Monday, February 2, 2015

विभूतिशब्दविचारः

विभूतिशब्दविचारः

विभूतिः is formed with prefix वि and भू root along with suffix क्तिन्  Amarakosha says - विभूतिः भूतिः ऐश्वर्यम् एवा हि ते विभूतय ऊतय इन्द्र मावते ( .वे.--) Sayana – the Veda Bhashyakara explains विभूतय as ऐश्वर्यविशेषाः  Sayana in another place (ऋग्वेदे -३०-)when explaining the sentence विभूतिरस्तु सूनृता।explains Vibhuti as Wealth i.e. विभूतिर्लक्ष्मीः इति तद्भाष्ये सायणः॥ Vivekananda uses in the same sense in Amba Stotram as यस्या विभूतय इहामितशक्तिपालाः Kshemendra usases also in the same sense in Bharata Manjari as धैर्यायत्ता विभूतयः There are eight Siddhis enumerated in Shastras. They are - 

अणिमा महिमा, चै ​गरिमा लघिमा तथा
प्राप्ति: प्राकाम्य ईशित्वं, वशित्वं चाष्टासिद्धिय: ।। 

1. अणिमा means ability to take the form of atom (micro-form), 
2. महिमा means ability to take the form (convert into) of Virat (biggest and largest) macro-form.
3. गरिमा means ability to take the form of Weight as per one’s wish 4. लघिमा meansability to become weightless as per one’s wish 
5. प्राप्ति: means ability to get whatever one wishes 
6. प्राकाम्यम् means ability to take any form like Lion, Deva, Water etc 
7. ईशित्वं means ability to know all  the powers and control over them and 
8. वशित्वं means ability to control over Life and Death. According to some these are the eight Siddhis –

अणिमा लघिमा प्राप्तिः प्रावाम्यं महिमा तथा ईशित्वं वशित्वञ्च तथा कामावसायिता ।। The eight Siddhis are defined in Shabda Kalpadruma as अणुत्वमणिमा येन सूक्ष्मो भूत्वा विचरति। लघुत्वं घिमा येन वायुरिव लघुतरो भवति। प्राप्तिरभीप्सितप्रापणं प्राकाम्यमिच्छानभिघातः। महिमा महत्वं येन चतुर्द्दशभुवनान्यस्योदरे वर्तन्ते। ईशित्वं प्रभुता येन स्थावरजङ्गमादिभूतान्यादेशकारीणि भवन्ति। वशित्वं स्वातन्त्र्यं येन  तन्त्रश्चरति। कामेन इच्छया अवशायितुं स्थातुं शीलमस्य कामावशायी 
******


No comments: