Monday, February 2, 2015

न्यूनं न किञ्चित्कृष्ण​​ - चक्रवर्ती राजगोपालाचार्यः (राजाजी)

न्यूनं न किञ्चित्कृष्ण​ - चक्रवर्ती राजगोपालाचार्यः (राजाजी)


रागः शिवरञ्जनी -- पल्लवी

न्यूनं न किञ्चित्
श्रुतिमूर्तिकृष्ण​
न्यूनं न किञ्चित्कृष्ण​​
न्यूनं न किञ्चिद् गोविन्द,
न्यूनं न किञ्चित्, श्रुतिमूर्तिकृष्ण​
न्यूनं न किञ्चित्कृष्ण​​, न न्यूनं किञ्चिद् गोविन्द

अनुपल्लवी

प्रत्यक्ष मदृश्य स्तिष्ठसि कृष्ण​
प्रत्यक्ष मदृश्य स्थितोऽपि मम तु
न्यूनं न किञ्चित् श्रुतिमूर्ति कृष्ण

चरणम्

आवश्यं दातुं वेङ्कटेश त्वमसि
काङ्क्षैव नास्ति श्रुतिमूर्तिकृष्ण
मणिवर्ण गिरिवर्य गोविन्द गोविन्द​
गोविन्द गोविन्द​

चरणम् - २ रागः कापी

जवनी-पृष्ठे तिष्ठसि कृष्ण - कृष्ण​
जवनी - पृष्ठे तिष्ठसि कृष्ण - त्वाम्
श्रुति-पाठ​-ज्ञानिन एव पश्येयुः
जवनी - पृष्ठे तिष्ठसि कृष्ण - त्वाम्
श्रुति-पाठ​-ज्ञानिन एव पश्येयुः
तथापि न्यूनं मम तु कृष्ण​
तथापि न्यूनं मम तु कृष्ण​
पर्वतशिखरे शिलेव तिष्ठसि वरद​
पर्वतशिखरे शिलेव तिष्ठसि वरद​
न्यूनं न किञ्चित् श्रुतिमूर्ति कृष्ण
न्यूनं न किञ्चित् श्रुतिमूर्ति कृष्ण
मणिवर्ण गिरिवर्य गोविन्द गोविन्द​

गोविन्द गोविन्द​

चरणम् - ४, रागः  --  सिन्धुभैरवी

कलिकालकृपया शिलां वै प्रविश्य
स्थिरं वै मन्दिरे तिष्ठसि केशव​
कलिकालकृपया शिलां वै प्रविश्य
स्थिरं वै मन्दिरे तिष्ठसि केशव​
न्यूनं न किञ्चित् श्रुतिमूर्ति कृष्ण

चरणम् - ५

कोऽपि नकुरुते गिरिवर्य​
कोऽपि नकुरुते गिरिवर्य​
तव वक्षसि यदपि दातुं सिद्धा
करुणा सागरजा
सदा वसतौ कुतो न्यूनं मम​
सदा वसतौ कुतो न्यूनं मम​
किञ्चिन्न न्यूनं
श्रुतिमूर्ति कृष्ण​
मणिवर्ण गिरिवर्य
गोविन्द गोविन्द​
गोविन्द गोविन्द​
गोविन्द गोविन्द​
गोविन्द गोविन्द​

1 comment:

NSNATARAJAN said...

अति सुन्दर रचना. भक्ति पूर्व. गोविन्दः तु मम पुरतः तिष्ठति. श्री राजाजी अपि आशिषं ददाति. Natarajan. 02/02/15. natuma26@gmail.com