Monday, February 9, 2015

ADI SHANKARA - BHARATII DEBATE

ADI SHANKARA - BHARATI DEBATE


कलाः कियन्त्यो वद पुष्पधन्वनः किमात्मिकाः किं च पदं समाश्रिताः ।
पूर्वे च पक्षे कथमन्यथा स्थितिः कथं युवत्यां कथमेव पूरुषे ॥
(श्रीमाधवप्रणीते शङ्करदिग्विजये नवमे सर्गे ६९ श्लोकः)
 अत्र भारती मण्डनमिश्रस्य पत्नी स्वभर्ता यदा पराजयं प्राप्तवान्, तदा शङ्करेण साकं शास्त्रचर्चां कर्तुम् आरभते । तदानीं कामशास्त्रे श्रीशङ्करं प्रश्नान् पृच्छति - अस्मिन् श्लोके संख्या, स्वरूपं​, स्थानं, स्थितिः इति चतुर्णां विषये कामशास्त्रम् आश्रित्य प्रश्नं करोति । एतस्य प्रश्नस्य उत्तरं दातुम् असमर्थः अभवत् श्रीशङ्करः । ततः परकायप्रवेशेन उत्तरं विज्ञाय उक्तवान् । अन्ते भारती शङ्करस्य जयं घोषितवती । विशेषः –
1.       पुष्पधन्वनः - पुष्पधन्वन् इत्यस्य षष्ठी-एकवचनम् । पुष्पाणि एव धनुः यस्य सः = पुष्पधन्वन् । प्रथमा-एकवचने पुष्पधन्वा ।
2.       कामस्य कलाः षोडश यथा -
कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः ।नानाविधाश्च लीलाश्चित्तज्ञानं च कान्तानाम् ॥ (कालविलासे - १०.४)
कामकलाः - चन्द्र इव कामस्यापि षोडश कलाः एव ॥3.       पदं - षट् पदानि । १) वेषशोभा, २) पेशलता, ३) चारुता, ४) गुणोत्कर्षः, ५) नानाविधाः लीलाः, ६) कान्तानां चित्तज्ञानम् ॥ इति षड्विषयप्रधानाः ।
4.       स्थितिः - शुक्ल​-कृष्णभेदेन स्त्रियां पुरुषे च स्थितिः अनुकूला प्रतिकूला च परिवर्तते । हिन्दी - मण्डन मिश्र की पत्नी भगवान् शङ्कर के साथ शास्त्र की । उस समय वह शङ्कर से कामकला सम्बन्धि प्रश्न पूछती थी, जिन प्रश्नों का उत्तर शङ्कर दे नहीं पायें । बाद में परकाय प्रवेश करके उत्तर दिये थे । अन्त में भारती शङ्कर को विजयी घोषित की । ऐसा कोई नियम नहीं है कि धर्म​-काम सम्बन्धि प्रश्नों को नहीं पूछना । पहले घर पर ही बडों के द्वारा निरौपचारिक वातावरण में धर्म​-कामसम्बन्धि विषयों से परिचय दिया जाता रहा । इस विषय (धर्म​-काम​) को औपचारिक परिधि में न लाकर फिर से निरौपचारिक परिधि में पुनरुद्धार की खोशिस होना चाहिए । जो विस्तार से पढना चाहते हैं उन के लिए अलग व्यवस्था हो । English - Bharati wife of Mandan Mishra entered into debate with Bhagavan Adi Shankara. During debate, she asked questions from Kamashastra fo which Shankara unable give answer. Later he answered those questions by entering into another man’s body. Later, Bharati declared that Shankara won the debate.
 The questions related to Science of Dharmic Sex (Sexology) are treated as not to be asked openly. But is not so, as long as the question is related to Dharmic Sex. In earlier days, Mothers, Grandmothers and other old and experienced persons use to informally equip the girls/boys for right sex. Instead of introducing this in formal set up, it can be revived under informal set up. If one wishes to learn in details, they can be taught in formal set up or non-formal set up.


&&&&&&&&

No comments: