Saturday, February 28, 2015

दशरथ का मन्त्रिमण्डल

दशरथ का मन्त्रिमण्डल

धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः ।
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥
(श्रीमद्वाल्मीकिरामायणे बालकाण्डे सप्तमसर्गे तृतीयश्लोकः)

दशरथस्य अमात्यमण्डले अष्टौ अमात्याः आसन् । तेषां नामानि यथा - १) धृष्टिः, २) जयन्तः, ३) विजयः, ४) सुराष्ट्रः, ५) राष्ट्रवर्धनः, ६) अकोपः, ७) धर्मपालः, अष्टमः अर्थवित् ८) सुमन्त्रः ॥

दशरथ के अम्मत्य मण्डल में आठ अमात्य थे । जिनका नाम इस प्रकार है - १)धृष्टि, २) जयन्त, ३) विजय, ४) सुराष्ट्र, ५) राष्ट्रवर्धन, ६) अकोप, ७) धर्मपाल, और आठवां अर्थ शास्त्र में निपुण ८) सुमन्त्र ॥

विशेष -
१) "मन्त्रिणः सप्त वा अष्टौ वा प्रकुर्वीत परीक्षितान्" इति मनु के कथन के अनुसार आठ अमात्य थे ।
२) इस में आठ नाम पर कुछ विवाद है । कुछ ग्रन्थों में और टीकाकारों ने भी इस प्रकार नाम गिनाये - १) धृष्टि, २) जयन्त​, ३) विजय​, ४) सिद्धार्थ, ५) अर्थसाधक​, ६) अशोक​, ७) मन्त्रपाल​, और आठवां ८) सुमन्त्र ।


*******

No comments: