं कारयतु ।
Let Vishvedevas make our hearts affectionate. Let the Waters, Matarishva Vayu and Dhata do the same. Let message generator Sarasvati make our dialogue appropriate during our love.

39.   अथ शेषहोमात्परं जप्यो मन्त्रः –
१.          प्रजापते ! तन्वं मे जुषस्व​, त्वष्टर्देवेभिः सहसाम इन्द्रः ।
विश्वैर्देवैः रातिभिः स​रराणः पुसां बहूनां मातरः स्याम ॥
२.          आ नः प्रजां जनयतु प्रजापतिः आ जरसाय समनक्त्वर्यमा ।
अदुर्मङ्गलीः पतिलोकम् आविश शं नो भव द्विपदे शं चतुष्पदे ॥
३.          तां पूषन् ! शिवतमाम् एरयस्व यस्यां बीजं मनुष्या वपन्ति ।
या न ऊरू उशती विस्रयातै यस्याम् उशन्तः प्रहरेम शेफम् ॥

1.       हे प्रजापते ! त्वं मम शरीरं प्रविश । हे त्वष्टः ! त्वमपि देवैः साकं मम शरीरं प्रविश । हे इन्द्र ! त्वमपि मित्रैः साकं मम शरीरं जुषस्व । येन आवां बहूनां पुत्राणां पितरौ स्याव ।
2.       प्रजापतिः आवयोः प्रजां जनयतु । वार्धकपर्यन्तम् आवां स्नेहयुक्तौ करोतु । सुमङ्गलीः भूत्वा पत्युः लोकमाविश । मङ्गलकरी भव द्विपदे चतुष्पदे च ।
3.       हे पूषन् ! यस्यां मनुष्याः बीजं वपन्ति तां मम पत्नीं शिवतमां कृत्वा तां प्रोत्साहयस्व । या मह्यम् ऊरू विश्लिष्टौ करोति मयि कामयमाना तस्यामेवाहं रमे ।
These Mantras are to be chanted after Shesha Homa –
1.       O Prajapati ! You enter my body. O Tvasta ! You also enter my body with Gods. O Indra ! You also enter my body with friends. Let us be the parents of many children.
2.       Prajapati give us children. Let Prajapati make as affectionate till the old age. Let the bride enter the world of the husband with all auspiciousness. Let you (wife) be auspicious to bipeds and quadrupeds. 
3.       O Pushan ! Encourage my wife making her propitious where we humans sow seeds. I love only her (my wife) who with full of love dedicates her body to me.

इति विवाहमन्त्रार्थाः यथोचितं दर्शिताः ।
Thus ends the meaning of Marriage Mantras
शुभम्