Friday, July 24, 2015

GANGA

GANGA

These seven Suktas (10.75.1-7) have the following Rishi Chandas and Devata. 1) Sinhdukshita Rishi, 2) Jagatii Chandas and 3) Nadii Devataa. Here the fifth Rik is mention-worthy as it enumerates the Seven Major Rivers along with their three tributories. The Rik is as below:

इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या ।
असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥ (ऋ.वे.१०.७५.५)

Here, seven major Rivers and their three tributaries are prayed.  The words are formed like this –
इमम् । मे । गङ्गे । यमुने । सरस्वति । शुतुद्रि । स्तोमम् । सचत । परुष्णि । आ । असिक्न्या । मरुत्ऽवृधे । वितस्तया । आर्जिकीये । शृणुहि । आ । सुऽसोमया ॥

Anvaya order is as under –
गङ्गे । यमुने । सरस्वति । शुतुद्रि । परुष्णि । असिक्न्या । मरुद्वृधे । वितस्तया । सुषोमया । आर्जिकीये । मे । स्तोमम् । इमम् । आ । सचत । आ ।  शृणुहि ॥

Word by word meaning is given under –
 गङ्गे = O Ganga,
यमुने = O Yamunaa
सरस्वति = O Sarasvati
शुतुद्रि = O Shuduri
परुष्णि = O ParuSNi
असिक्न्या मरुद्वृधे = O Marudvridhe with the tributary Asiknii
वितस्तया सुषोमया आर्जिकीये = O Arjikiiye with the two tributaries Vitastaa and Sushomaa
मे = (You all) my
इमम् = this
स्तोमम् = prayer
आ सचत = appreciate
आ शृणुहि = and hear.

Meaning - O Ganga, O Yamuna, O Saraswati, O Shatadri, O Parushni, O Marudvridh  along with tributary Asikni, O Arjikiyaa along with two tributaries Vitasta and Sushomaa, You all appreciate and hear my this prayer.

Here Sayana quotes निरुक्त (९-२६) "गङ्गा गमनात्" ॥

******


1 comment:

Rupa Bhaty said...

Respected Sir, are there more sukta relating to River Ganges, if so kindly share with us. regards