Wednesday, February 11, 2015

॥ वैद्य ​! तुभ्यं नमः ॥

॥ वैद्य ​! तुभ्यं नमः ॥


चिकिसक नमस्तुभ्यं यमधर्मसहोदर ।यमस्तु हरते प्राणान् वैद्यः प्राणान् धनानि ॥ चिकित्सक = हे वैद्य​, यमधर्मसहोदर = हे यमधर्मस्य भ्रातः, तुभ्यं = तव कृते, नमः - प्रणामः । यमः तु = यमधर्मः तावत्, प्राणान् = प्राणान् एव, हरते = गृह्णाति, वैद्यः = वैद्यः तावत्, प्राणान् = प्राणान्, धनानि = रूप्यमाणि, च = अपि, हरते = गृह्णाति ॥ हे चिकित्सक यमधर्मस्य सहोदर नमः अस्तु ते । यतः यमधर्मः केवलं प्राणान् एव नयति, भवान् तावत् प्राणैः साकं धनम् अपि नयति ॥ भो वैद्य​, यम के भाई, आपको सादर प्रणाम । क्यों कि यम तो केवल प्राण को ही लेता है, आप तो प्राण के साथ धन लेते हैं ॥ O Doctor, Brother of Yamadharma ! I salute you. Because, Yama takes away only the life but you take away the life along with money. 


&&&&&&&

No comments: