Tuesday, February 10, 2015

INCARNATION OF VISHNU (HUMOUR)

INCARNATION OF VISHNU (HUMOUR)


विष्णुर्मत्स्योऽभवत्पुरा भक्षितश्च जनैस्तदा ।
ततः कूर्मश्च वाराहः नारसिंहोऽभवद्भिया ॥
 
विष्णुः = भगवान्, पुरा = प्राक्, मत्स्यः = मत्स्यरूपेण​, अभवत् = अवतारं गृहीतवान्, तदा = तस्मिन् काले, जनैः = मानवैः, भक्षितः च = (मत्स्यस्य​) भक्षणम् आरब्धम् । ततः = पश्चात्, कूर्मः = कूर्मः, (तदानीमपि जना कूर्मम् भक्षितुम् आरब्धवन्तः), वाराहः च = वराहरूपेण (यदा अवतारण् गृहीतवान्, तदापि जनाः वराहं भक्षितुम् आरब्धवन्तः । एतेन भिया = भीत्या नारसिंहः = नरसिंहः अभवत् = अवतारं गृतीवान् ॥
 
हिन्दी - जब विष्णु मछली के रूप में अवतरित हुए, तब लोक मछली को पकडकर खाने लगे । फिर विष्णु कूर्म (कच्छुआ) अवतार लिया, लोग उसे भी खाने लगे । जब वराह के रूपा में अवतार लिया तब भी लोग उसे भी खाने लगे । लोगों से डरकर विष्णु नरसिंह का अवतार लिए, तब लोग शान्त हुए ॥
 
Vishnu took an incarnation as Fish, the people started eating fish, then he took an incarnation as Tortoise, people started eating tortoise also. Then he took an incarnation of Pig, the people also started eating the Pigs. At last Vishnu afraid of the people took an incarnation of Narasimha.
&&&&&&&& 

No comments: