Wednesday, February 11, 2015

प्रश्न उपनिषद् - Pedegogy

प्रश्न उपनिषद् - Pedegogy 


If a student asks a question for which the teacher does not know the answer, then what should the teacher say? PUT
 अथ हैनं सुकेशा भारद्वाजाः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रुवं नाहमिमं वेद यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुं स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति । (प्रश्नोपनिषद् - षष्ठः प्रश्नः - १) पश्चात् (पञ्चमात् प्रश्नात् परम्) सुकेशानामकः भारद्वाजस्य पुत्रः अपृच्छत् । हे भगवन् ! हिरण्यनाभ नामकः राजपुत्रः कोसलदेशीयः माम् उपेत्य इमं प्रश्नम् अपृच्छत् । हे भगवन् ! भवान् षोडशकलं पुरुषं जानाति वा इति । तं राजकुमारं अहम् अवदं नाहं जानामि इति । यदि अहम् अज्ञासिषं कुतः भवते न वदामि । यः असत्यं वदति जडसहितः शोषणं प्राप्नोति (समूलं नश्यति) खलु । अतः असत्यं वक्तुं न शक्नोमि । सः अपि राजकुमारः रथम् आरुह्य तूष्णीं गतवान् । तम् एव प्रश्नं भवन्तं पृच्छामि । एतेन एतद् उक्तं भवति प्रश्नस्य उत्तरं ना जानाति चेत् शिक्षकः न जानामि इति अङ्गीकुर्यात् । दृष्ट्वा पृष्ट्वा वा वदामि इति वदेत् शिक्षकः ॥ सा एव प्रामाणिकता ॥ सः षोडशकलपुरुषः प्रतिजीवं निवसति ते च षोडश कलाः - 1) प्राणाः, 2) श्रद्धा, 3) आकाशम्, 4) वायुः,5५) अग्निः, 6) आपः, 7) पृथिवी, 8) इन्द्रियम्, 9) मनः, 10) अन्नम्, 11) वीर्यं, 12) तपः, 13) मन्त्राः, 14) यज्ञाः, 15) लोकाः 16) नाम​  Thereafter (after 5th question) Sukesha son of Bharadvaja asked. O Bhagavan ! Hiranyanabha belonged to Kosala and son of a King approached me and asked this question. O Bharadvaja ! do you know the Sixteen Parts Purusha (षोडशकलं पुरुषं). I told that lad that I do not know this, if I knew this, why should I not tell you. Or who speaks untruth dry up along with roots. Therefore, I am not able to speak untruth. (Then) He (that son of King) ascended the chariot and went away silently. That I ask you, where that Purusha is?
 From this Upanishad Vakyas, it is clear if a teacher does not know the answer, he should openly express his inability and tells the student that he would consult and answer. Upanishad teaches us this moral lesson.
 That Purusha with sixteen parts (articles) live in every human. Sixteen parts of that Purusha are – 1) Prana, 2) Faith, 3) Ether, 4) Air, 5) Fire, 6) Waters, 7) Earth, 8) Senses, 9) Mind, 10) Food, 11) Vigour, 12) Penance, 13) Vedas, 14) Yagas, 15) Worlds and 16) Name
 उस के बाद् (पांचवे प्रश्न के बाद्) सुकेश भारद्वाज के पुत्र ने पूछा । हे भगवन् ! कोसल के हिरन्यनाभ नामक राजपुत्र मेरे पास आकर इस प्रश्न को पूछा । हे भरद्वाज षोडश कलाओं से युक्त पुरुष को आप जानते हैं क्या? उस कुमार से मैं ने बताया मैं नहीं जानता हूं । अगर मैं जानता होता कैसे आप को नहीं बताऊंगा । जो असत्य बोलता है वह समूल शुष्क हो जाता है । इस लिए मैं असत्य नहीं बोल सकता हूं । फिर वह राजकुमार रथा आरूढ होकर तूष्णीं चला गया । उस प्रश्न को आप से पूछता हूं कि कहां वह षोडश-कला-पुरुष । इसी लिए पश्न का उत्तर नहीं जानता है तो अध्यापक​, उसे साफ साफ बता देना चाहिए कि मैं नहीं जानता हूं, विचार करके बताऊंगां । यही शिक्षा उपनिषद हमें देती है । वह षोडशकलपुरुष हर जीव में रहता है । वे सोला कला (अङ्ग) ऊपर संस्कृत और अङ्ग्रेजी में दिये गये हैं ।


&&&&&&&&&&&&&&&&

No comments: