Tuesday, April 21, 2015

तज्जपः तदर्थभावनम्

तज्जपः तदर्थभावनम्

तज्जपः तदर्थभावनम् (समाधिपादे सूत्रसं-२८) । तस्य जपः = तज्जपः, तस्य अर्थः = तदर्थः, तदर्थस्य भावनम् = तदर्थभावनम् । तज्जपः इत्यत्र तत् इति शब्देन पूर्वस्मिन् सूत्रे परामृष्टः "तस्य वाचकः प्रणवः" इति प्रणवः परामृश्यते । तथा च तज्जपः = प्रणवस्य जपः, तदर्थभावनम् = प्रणवस्य यः अर्थः तस्य भावनम् = पुनः पुनः चित्ते निवेशनम् । तस्य प्रणवस्य जपः, प्रणवार्थस्य च भावनं करणीयम् । क्रियते चेत् किं भवति? चित्तम् एकाग्रं सम्पद्यते । तथा च अयम् अर्थः फलति - प्रणवस्य जपेन प्रणवार्थस्य च भावनेन चित्तम् एकाग्रं जायते इति । कः प्रणवार्थः? प्रणवस्य अर्थः ईश्वरः एव । एवञ्च प्रणवस्य जपेन तदर्थस्य ईश्वरस्य च भावनेन चित्तम् एकाग्रं सम्पद्यते इति परिनिष्ठितः अर्थः ॥

यह सूत्र है कि तज्जपः तदर्थभावनम् । यहां पर तज्जप का विग्रह होगा "उस का जप​" । किस का जप​? पूर्व सूत्र में जिस का उल्लेख किया गया है उस प्रणव का । तदर्थभावनम् का विग्रह होगा कि उस का अर्थ​, और उस अर्थ का भावन । उस का अर्थ का मतलब है प्रणव का अर्थ​, उस प्रणव का अर्थ को भावन करना, भावन का मतलब है बार बार चित्त में स्थापित करना । तथा च सूत्र का अर्थ होगा उस प्रणव का जप करना और उस प्रणव के अर्थ को चित्त में बार बार स्थापित करना । ऐसे करने से क्या होगा? ऐसे करने से चित्त का एकाग्र सम्पन्न होता है ॥


******

No comments: