Monday, February 23, 2015

अठ्ठाईस वेद व्यासों के नाम

अठ्ठाईस वेद व्यासों के नाम और भविष्य में होने वाले वेद व्यास का नाम​

१) स्वयम्भूः, २) प्रजापतिः, ३) उशनाः, ४) बृहस्पतिः, ५) सविता, ६) मृत्युः, ७) इन्द्रः, ८) वसिष्ठः, ९) सारस्वतः, १०) त्रिधामा, ११) त्रिशिखः, १२) भरद्वाजः, १३) अन्तरिक्षः, १४) वर्णी, १५) त्रय्यारुणः १६) धनञ्जयः, १७) ऋतुञ्जयः, १८) जयः, १९) भरद्वाजः, २०) गौतमः, २१) हर्यात्मा, २२) वाजश्रवाः, २३) सोमशुष्मायणः तृणबिन्दुः, २४) ऋक्षः (भृगुवंशीयः वाल्मीकिः इत्यपि ज्ञायते), २५) शक्तिः, २६) पराशरः, २७) जातुमर्णः, २८) कृष्णद्वैपायनः,
आगामी व्यासः - २९) द्रोणपुत्रः अश्वत्थामा
Source: (विष्णुपुराण - तृतीय अंश - तीसरा अध्याय - ११ श्लोक से २१ श्लोक तक​)


No comments: